________________
३२७
जीवितं शत्रुसूदन V. 40.10b
,, सुखमर्थं च III. 49.25a जीविष्यति कथं वशे II. 8.35d
, महीपतिः II. 48.26b जीविष्यन्ति नरोत्तमाः II. 42.32b जीविष्यसि कथंचन VI. 81.21b जीविष्याम्य गमेतेन II. 58.12c जीवेच्चिरं वज्रधरस्य पश्चात् III. 48.24a जीवेत माता परिपालनार्थम् IV. 24.21b जीवेदपि च मे माता II.86.16a
, हि ,, ,, ,, 51.15a औवेन समयुज्यत VII. 76.15d जीवेन्न कश्चित्त्विति चेतना मे II. 12. 104d जीवेयं खलु सौमित्रे IV. I.Io,a जीवेयमिति मे मतिः II. 64.63b जीवेयुः शर्वरीमिमाम् II. 86.15a जीवेयं हि कथंचन III. 62.16b जिला देवी सरस्वती VI. II7.23d जुगुप्स इव चात्मानम् II. 69.20e जुगोप च रुरोध च VI. 41.33d ,, भुजवीर्येण I. I7.35c
, भ्रातरं भ्राता II. 16.33a. जुष्टानि मृगपक्षिभिः II. 92.39b जुहवाञ्चकिरे नीडम् III. 74.22e जुहाव ज्वलितानले II. 6.2d जुहाव हव्यं विधिना विधानवत् VI. 82.27b जुहावाग्नी च तेजस्वी I. 15.3c
, महातेजाः I 73.24c जुहुवे पावकं तत्र VI. 73.19c ,, राक्षसश्रेष्ठः VI. 73.Ic जुह्वतश्चापि तत्राग्निम् VI. So.ba जुह्वत्यग्नीश्च विधिवत् VI. 35. I0C जृम्भक सर्वनाथं च I. 28.9c जृम्भणं मोहनं चंव I. 56.7c जृम्भता चाप्य भीक्ष्णशः III. 24.29b
जृम्भते च पुनः पुनः VI. 26.32b जृम्भमाणभिवाकाशे V. 56.33a जुम्भमाणस्य ते बाणाः III. 3.16c
धीमतः IV. 67.7b , सहसा I. 17.70 जृम्भमाणाश्च विक्रान्ताः VI. 4.67a जृम्भितं तद्धनुद्देष्टा I. 75.19c जेतव्यमिति काकुत्स्थः VI. I07.7a जेतव्यमिति वानराः VI. 89.16b जेतारः परसैन्यानाम् VI. 92.3b जेतारं लोकपालानाम् VI. III.49a जेतास्मि सकलानरीन् IV. 39.5b जेतुकामो महायशाः I. 63.14d जेपतुः परमं जपम् I. 23.3d जेपुस्तस्य तदृविजः II. 76.18b जेष्यामो यदि ते शत्रून् VI. 64 23c ज्याघातविहतत्वचम् VI. 21.7b ज्याघोषतलनिर्घोषम् VI. 93.28c ज्याघोषमकरोत्तीव्रम् I. 26.6c ज्यामुक्त इव नाराच: V. 14.4c
, , , V. 57.14a ज्यायान्कुर्वात विग्रहम् VI. 35.9d ज्याशब्दतुमुलां घोराम् VI 24.43a. ज्याशब्दमकरोत्तीवम् VI. 59.126a ज्याशब्दमुग्रं च निशम्य राजा VI. 59.93b ज्याशब्दश्चापि रामस्य VI. 75.36c ज्याशब्दस्तावुभौ शब्दो VI, 75.37c ज्याशब्देन च भीमेन VI. 71.6c ज्याशब्दो लक्ष्मणस्योग्रः VI. 71.48c ज्याश्च काञ्चनपिङ्गला: VI. 71.20d ज्यास्वनं कामुकस्य च V. 48.20b ज्यास्वनेन च वानरः IV. 33.30b ज्यास्वनैः पूरयन्दिशः III. 24.18d ज्यां विधुन्वन्सुबहुशः III. 28.5a. , समारोप्य झटिति II. 118.48c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org