________________
५५३
नदी मन्दाकीनीमितः II. 99.gd ,, मन्दाकिनी रम्याम् II. I03.24c ,, ,, शिवाम् II. I03.23d नदीमम्भोनिधि तथा VII. I07.14b नदीमहितवाहिनीम् VI. 24.43d नदीमिक्ष्वाकुनन्दनः II. 71.2d नदीमिव घनापाये VI. 58.32c न दीयते यदि त्वस्य I. 65.12c ,, दीर्घयसि राघव II. I00.10d नदीर्वापीतटाकानि II. 68.19c नदीवधूनां गतयोऽद्य मन्दा: IV. 30.54b नदी वर्षास्विवाकुला VI. 46.15b नदीवाकुलतां गता VII. 26.42b नदी वालकिनी तथा VI. 125.26b ,, विस्रावितामिव V. I9.16b नदीवेग इव द्रुमम् V. 62.6b नदीवेग इवाम्भोभिः VI. I04.14c नदीवेगमिवागतम् IV. 8.30b
, ,, 15.7b नदी वैतरणी घोराम् III. 53.19c नदीशतानां पञ्छानाम् VI. 128.53a नदी शुभजलां शिवाम् IV. 25.51d नदीश्च विमलोदकाः II. 68.14b ,, विविधाः पश्यन् II. 36.6c
, , , IV. 46.12c नदीश्च विविधा रम्याः III. II.2c नदीपु हंसा निपतन्ति हृष्टाः IV. 30.42d नदी: सर्वाः सरांसि च IV. 60.6b नदीस्तटाकानि च पूरयित्वा IV. 30.57b
पुरोत्तमानि VI. 74.49b , सरांसि वापीः IV. 28.44c नदीस्तीर्वा बहूदकाः I. I.30d
, ,, III. 7.2b नदीस्रोतांसि सर्वाणि VI. 4.59a
नदी हेमवतीमनु VI. 27.27b न दुःखतरमस्ति मे III. 2.21b ,, दुःखेन विशीर्यते V. 26.6d ,, दुःखे नावसीदति V. 16.27d ,, दुर्भिक्षः सतां वरे II. IIO.Iod ,, दुष्प्रापा हते तस्मिन् VI. 9I.19c ,, दूतवध्यां प्रवदन्ति सन्तः V. 52.14C ,, दूतान्नन्ति काकुत्स्थ VI. 20.18a ,, दूतो वधमर्हति V. 52.I9d ,, दूतौ वधमहतः VI. 25.20d ,, दृप्तो न च मत्सरी II. I.30d .. दृष्टपूर्व कल्याणम II. 20.28a ,, दृष्टेति मया सीता V. 13.2IC ,, दृष्टो मत्पराकमः VI. 88.47b ,, देवगन्धर्वभुजङ्गराक्षसा V. 37.65c ,, देवलोकाक्रमणम् II. 31.5a , देवा न च किंनराः III. 46.28d ,, ,, नर्षयः केचिन् I. 21.12a ,, , भोगसत्तमान् V. 22.4Id न देवि बत दुःखेन II. 30.27a ,, देवीषु न नागीषु VII. 88.14a ,, देवेषु न यक्षेषु III. 55.20a ,, देशकालप्रविभागतत्त्ववित् III. 33.23b ,, देशकालो हि यथार्थधर्मो IV. 33.55c ,, दोषं कर्तुमर्हसि VI. I0.23d ,, ,, त्वयि पश्यामि II. I0I.I7a ,, ,, राघवे दध्यो IV. 18.44C ,, दोषेणावगन्तव्या II. 92.30a , दैत्यदानवेभ्यो वा VI. 60.73a ,, दैवं पर्युपासते II. 23.16d ,, देवस्य प्रमुञ्चन्ति III. 66. IIC ,, देवेन विपन्नार्थः II. 23.I7c नद्धवैदूर्यसंकाशम् III. 32.9a नद्यः पायसकर्दमाः II. 9L.4rb | ,, शीतजलाः शिवाः IV. 42.8d
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org