________________
ક૭૨
त्वं ,, शूरश्च बलवान् III. 24.14a ,, ,, सत्यव्रतः शूरः VI. 17.36a ,,, सर्वगुणोपेता VII. 9.9c ,, ह्युत्तम : सर्वसुरासुराणाम् V. 52.17d स्वां समासाद्य वैदेहि V. 20.14a ,, संस्मरन्नेव गतः पिता ते II. I02.9d ,, साहं नानुजानामि II. 21.25C ,, हि मायामयं दृष्ट्वा III. 40.1ga ,, हीदानी दिदृक्षते II. 34.7d दक्षकन्ये सुमध्यमे I. 2I.I5b दक्षः प्रगल्भो द्युतिमान् III. 72.14a दक्षयज्ञवधे पूर्वम् I. 66 ga दक्षः सेनापतिः कृतः II. 100.30d दक्षस्येव ऋतुं हन्तुम् III. 24.35e दक्षिणं च महावीर्यः VI. 37.10c दक्षिणद्वारमाश्रितम् VI. 3.25b दक्षिणद्वारमासाद्य VI. 42.25a. दक्षिणं तीर मुदधेः V. 58.47a. ,, त्याग्शीलं च V. 24.24a ,, प्रतिभानवान् II. 100.35b ,, मण्डलं चोभौ VI. 97.30a
वर वर्णिनी II. 55.21d ,, वामभाषिणी III. 17.IIb दक्षिणस्य समुद्रस्य IV. 41.26a
, , 64.4a.
V. 65.Ila दक्षिणस्यामपि दिशि I. 40. I7c
, , IV. 27.15a दक्षिणस्यां महावी? VI. 36.17c दक्षिणस्योदधेस्तीरे IV. 60.7c
,, VII. 3.25a
" , 5.22c दक्षिणाग्रेषु दर्भेषु II. 104.8a.
, , IV. 55.20c दक्षिणां च दिशं मृगाः III. 64.22b
। दक्षिणा दक्षिणं तीरम् II. 52.92c
,, दक्षिणेनैव V. 18.13c दक्षिणादपि चोत्तरम् IV. II.4b | दक्षिणा दिक्कृता येन III. II.81c
,, दिक्प्रदक्षिणा III. II.84b
, दिगनुक्रान्ता V. 35.76a दक्षिणादुत्तरं पारम् V. 56.40a दक्षिणादुत्तरां दिशाम् V. 56.42b दक्षिणां च मानद IV. 20.13b ,, दण्डकान्प्रति II. 9.12b ,, दिशमाक्रामत् VII. 75.13a ,, दिशमावृत्य II. 92.38c , दिशमाश्रितः V. 27.22d ,, दिशमास्थाय I. 60.22a
, III. II.40c ,, दिशमुत्तमाम् V. 60.15d दक्षिणाभिमुखाः सर्वे III. 64.18a
,, ,, VI III.IIoa दक्षिणामास्थितो दिशम् I. 61.2b दक्षिणां पातु मे यमः II. 16.24b ,, पुण्यकर्मणे I. 75.25d ,, प्रददौ काम्याम् II 25.31c ,, प्रेषयामास IV. 4I.IC ,, बिभिदुः पुनः I. 40.17b
, यमरक्षिताम् IV. 52.7b दक्षिणाया ह्यदक्षिणः V. 27.44b दक्षिणा रूपवत्यश्च VII. 42.2IC दक्षिणाशाश्रयं मुनिम् VII. 35.1b दक्षिणाव तथोत्सृष्टाः IV. 5.4c दक्षिणाश्चापि पुष्कलाः II. 3.15d दक्षिणा सा प्रदक्षिणम् IV. 16.IId दक्षिणां हरियूथप: IV. 45.6d
,, हरिवाहिनी VI. 4.57d दक्षिणे गिरिसानुषु IV. 1.73b दक्षिणेन च मार्गेण II. 92.13a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org