________________
५३६
धारयन्सत्त्वमात्वमान् II. 22.2d धारयस्यात्मनो वपुः VII. 2.19d धारयामास धैर्येण IV. 8.30c
वीर्यवान् IV. II.d
शिरसा I. 40.14c , स स्वयम् II. I15.22b
,, सुप्रीतः VI. I05.28c धारयामि हतप्रिया VI. III.56b धारयिष्यति कस्तन्मे I. 36.14c
, जीवितम् II. 24.31b धारयिष्यथ संयुगे VI. 88.7b धारयिष्यामि मासं तु V. 40.10a धारयिष्याम्यहं तेजः I. 36.13a धारयिष्ये कथं बत II. 13.6d धारयेयुः सुतेष्वपि I. 7.Iod धारा इव धराधरात् IV. 23.20b धाराणां च परिस्रवः III. 30.21d धाराधरमिवाम्बुदम् VI. I06.7b धारानिपातानिव तानचिन्त्य VI. 73.63b धारानिपातैरभिहन्यमानाः IV. 28.29a धारापातैरिवाम्बुदः VII. 23.47d धाराप्रस्रवणायुतः IV. 42.33d धाराभिरभिषिच्यते IV. 28.gd धाराभिरिव तोयदः VI. 71.92b
.. , , I00.58d
, , ,, 102.3f धाराभिर वरुध्यत VII. 14.12d धाराभिरिव पर्वतौ VI. 80.29b धारायज्ञोपवीतिन: IV. 28.1ob धाराविधौतान्यधिकं विभान्ति IV. 28.48b धारा वैश्रवणानुजम् III. 52.28b धाराशतसमुक्षितः VII. 14.13d धाराश्रुनयनाननैः VII. 20.13d धारितः क्षत्रधर्मेण VII. 59.21c धारितुं शक्ष्यसि चिरम् III. 53.22a
धारौघा इव चाम्बुदात् VII. 7.18d धार्मिकत्वं कथं वीर II. 12.39c धार्मिकश्च सुभीमश्च II. II0.22a धार्मिकस्य महात्मन: II. 92.8b धार्मिकानपरास्तत्र VII. 21.20c धार्मिकेण महात्मना II. 57.Iod
,, , III. 5.30b धार्मिकेणानृशंसेन II. 105.40a धार्मिको दृढविक्रमः VI. 17.36b
, धार्मिकं वचः II. 106.2b
, रघुनन्दन I. 42.IIb धार्मिको तस्य चात्मजो IV. 57.5d धार्मिकं राममन्तरा II. 57.13d धावन्ति नक्तंचरकालमेघा VII. 7.52c
, नूनं काकुत्स्थ III. 52.3c धावन्तं सचिवैः सह IV. 46.11d धावन्त्यपि मया दृष्टा III. 60.28c धाष्टर्याजल्पन्ति ये नराः VI. 63.16b धिक्कष्टमिति निःश्वस्य II. I9.17a धिक्क्षमामकृतज्ञेषु VI. 22.45c धिक्क्षमामीशे जने VI. 21.21b धिक्ते चारित्रमीदृशम् III. 53.9d
, शोर्य च सत्त्वं च III. 53.9a धिक्त्वां दशरथं त्विति II. 38.Id
,, पापसमाचारम् VI. 8I.I9a धिक्त्वामद्य विनश्यन्तीम् III. 45.32c धिक्त्वामिति च मामुक्त्वा IV. I0.12a
, परे लोके III. 61.9a घिगस्तु कुब्जामसीतम् VI. 92.56a ,, खलु निद्रां ताम् II. 47.4a , , मानुष्यम् V. 25.20a ,, परवश्यताम् V. 25.20b ,, मम वीर्यस्य VI. 59.64c ,, मां सुदुर्बुद्धिम् II. 55.7a ,, योषितो नाम II. I2. Iooa
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org