________________
५०२
दुर्वृत्तं वृत्तसंपन्नः I. 48.26c ,, लोकदूषणम् II 109.7d दुहृदः साधु निर्दहन् II. I06.28b दुश्चरं चैव राघव III. I0.14d ,, दण्डकावनम् III. 20.7d दुषणोऽस्य बलाध्यक्षः VII. 24.39a दुष्कराणि सुरैरपि IV. 11.75b दुष्करं कुरुते रामः V. 16.27a ,, कृतवत्येषा III. 13.4c ,, कृतवान्कर्म V. I. I04c ,, कृतवान्राम: V. 15.53a
, VII. 43.14a ,, क्रियते पुत्र II. 34.35a ,, तच्च वै क्षान्तम् I. 33.7c ,, प्रतिपालनम् IV. 32.7b ,, निष्प्रतिद्वन्द्वम् V. I.2a ,, यदि जीवेताम् II. 73.8c ,, सहसा कृतम् IV. 61.1b दुष्कालेनेव भन्नानि II. 33.2Ta दुष्कुलैतदयुक्तार्थम् III. 40.3a. दुष्कृतं ब्राह्मणस्य यत् II. 75.35b ,, यत्त्वया कृतम् VII. 30.46d ,, यत्र पश्येथाः VII. 74.32a. ,, यत्पुरा कर्म III. 55.27c दुष्टहस्तीव हस्तिपान VI. 67.13Id दुष्टाहिरिव वेश्मनि II. 43.3d दुध जानाति राघवः VI. II6.26b दुष्टेयं यदि मैथिली VII. 96.19d दुष्पापं स्वशरीरेण I. 60.14a दुष्पारस्य महाम्भसः VI. I.I7b दुष्पुत्रेण दुरात्मना VI. 50.16b दुष्प्रकम्प्यमिवाचलम् II. 35.7b दुष्प्रतीकमरण्येऽस्मिन् II. 100.5c दुष्प्रदास्ते दिशो दश II. I06.29d दष्प्रवेशापि वायना VI. 41.53d
दुष्प्रवेशं हि तत्स्मृतम् IV. 43.25d दुष्प्रवेशां सुरैरपि VI. III.Id दुष्प्रसह्यो न संशयः VI. 59.48d दुष्प्रस्थानोऽयमाभाति V. 26.23c दुष्प्रापं च कुयोधिभिः VI. 66.24d दुष्प्रापमकृतात्ममि: III. 5.28d दुष्प्रापं प्राप्तुमिच्छति V. I.28d
,, शकुनैरपि VI. 39.18d दुष्प्रेक्ष्यश्चाभवत्क्रुद्धः III. 24.34c दुष्यन्तः सुरथो गाधिः VII. 19.5c दुष्यन्ति प्रजहत्यपि II. 39.21d दुस्तरत्वान्महोदधेः V. 38 8b दुस्तरो जीवता देवि II. 59.31c दुस्तरं वानरं बलम् VI. 25.2b
,, पार्थिवर्षभैः I. 14.58) | दुहिता जनकस्याहम् III. 47.3a
V. 33.16a ,, तव भार्यार्थे VI. 7.7c ,, पुरुषर्षभ I. 4I. I0b , मम च प्रिया VI. 5.16b ,, मेरुसावर्णेर IV. 51. 16c ,, वानरेन्द्रस्य IV. 66. I0a ,, वृषपर्वणः VII. 58.8d दुहितुर्दुहिताभवत् VII. 25.23d दुहितुर्भार्गवस्तदा VII. 58.16b दुहितुः शैलराजस्य I. 36.2c दुहितृत्वे महात्मनः I. 43.37d दुहित्रोस्तान्यहं राजन् VII. 38.7c दूत तस्य तु मर्षितम् VII. 13.37b दूतदण्डो विधीयताम् V. 52.od दूतवध्या न दृष्टा हि V.58.149a
,, विगर्हिता V. 53.2b दूतवाक्यप्रचोदिताः IV. 3.35d
दूतवाक्यं तु तच्छृत्वा I. 68.14a । दतश्रेष्त्रैर्महाजवैः I. 70.8b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org