Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
पारच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। 'हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तामामप्यवस्थेयं के वयं स्मरकिङ्कराः॥२७॥'
'विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ॥ २७३ ॥' अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषः, यथोदाहते'हारोऽय'मित्यादौ । न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।
१७२ विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः । यथा--'नभ्यन्तां शिरांसि, धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा'
अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात् , सन्धिविग्रहयोश्चैकदा कर्जुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः । तुल्यबलत्वं चात्र धनुःशिरोनमनयोईयोरपि स्पर्धया सम्भाव्यमानत्वात् , चातुर्य च औपम्यगर्भत्वेन । एवं-कर्णपूरीक्रियन्ता'मित्यत्रापि ।
अयं मुक्तानां पुञ्जभूतः । हारस्तदाख्यं भूषणम् । हरिणाक्षीणाम् । स्तनमण्डले । लुठति अवज्ञात इव पतितो भवतीति भावः । मुक्तानां (मौक्तिकानाम् ) विरतानाम् । अपि । इयम् । अवस्था। 'चेत्तहीति शेषः । स्मरकिङ्कराः स्मरेण किङ्करत्वं नीताः। के। वयम् । अस्माकं तु कथैव केत्यर्थः । मुक्तानां तावद् योषिदालिङ्गन
पथ यदि तत्सुघटम् , किं पुनः स्वभावतो रक्तानां तत्सुघटत्वे संशयनमिति तत्त्वम् । अत्र मुक्तानां वर्णनीया त्वेन प्राकरणिकत्वम् ॥ २७२॥'
द्वितीयामुदाहरति-'सोऽजो नाम राजेन्द्रः । सहजां खभावसिद्धाम् । अपि । धीरताम् । अपहाय । बाष्पगद्गदम् । विललाप । अतितप्तम् । अयो लोहम् । अपि । मार्दवं मृदुत्वम् । भजते । शरीरिणाम् । कथा । एव । का। यदि संतप्तं लोहमपि द्रवति, तर्हि अज इन्दुमत्या वियोगेन सन्तप्तस्तथाभूतो जात इति किं चित्रमिति भावः । रघुवंशस्येदं पद्यम् । वैतालीयं छन्दः । अत्रायसो वर्णनीयत्वाभावादप्राकरणिकत्वम् ॥ २७३ ॥' ___ अत्र वैचित्र्यहेतुं निर्दिशति-अवार्थापत्तौ । च । समानन्यायस्य दण्डापूपिकान्यायस्य । श्लेषमूलत्वे । वैचित्र्यविशेषः । उदाहरति-यथा। उदाहते । 'हारोऽय'मित्यादौ । व्याख्यातपूर्वमिदम् । अनुमानादस्य व्यवच्छेदमाह-इदमर्थापत्तिरूपम् । च। अनुमानम् । न । समानन्यायस्य । सम्बन्धरूपत्वाभावाद व्याप्तिरूपत्वाभावात् । व्याप्तिश्च ज्ञाप्यज्ञापकयोरव्यभिचरितसामानाधिकरण्यरूपः, प्रकृते तु एकस्य साधर्म्यग्रहण तत्सधर्मणो योग्यतया तादृशधर्मग्रहो भवतीति नात्रानुमानशङ्केति भावः ।
विकल्पं लक्षयति-१७२ तुल्यबलयोस्तुल्यं बलं ययोस्तादृशयोः । 'अर्थयो'रिति शेषः । चातुरीयुतश्चातुरी चातुर्ये वैचित्र्यमिति यावत् तया युतः । विरोधः। विकल्पः।
उदाहरति-यथा-'शिरांसि । नम्यन्ताम् । 'यदि योद्धमशक्ति'रिति शेषः । धनूंषि । वा'नम्यन्ता मिति पूर्वतोऽन्वेति । 'यदि योद्धं शक्ति'रिति शेषः । आज्ञाः 'अस्माक'मिति शेषः । कर्णपूरीक्रियन्तां कर्णपूरा इव क्रियन्तामित्यर्थः । श्रूयन्तामिति भावः । 'यदि सन्धित्से'ति शेषः । मौयों धनुाः । वा । 'कर्णपूरीक्रियन्ता मिति पूर्वतोऽन्वेति आकृष्यन्तामिति भावः । 'यदि युयुत्से'ति शेषः । कमपि शत्रु प्रति राज्ञो दूतद्वारोक्तिरियम् । गद्यमिदम् ।'
उदाहृतं सङ्गमयति-अत्र । शिरसाम् । धनुषाम् । च । नमनयोः । सन्धिविग्रहोपलक्षणत्वाद सन्ध्युपलक्षणत्वात् विग्रहोपलक्षणत्वाच्चेत्यर्थः । उपलक्षणं परिचायकम् । सन्धिविग्रहयोः। च । एकदा । कर्तुम् । अशक्यत्वात् । विरोधः। ननु सर्वत्र तथा विरोधो न सम्भवतीत्यत आह-स विरोधः । च । एकपक्षाश्रयणपर्यवसान एकपक्षस्य शिरोधनुनमनयोरेकतरस्य पक्षस्याश्रयणं तत्र पर्यवसानं समाप्तिर्यस्य तादृशः । तदन्यतरपक्षाश्रयणे तस्य निराकरणमिति भावः। 'तथा च-तुल्यबलयोरेकतरस्मिन् प्रकृतेऽनन्वयविरोध इति परमतात्पर्य मिति विवृतिकाराः । एवमुपलक्षणमाश्रित्य तुल्यबलत्वं साधितम् , अथ तदन्तरा साधयति-तुल्यबलत्वम् । च । अत्र । द्वयोः । अपि । धनुःशिरोनमनयोः । स्पर्धया । 'वक्तु'रिति शेषः । सम्भाव्यमान :
Loading... Page Navigation 1 ... 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910