________________
नानिर्भेत्ता न निष्कलः VI. 107.24d नानिर्विण्णं न चाध्वस्तम् VI. 45.20c नानुकीर्त्यगुणास्तस्य VII. 2.5a नानुक्रामति वै गतिः IV. 43.56d नानुगच्छसि राघवम् III. 45.7b नानुजानामि राघवम् II. 111.25d नानुतिष्ठति कार्याणि III. 33.17a पार्थिवः III. 33.4b नानुदात्तपरिच्छदान् IV. 33.24b नानुपृच्छसि सारथिम् II. 57.31b नानुबन्धो विचारितः VI. 63.4d नानुमन्येत कः पुमान् II. 115.6d
नानुमेने महाबाहुः II. 29.22c
विभीषणः V. 52.2d
"
नानुमंस्यति राघवः V. 27.35d नानुरूपं महात्मनः II. 116.6d नानुशासामि मातरम् II. 111.25b नानुशोचामि पितरम् II. 46.8c नानृग्वेदविनीतस्य IV. 3.28a नानृतं कथयाम्यहम् III. 23.24b कर्तुमर्हथ VII. 76.12b
33
नानृतं कर्तुमुत्सहे I. 60.27d
पुरुषर्षभ II. 34.48b वक्ष्यते वीरः IV. 4.32c नानेतुं कपिराजेन V. 60. 16a नान्तरेण क्रियां तेषाम् III. 66.16c नान्तरं दातुमर्हसि IV. 7. rid नान्यत्किचिद्भविष्यति II. 17.11b नान्यत्कुर्वन्ति किंचन II. 32.1gb नान्यच्चिन्तयते किंचित् V. 36.430 नान्यच्चरणमस्ति मे I. 58. 24b नान्यत्पापतरं महत् III. 38.30b नान्यत्पश्याम्यहं क्षमम् IV. 32.17b नान्यत्र पतनाद्भयम् II. 105. 17b
मरणाद्भयम् II. 105. 17d
""
"
""
Jain Education International
५८०
नान्यत्र मरणाद्भयम् VII. 10.16d हि मया शक्या V. 11.48a
"
नान्यथा तदुदाहृतम् V. 38.9d तद्भविष्यति VII. 51.25d नान्यथेयमनिन्दिता V. 30. 1gd नान्यदस्ति शुभापाङ्गे II. 30.34c नान्यवात्समर्थ II. 22.18d नान्यं नरमुपस्थातुम् V. II.3a
पश्यामि कंचन VI. 74.27d
33
"
در
""
"
""
"
"
नान्ययुद्धात्प्रपश्यामि VI. 57.50 नान्यः शब्दोऽभवत्तत्र VII. 92. 100 नान्यस्तु हरिसत्तम V. 64. gb नान्या गतिरिहा स्ति ते IV. 15.28d नान्यां गतिं गमिष्यामि I. 58. 24a नान्यान्हन्यात्प्लवंगमान् VI. 67.12gd नान्यो रामाद्धि तद्द्द्वारम् VI. 41.35c
"
"
वानरपुङ्गत्र: IV. 65.2gb विक्रम पर्याप्तः VI. 74.27a नान्योऽस्ति भवता विना VII. 6.17d नान्यं जानाति विप्रेन्द्रः I. 9.5a नान्तुमुत्सहे वीर VI. 12850 नापकृष्टस्तु शक्नुयात् IV. 18.46b नापच गृहमेधिनः II. 48.4d नापतिः सुखमेधेत II. 39 29c नापराधो भवेत्कृष्टः I. 8.17a
او
भैषज्यम् VII. 90.12a
शूलिन: I. 42.24d
VII. 61.23d
39 , I2.17c हि देवेश I. 47.2C नापराध्यति धर्मात्मा III. 50.130 नापराध्यन्ति मे कायम् VI. 65.44a नापराध्यामहे यथा VII. 102.4d नापरीक्षितवीर्येण IV. 15.14.
नापवाह्यः पुराद्वनम् II. 45.1cd
For Private & Personal Use Only
www.jainelibrary.org