________________
द्विगुणीकृततापातः III. 67.220 द्विगुणीकृतविक्रमः III. 35.34b द्विजकार्यमनुत्तमम् VII. 83.3b द्विजपुत्रः स जीवतु VII. 76.1ob द्विजमुख्याद्विशांपतिः I. 11.gd द्विजशापाच्च यदद्भुतं नृपस्य VII. 57.21d द्विजः सुहृमृत्यजनोऽथवा तदा II. 32.45a द्विजश्रेष्ठो महातपाः VII. 25.6d द्विजसंघनिषेवितम् I. 51.24d द्विजसंघनिषेविता V. 14.44b द्विजस्कन्धाधिरूढारत्वाम् II. 45.21C द्विजस्य परिदेवनम् VII. 74.1b
22
agasai à VII. 76.12c द्विजातिचरितो धर्मः II. 61.23a द्विजाः कान्तिका शुभाम् VI. 48.5b द्विजातिदेवातिथिपूजनं च II. 109.31C द्विजातिमन्त्रसंपूता III. 56.18c द्विजातिमुख्यैर्धर्मात्मा VI. 127.16a द्विजातिमुख्यैर्ह विषेव पावक: V. 47.2d द्विजातिरिव संस्कृताम् V. 30. 18b द्विजातिवेषेण समीक्ष्य मैथिली III. 46.35a हि तम् III. 46.33a
"
द्विजातीनां फलानि च II. 43.15b
""
निवर्तने II. 45.32b द्विजातीन्हि पदातींस्तान् II. 45.1a द्विजा धर्मसमाहिताः VII. 1. 13b द्विजानामवकूजताम् IV. 1. 57d द्विजानां य इहागताः II. 45.28b शतसाहस्रम् II. 3. 14C द्विजान्दानेन राघवः II. 12.2gb द्विजावित्रासयन्धीमान् V. 1.4a द्विजान् सर्वान् समाहूय VII. 91.4c द्विजाभ्यां मयि पातितः VII. 54.14d शाप ईदृशः VII. 54.2b
"
द्विजाः शृणुत मद्वाक्यम् VII go. 11c
در
Jain Education International
५२५
"1
द्विजाश्च दुर्घोराश्च VI. 95.43c द्विजांश्च सर्वप्रवरान् VII. 91.2c सुसमाहिताः VII. 91.23d द्विजास्ते सुसमाहिताः VII. go. 18d द्विजिह्वान्पन्नगानिव VI. 13. 18b द्विजेन सहचारिणा I. 2. 12b द्विजेन्द्रपक्षवातेन VII. 8.1ga द्विजेन्द्रैरभिनादितम् II. 7.4b द्विजेन्द्ररुपकल्पितम् II. 15.4b द्विजेभ्यो बालवृद्धेभ्यः II. 32.28c
मनुजर्षभः VI. 128.74b
در
33
रघुनन्दनः I. 72.24b द्विजेषु द्विजवत्सलः I. 14.55d द्विजैः कृतस्वस्त्ययनः परंतपः II. 119.22b द्विजैरभिविनीतश्च II. 2. 36a द्विजैर्धर्मार्थदर्शिभिः II. 1. 21d
द्विजैः सपौरैः पुरुहूतसंनिभ: VII. 32.73b समुपसेविताम् III. 56.33d
"
सह महात्मभिः VII. go 8b द्विजैव पुरवासिभिः I. 77.8d द्विजोऽयमुपरोधति VII. 74.7b द्विजोत्तमैर्वेद षडङ्गपारगैः I. 5.23b द्विज क्रोधसमन्वितौ VII. 54.3d द्वितीय इव पर्वतः VI. 74 36d द्वितीय इव पावक: VII. 20.2gb
सागरः VI. 4. 104d
ار
:"
"
"3
20.4b
26.40d
"
,,
""
द्वीतीय मवतारयत् VII. 74.22b द्वितीयमिव चाकाशम् V. 15.12 द्वितीयमिव भास्करम् VII. 16.2d शंकरम् VII. 16.13d द्वितीयमुपवर्णयन् IV. 54.6b द्वितीयं मेऽन्तरात्मानम् II. 4.43c द्वितीया गतिरात्मजः II. 61. 24b
..
"
"
در
For Private & Personal Use Only
ވލް
www.jainelibrary.org