________________
दृष्ट्वा रात्रिमुपागताम् II. 46.13b ,, रामस्य धीमतः VI. I02.39d , , , VII. 44.16d , रामस्य भाषितम् IV. 36.20b , ,, विक्रमम् III. 28.Id
,, , IV. II.7Id , रामाभिषेचनम् VI. 128.89b
रामेण पातितम् VI. III.55d , रामो महातेजाः III. 44.12c " , महायशाः III. 60.21d ,, ,, महीतले III. 64.25d , ,, विभीषणम् VI. II2.21d , रामं क्रियादक्षम् IV. 14.5a ,, ,, विभीषणः VI. 84.5b ,, ,, स लक्ष्मणः III. 65.3b ,, रामः सुदर्शनाम् II. 56.21b ,, रावणमागतम् III. 46.33b
रावणमाहवे VI. 59.81d
रूपं भयावहम् II. 18.4b ,, लङ्कां प्रदग्धा ताम् V. 54.50c ,, ,, महाकपि: V. 2.52b ,, लक्ष्मण दूरे त्वाम् III. 59.4c , लक्ष्मणपूर्वजः VI. 23.1b
, 4I.Ib लक्ष्मणमागतम् III. 57.15d लक्ष्मणमातरम् VI. II9.4d
लक्ष्मणमातुरम् VI. 46.25b ,, लक्ष्मणमुत्थितम् VI. 71.50b ,, वनचरान्सर्वान् III. 9.14c ,. वयं प्रव्यथिताः IV. 51.4a ,, वानरपुङ्गवः V. 3.32b ,, वानरपुङ्गवाः VI. 79.1b ,, वानर भीषणम् VI. 50.8b ,, वानरयूथपाः VI. 66.30d .
, , 80.41d
दृष्ट्वा वानरवाहिनी VI. 67.64b ,, वालिसुतस्तदा VI. 54.16b , विगतकल्मषाः III. 8.4b , विदेहं राजानम् VII. 57.Ita ,, विनाशितान्सर्वान् I. 55.8a ,, विनिहतं भूमौ IV. 20.1c ,. विनिहितं.पतिम् IV. 23.21d , विद्रुता भीताः I. 55.22c , विरहितं तया III. 62.13d ,, विषादं परमं जगाम IV. I.129c , विस्मयमागमत् V. 14.40d , वै तपसो निधिम् VII. 2.17b ,, ,, धर्मचारिणम् III. I.IId ,, ,, नागरा द्विजम् I. II.27d ,, ,, सेतुबन्धनम् VI. 27.33b , व्यतिष्ठन्त च राक्षसास्ते VI. 82.27c ,, शक्रेण रावणम् VII. 29, I9d ,, शतक्रतुं तत्र III. 5.12a ,, शत्रु पराजितम् VI. 44.31d ,, शून्य मिमं रथम् II. 52.41b , शून्योटजस्थानम् III. 60.7c ,, शूलं तथागतम् VI. 67.65f ,, शैलतले स्थितम् IV. 6.11b ,, शोकपरिप्लुतम् II. 77.11b ,, शोकं प्रहास्यसि III. 73.39b ., ,, विहास्यसि III. 73.21b दृष्ट्वाऽऽश्रमपदं शून्यम् IV. 61.1a दृष्ट्वा श्रुत्वा च मैथिलीम् V. 62.7b ,, , ,, संभ्रान्ताः VI. 94.4a ,, श्रेयस्करी बुद्धिम् VII. 3.7a ,, सद्यः प्लवङ्गमाः VI. 19.27b , स नृपतिस्तत्र I. 50.13a , समभिवर्तन्ते II. 28.8c ,, समभिसंक्रम्य VI. 74.15a ,, समरमूर्धनि VII. 27.25d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org