Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
चिराख्यया व्याख्या समेतः ।
१९१
अत्र 'राजमण्डलं' नृपसमूह एव'चन्द्रबिम्ब' मित्यारोपो राजबाहो राहुत्वारोपे निमित्तम् । मालारूपं यथा
'पद्मोदय दिनाधीशः सदागतिसमीरणः । भूभृदावलिदम्भोलिरेक एव भवान् भुवि ॥ १०८ ॥ ' अत्र पद्माया उदय एव पद्मानामुदयः, खतामागतिरेव खदागमनम्, भूभृतो राजान एव पर्वता इत्यभ्यारोपी राज्ञः सूर्यत्वाद्यारोपे निमित्तम् ।
उदाहृतमर्थ दर्शयति-अत्रास्मिनुदाहृते पद्य इति यावत् । 'राजमण्डलं राज्ञां मण्डलम् । नृपसमूहः । एव । 'चन्द्रबिम्ब' मि. यारोपः । 'चन्द्रबिम्ब' मित्यभेदेन प्रतिपादनम् । राजवाहो राज्ञो वर्णनीयमहिम्नो नृपतेबहुस्तस्य | राहुत्वारोपे । निमित्तं कारणम् । अयम्भावः - बाहो राहुत्वं चन्द्रमण्डलस्य मर्दन कर्मठत्वमूलकं सम्भवितुमईतीति 'राजमण्डल' मिति पदस्य नृपतिमण्डलार्थकस्यापि चन्द्रबिम्बा ( मण्डला ) भेदप्रतिपादनद्वारकम् । वाहोथ म्वन्द्रबिम्बमर्दनकर्तृत्वमसम्भवमिति 'राजमण्डले 'ति पदस्य 'चन्द्रबिम्वार्थकतया प्रतिपादितस्यापि 'नृपमण्डला'र्थकत्वेन कीर्त्तनमावश्यकमिति - राजमण्डलपदस्य नृपतिचक्रार्थकतया प्रयुक्तस्य अत एव एतत्पदवाच्यस्य चन्द्रबिम्बत्वेन प्रतिपादनं शब्दकृताभेदद्वारकम् । 'रजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्ष शक्रे च पुंसि स्यात्' इति मेदिनीकारोतेः 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च ।' इति विश्वकारोक्तेश्च । एवं च अस्याभेदस्य बाहौ राहुत्वारोपः कारणम्, एतच कलस्येति परम्परितस्य श्लिष्टशब्द निबन्धनं केवलत्वम् । इति । तर्कवागीशा अप्याहुः - 'अत्र श्लेषेण रूप्यरूपकयोर्द्वयोरेवाभिधानं शब्दसाम्यरूपसादृश्यमूलं प्रथमं रूपकम् तेन राजमण्डलपदवाच्योपमर्दकत्वरूपसाहनिबन्धनं द्वितीयं रूपकम् ।' इति । प्रथमं राजमण्डलस्य राजमण्डलत्वारोपरूपम् । द्वितीयं बाहो राहुत्वप्रतिपादनरूपम् । मालारूपमुदाहर्तुमना आह- मालारूपम् । श्लिष्ट शब्द निबन्धन' मिति शेषः । ' परम्परित रूपक' मिति तु प्रकृतप्राप्तम् । यथा । 'पद्मोदयेत्यादि ।
'पद्मोदयदिनाधीशः पद्माया लक्ष्म्यात्सम्पत्तेरिति यावत्, अन्यत्र पद्मानां कमलानामुदय उपार्जनं प्रकाशो वा तत्र दिनाधीशः सूर्य इति तथोक्तः । सदागतिसमीरणः सतामगतिरागमनमानयनमिति यावत्तत्र साधुजनानां गोष्ठीकरण इत्यर्थः समीरणो वायुः, अन्यत्र सदागतौ सदागमने समीरण इति तथोक्त: । 'समीरणः स्यात्पवने पथिके च फणिज्झके ।' इति मेदिनी । भूभृदाबलिदम्भोलिर्भूभृतां राज्ञामनुज्झितमदानां भूपानामिति, पर्वतानां वेति भावः आवलिः पङ्क्तिस्तत्र दम्मोलिर्वज्रम् । एकः । भवान् । एव । भुवि 'विदित' इति शेषः । अयम्भावः - कस्यचिद्राज्ञः स्तुतिपरमिदं पद्यम्, तथा च भवान् लक्ष्मीसञ्चयने कमलविकासने सूर्य इव सज्जनानां सङ्ग्रहणे सुगन्धानादाय सदा सञ्च रणशीलो वायुरिव, उन्मत्तानां राज्ञामुन्मूलने पर्वतानां विदारणे कुलिशमिव भवानेव जगतीतले विदित इति निष्कृष्टोऽर्थः । तत्र - पद्मोदयादयः शब्दाद्वयर्थाः, एषां द्वयर्थतामादायैवात्र रूप्यरूपकभावः सिद्ध इति वेदितव्यम् । इति ॥ १०८ ॥
उदाहृतमर्थ निर्दिशति - अत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भावः - 'पद्मोदय' इत्यस्य 'पद्माया उदय' इत्यर्थः प्रकृतः, अस्य च राज्ञो दिनेश्वरत्वाभिधानेऽसङ्गतत्वात् 'पद्मानामुदय' इत्यर्थोऽप्रकृतोऽपि विवक्षितः, एवं प्रकृताप्रकृतयोः सङ्गतथे एकस्याप्यत्वमपरस्यारोपकत्वम् । अत एव रूपकस्य परम्परितत्वम् । एवम् - 'सदागतिः' इत्यस्य 'सतामागति'रित्यर्थः प्रकृतः, अस्य च समीरणत्वेन राज्ञः कीर्त्तनेऽसङ्गतत्वात् 'सदागमनम्' इत्यर्थोऽप्रकृतोऽपि विवक्षितः एवमनयोः सङ्गतये आरोप्यारोपकत्वम् । तथा - 'भूभृत:' इत्यस्य पदस्य 'राजानः' इत्यर्थः प्रकृतः अस्य च दम्भोलित्वेन राज्ञः स्तवनेऽनिमित्तत्वात् 'पर्वता' इत्यप्रकृतोऽप्यर्थः प्रकृताप्रकृतयोरारोप्यारो पकत्वमादाय विवक्षितः समर्थ्यते । इत्थमनेकेषां क्रमेणाप्यारोपकत्वे परम्परितस्य रूपकस्य मालारूपत्वम् । इति दिक् ।
यथा वा - 'विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते ! दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! | सत्य - प्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिचमुचैः क्रियाः ॥' इति, अत्र हिमानसादीनि श्लिष्टानि राज्ञो हंसत्वारोपेणाभिधाने श्लेषमहिना मानसप्रभृतिषु सरोवर विशेषत्वारोपः कारणम्, तस्मात् पर परितं रूपकमिदम्, एकस्मिन् सूत्रे ऽनेकेषां कुसुमानामिव राज्ञि हंसादीनामारोपान्मालारूपं च ।
Loading... Page Navigation 1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910