Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
रुचिराख्यया म्यारूपया समेतः ।
परिच्छेदः]
३०१ नेयं प्रथमापहतिः, अपह्नवकारिणो विषयस्यानभिधानात् । द्वितीयापहृते दस्तु तत्प्रस्तावे दर्शिवः।
१८४ स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् । दुरूहयोः कविमानवेद्ययोरर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः। यथा मम--
'लाङ्गलेनाभिहत्य क्षितितलमसकृद् दारयन्नग्रपझ्यामात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण । स्फूर्जद्धङ्कारघोषःप्रतिदिशमखिलान् द्रावयन्नेष जन्तून्कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षुस्तरक्षुः ॥ २९२ ॥' १८५ अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ॥ १४६ ॥
यत् प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् । ननु प्रकृतगोपनेनाप्रकृतोद्भावनरूपाया अपहृतेरस्याः को भेद इत्याशक्कयाह-इयं व्याजोक्तिः । प्रथमा प्रकृतनिषेधपूर्वकाप्रकृतोद्भावनरूपा । अपहतिः। न । हेतुं निर्दिशति-अपह्नवकारिणः प्रतिषेधकारिणः । विषयस्या प्रकृतारोपविषयस्य । अनभिधानात । अयम्भावः-अपह्नतौ प्रकृतं निषिध्याप्रकृतं स्थाप्यते, अनानिषिध्यैव लिङ्गादिना प्रकटितस्य वस्तुनो गोपनम् । इति । द्वितीयापहृतेः। भेदः। तु । तत्प्रस्तावे तस्या अपहृतेः प्रस्तावः प्रसङ्गस्तत्र । दर्शितः। 'गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः' इत्यनेनेति शेषः । तत्र गोपनकृता गोपनीयं प्रथममभिधीयते, अत्र तु न तथैत्येतयोर्भेद इति भावः।
स्वभावोक्किं लक्षयति-१८४ दुरुहार्थस्वक्रियारूपवर्णनं दुरूहे ये अर्थस्त्रक्रियारूपे तयोर्वर्णनम् । अर्थस्य खक्रियारूपे इत्यर्थखक्रियारूपे । स्वे खकीये ये क्रियारूपे इति खक्रियारूपे । स्वभावोक्तिस्तन्नामाऽलङ्कारः । अयम्भावः-यस्य या क्रिया रूपं वा, तयोः कविमात्रवेद्ययोः सतोवर्णनं खभावोक्तिर्नामालङ्कारः । इति ।
सूत्रं सुगमयितुं तत्कठिनाशं व्याचष्टे-दुरूहयोः । कविमात्रवेद्ययोः। मात्रपदेन पामरजननिरासः, एतेन'वा मुखं व्यादाय बुक्कतीत्वादो नातिप्रसङ्गः । अर्थस्य । डिम्भादेः। आदिपदेन-जन्त्वन्तरमात्रस्य ग्रहणम् । डिम्भो बालः । स्वयोः स्वीययोः । तदेकाश्रययोः (इति यावत् )। चेष्टास्वरुपयोः। 'वर्णनं स्वभावोक्ति'रिति शेषः ।* तथा च-दुरूहे ये डिम्भाद्याश्रिते क्रियारूपे तयोवर्णनं खभावोक्तिरिति फलितम् ।।
उदाहरति-यथा। मम-'एषः। तरक्षुयाघ्रविशेषः । 'तरक्षुस्तु मृगादनः ।' इत्यमरः । असकृत् वारंवारम् । लाइलेन पुच्छेन । 'पुच्छोऽस्त्री लूमलाइाले' इत्यमरः । क्षितितलं पृथ्वीम् । अभिहत्य ताडयित्वा। अग्रपद्धयां पादाप्राभ्याम् । 'असकृत् क्षितितल'मिति पूर्वतोऽन्वेति । दारयन भिन्दन् । आत्मनि स्वशरीरे । एव ।
अवलीय विलीय सकुचद्वपुर्भूत्वेति यावत्। अथ । द्रतं त्वरितम् । विक्रमेण । गगनमाकाशम् । प्रोत्पतनुलम्फन् । , स्फूर्जदूवारघोषः स्फूर्जन हङ्कारघोषो यस्य तथोक्तः । भयङ्करं हुङ्कारं कुर्वनिति भावः । प्रतिदिशं दिशिदिशि।
अखिलान् । जन्तून् मृगादीन् । द्रावयन सवेग सञ्चालयन् । कोपाविष्टः कुपितः । अत एव-अरुणोच्छनचक्षररुणे शोणवणे अथ च-उच्छूने स्फीते चक्षुषी नेत्रे यस्य तथोक्तः 'सन्नि'ति शेषः । प्रतिवनं वनंवनम्, यद्वा-वनं प्रतीत्यर्थः । प्रविष्टः । अत्र कोपाविष्टस्य क्रियारूपं च दर्शितम् । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥२९२॥' यथा वा-'प्रीवाभङ्गाभिरामम्मुहरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरआँवलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुव्या प्रयाति ॥' इति ॥
• भाविकं लक्षयति-१८४ भूतस्य जातस्य । अथ । भविष्यतो भाविनः । अद्भुतस्य । पदार्थस्य । यत् । प्रत्यक्षायमाणत्वं प्रत्यक्षवद्भासमानत्वम् । तत् । भाविकम्भावो वक्तरभिप्रायो वर्णनीयस्वरूपेणास्तीति तथोक्तम् (व्यङ्गथम्) उपचारात्तनामाऽलङ्कारः। उदाहतं कथितम् ॥ १४६ ॥
Loading... Page Navigation 1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910