________________
तप उग्रं दुराधर्षम् I. 61.4c , ,, समातिष्ठत् VII. 84.10c ,, ,, समास्थितम् I. 59.17d " , समास्थितः VII. 76.2b ,, एव निषेवसे VII. 78.16b ,, कुर्यामनुत्तमम् VII. 84.9b तपःकृतपरिग्रहः V. 5I.17b तपः कृतमिवाव्ययम् II. II7.25d ,, खण्डयितुं वयम् III. I0.14b तपतीव दिवाकरे II. 30.4d तपतेव विवस्वता IV. 43.54d तपनस्तपतां वरः : I. I7.Iod तपनीयगवाक्षाणि IV. 50.31a
, 51.6a तपनीयनिभं भूमौ VI. 90.72c तपनीयनिमेन च V. 9.18b तपनीयपरिच्छदः VI. 80.13b तपनीयविभूषणाः VII. 36.2b तपनीयविभूषणाः III. 64.48d तपनीयविभूषणैः VI. 22.20b तपनीयाविव ध्वजौ VI. 46.5d तपनेन गजः सार्धम् VI. 43.9a तपनो मन्द एव च VI. 89.12b तपनोऽहस्करो रविः VI. I05.12b तपन्तं च तपस्तीवम् VII. 88.10a तपन्तमसुरोत्तमम् VII. 85.11b तपन्तमिव भास्करम् IV. II.86d
, , V. 48.59d तपन्तं सलिलाशये VII. 89.10b तपः परमदुष्करम् I. 65.2d ,, परममास्थितः I. 43.10b , फलचिकीर्षवः I. 63.Id तपश्चचार धर्मात्मा I. 57.10a
, सुमहत्सा VII. 30.45c तपश्वचारातुलमुप्रविक्रमः VII. 9.48b
| तपश्च तप्तं यदपत्यकाम्यया II. 20.52c
तपश्चरणयुक्तश्च VII. 2.26a तपश्चरणयोगार्थम् I. 29.3a तपश्चरणसंसिद्धः I. 51.25c तपश्चरति धर्मात्मा III. 16.270 तपश्चरन्त्या वर्षाणि I. 46.13a तपश्चर्तुं प्रविष्टः सः VII. 79.3c
,, प्रविष्टोऽस्मि VII. 78.8c तपश्चर्या कलौ युगे VII. 74.26d
, मया कृता VII. 96.1gb तपश्च सुमहत्तप्तम् I. 57.8c तपसश्च परायणम् I. 21.10d
,, प्रभावेण III. I3.15c
,, व्ययो भवेत् VII. I7.31d तपःश्लाध्यैर्महर्षिभिः I. 4.I9d तपःसंतापलब्धस्ते V. 51.25a . तपःसमाधानपराक्रमार्जितम् V. 8.4a तपसश्चानुपालयन् V. 22.20b तपसः सुप्रभावेण IV. 52.26c तपसा कुशिकास्मज I. 57.5d
, च जरांगतः II. II6.8b ,, ,, महात्मन: I. 49.1cd ,, ,, सुतप्तेन I. 42.16c ,, चान्वितो वेषः V. 33.13c , चामिरक्षित: V 48.4d ,, चाभिवर्तते I. 65.IId ,, चामिसंप्राप्ता III. 3.6a तपसाच्छादने चैव II. 37.8c तपसा जितलोकानाम् III. 35.20a ,, त्वां सुतप्तेन I. 29.12c ,, दिवमारूढाः II. 54.3IC ,, द्योतितप्रभः I. 18.54d " " , 51.2b
, VII. 2.23b , द्योतितप्रभाम् I. 49.13b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org