________________
तां समुत्थाय गच्छन्तीम् VII. 26.20a , समृद्धा समृद्धार्थः VII. 70.15a " , समृद्धार्थाम् VI. 39.26a ,, सर्वा हरिवाहिनीम् VI. 8.23b ,, सविद्युद्घनाकीर्णाम् V. 3.5c , स शुश्राव काकुत्स्थः VII. 94.za ,, सीतां शोकभारार्ताम् 49.6a ,, सुकेशाय धर्मात्मा VII. 5.3a ,. सुरैरपि दुर्धर्षाम् VI. 41.3ia ,, सुवर्णपरिष्कारे VI. 126.30c ,, सेनां समुपानयत् VII 70.7d तांस्ताम्शोचामि नेतरान् II. I08.13b तांस्तान्देशान्न रास्तदा II. 80.Iod तांस्तान्धर्मविधींस्तत्र VII. I0.2c तांस्तान्बयास्तथा तथा II. 52.64d तांस्तांश्च मृगपक्षिण: IV. 50.18d तांस्तांश्चित्रस्रगम्वरा VI. III.33b तांस्तांस्त्वमानय क्षिप्रम् IV. 37.9a तांस्तु ते संप्रवक्ष्यामि VI. 27.1a ,, दृष्ट्वा नरव्याघ्रः III. 64.16c , ,, हरिगणान् VI. 76.63a ,, निर्धावतो दृष्ट्वा III. 22.21a ,, विद्रवतो , VI. 53.17a ,, विप्रद्रुतान्दृष्ट्वा VI. 66.4a ,, सर्वान्प्रतिव्यूह्य II. IIO.I7a ,, सर्वान्विनिर्भिद्य VII. 21.36a तां स्त्रियं पश्यतां तेषाम् VI. 8I.I5a ,, स्त्रियः प्रहसन्निव VII. 89.3d , स्पृष्ट्वा मामपि स्पृश VI. 5.6b ,, स्मृतिमिव संदिग्धाम् V. 15.33a , स्वसारं समुत्थाय VII. 24 25c ,, हतां भीमसंकाशाम् I. 26.26c , , वानरेणाशु V. I.188a ,, हत्वा पुनरेवाहम् V. 58.46a ,, हरीणां सहस्राणि V. 5I.13a ३२
तां हारपाशस्य सदोचितान्ताम् III. 63.10a ,, हि वज्रसमां वाचम् II. 12.53a , हेमवर्णां हेमाङ्गीम् III. 64.31a तारजाम्बवतोस्तथा IV. 33.IIb तारं च बलिनां वरम् VII. 40.4b तारणायोपजग्राह VII. 78.26c तारणे भगवन्मह्यम् VII. 78.25c तारं नाम महाकपिम् I. I7.IIb तारप्रभृतयस्तथा IV. 25.33d तारप्रभृतयस्तव IV. 25.46b तारयस्व च मां गङ्गाम् VII. 46.29a
,, नरेश्वरम् II. 18.40d तारया चाप्यनुज्ञातः IV. 33.62a
, चाभ्यनुज्ञाताः VI. I23.36a ,, प्रतिषिद्धः सन् IV. I7.20c ,, वाक्यमुक्तोऽहम् IV. I7.4Ta
, सहितः कामी IV. 31.22a तारयिष्यति वाहिनीम् II. 89.2d
. वानरान् IV. 52.27b
, वाहिनीम् II. 89.9d तारयेयं कथं चैतान् I. 42. 6c तारयैनां महाभागाम् I. 49.IIC तारश्च वनगोचरः IV. 50.6d तारश्चैव महातेजाः IV. 13.4b तारः संभ्रान्तमानसः IV. 25.20b तारस्तारापिता प्रभुः VII. 34.4b तारा अपि शरैस्तीक्ष्णैः III. 23.20c तारा इव घनान्तरे I. 32.14d ताराः खद्योतसप्रभाः III. 23.13b तारागणविभूषिते V. I.I66d तारागणाकीर्णमिवान्तरिक्षम् IV. 30.48d तारागणैर्मध्यगतो विराजन् V. 2.54b । तारागणोन्मीलितचारुनेत्रा IV. 30.46b
तारा गतार्थे मनुजेन्द्रकार्ये IV. 33.50c | ताराङ्गदादिसहितः IV. 45.6a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org