Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
ধৰিক্টৰঃ ]
हचिराख्यया व्याख्यया समेतः। . ष्टित कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्बणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तपः श्लेषो वैचित्यमात्रम् । अनन्यसाधारणरसोपकारित्वातिशयविरहादिति भावः । यथा-'दृष्ट्रकासनसंस्थिते प्रियतमे-' इत्यादि । अत्र दर्शनादयः क्रियाः। उभय जमर्थनरुपं कौटिल्यम, लोकव्यवहाररूपमनुलवणत्वम्, 'एकासनसंस्थिते, पश्चादुपेत्य, नयने पिधाय, ईषद्वक्रितकन्धरः' इति चोपपादकानि, एषां योगः। अनेन च वाच्योपप. एवं रूपं यस्याः सेति, सा च या घटनेति, सैवात्मा यस्य सः । श्लेषः। उक्तं च वामनेन 'घटना श्लेषः ॥' ३।२।४ इति । तत्र-क्रमः क्रमपदार्थः । क्रियासन्ततिः क्रियाणां व्यापाराणां सन्ततिः परम्परोत्तरोत्तरं विन्यास इति यावत् । इति । अथ-कौटिल्यं तत्पदवाच्य इति यावत् । विग्धचेष्टितं विदग्धानां महाऽनभावानां पटूनां वा चेष्टितम् । इति । अथ-अनुलवणत्वं तत्पदार्थ इति यावत् । अप्रसिद्धवर्णनाविरहो न प्रसिद्वेत्यप्रसिद्धा, साऽसौ वर्णना तद्विरहस्तत्परिहार इति यावत् । अप्रसिद्धवर्णनविरह इति पाठस्तु श्रेयान् । इति । अथ उपपत्तित्तत्पदार्थ इति यावत् । उपपादकयुक्तिविन्यासः उपपादकानि प्रकृतानुकूलानि वर्णनानि तेषां युक्तयः सङ्घटनोपायास्तासां विन्यासः । इति । एवम्-एषां कमकौटिल्यानवणत्वोपपत्तिपदार्थात्मकानां क्रियासन्तत्याद्यपपादकयुक्तिविन्यासानाम् । योगस्तत्पदवाच्य इति यावत् । सम्मेलनम्। एकत्र सन्निवेशः सनिपातो वेति । सयोगः । एव । रूपं स्वरूपम् । यस्याः । घटनायाः । तद्रूपः । श्लेषोऽर्थगुणः । अन्यत्र तु 'क्रमकौटिल्यमतिक्रमः, तस्यानुल्बणत्वमस्फुटता, तत्रोपपत्तियुक्तिस्तस्या योगः सम्बन्धस्तदूपा या घटना रचना तदात्मा तद्रूपः श्लेषः ।' इति 'क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना स श्लेषः । इति वामनव्याख्यान विशदीकृतम् । स च-वैचिच्यमानं वैचित्र्यमेवेति। मात्रपदं तद्गुणत्वव्यवच्छेदकम्। कुत इत्याह-अनन्यसाधारणरसोपकारित्वातिशयविरहान साधारणो लौकिक इत्यसौ एव रस. स्तस्योपकारित्वमुत्कर्षकत्वं तदतिशय उपकारित्वातिशय उपकारित्वविशेषो वा तदविरहात् । इति । भावः। तथा च-तादृशस्य श्लेषस्य रसोपकारित्वातिशयासम्भवान गुणत्वमिति निष्कृष्टोऽर्थः । ___ उदाहरणं निदर्शयति-यथा-'दृष्ट्वैकासनसंस्थिते प्रियतमे०' । 'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने पिधाय विहितक्रीडाऽनुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तहाँसलसत्. कपोलफलकां धूर्तोऽपरां चम्बति ॥' इत्यादि उदाहरण मिति भावः ।
कुतोऽत्र वैचित्र्यमेवेत्याशङ्कथाह-अत्र पूर्वमुदाहृते पद्य । दर्शनादयो व्यापारा इति शेषः । दर्शनोपगमपिधानाद्याः क्त्वाऽन्ताः सर्वे व्यापाराः । क्रियास्तद्पा इति शेषः । उभयसमर्थनरूपमुभयसमर्थनं ज्येष्ठाकनिष्टयोश्चुम्बननयनपिधानाभ्यां प्रीणनं प्रतारणं च तदेव रूपं यस्य तत् । कौटिल्यं विदग्धचेष्टितापरपर्यायम् । लोकव्यवहाररूपं लोकस्य व्यवहार इति, स एव रूपं यस्य तत् । पश्चादुपेत्य, नयने पिधाय' इत्यादिव्यापारात्मक एवं लोकप्रसिद्धो व्यवहारः । अनुल्बणत्वम् ॥'एकासनसंस्थिते एकं च तदासनं तल्पं पर्यङ्करूपमिति यावत् तत्र संस्थिते याभ्यां कृतं शोभनरूपमवस्थानं तादृशी इत्यर्थः । पश्चान्न तु सम्मुखतः कदाचिन्नयनयोरुनयनमन्तराले एवं भवेदिति भयात् । उपेत्य समीपं गत्वा । नयने । पिधाय पिहिते विधाय । हस्तेनेति शेषः । ईषत् किञ्चित् । बक्रितकन्धरो वक्रिता वक्रीकृता कन्धरा ग्रीवाऽनेनेति । इति च । उपपादकानि । उभर स्मकस्य कौटिल्यस्येति शेषः । एषां दर्शनाद्यपपादकान्तानाम् । योगः उपकार्युपकार्यत्वाभ्यामवस्थानात्मकं सम्मेलनमिति यावत् ।च तथा । अनेन योगेन तथा प्रतिसन्धानेनेति यावत् । वाच्योपपत्तिग्रहणव्यग्रतया वाच्यस्याभिधीयमानस्यार्थस्योपपत्तिस्तद्रहणं तत्र व्यग्रता व्यापृता व्याकुलता वा तया । रसास्वादः । व्यव हितप्रायो व्यवहितस्य प्रायस्तुल्य इति । 'प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ।' इति विश्वोक्तेः । इतीतिहेतोः । तत्तद्वाच्योपपत्तिग्रहणे मनसो व्यापत्तत्वे रसास्वादस्य स्थगितत्वादिति हेतोरिति भावः । अस्य श्लेषस्य अगुणता गुणत्वाभावः । एतादृशवर्णनस्य स्वाभिमुखं मनसो व्याकर्षकत्वेन रसास्वादाभिमुख्याच व्यावतकत्वेन प्रत्युत दोषात्मकत्वम् । तथोक्तं तर्कवागीशैः-'व्यवहितप्रायो विलम्बेनोत्पादितः । अस्य श्लेषस्य । अगुणत्वं गुणविरोधित्वम् । दोषत्वमिति यावत् ।' इति । अत एवं केनापि कविना 'कवितास्वादवेलायां शब्दव्युत्पत्तिचिन्तनम् ।
Loading... Page Navigation 1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910