Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
३०४ साहित्यदर्पणः।
[दशम:तदाभासौ रसाभासो भावाभासश्च । तत्र-रसयोगाद्रसवदलङ्कारो यथा-- 'अयं स रखनोत्कर्षी पीनस्तनविमर्दनः। नाभ्यरुजघनस्पर्शी नीवीवित्रंसनः करः॥२९८॥' अत्र शृङ्गारः करुणस्याङ्गम् । एवमन्यत्रापि । प्रकृष्टप्रियत्वात प्रेयः। यथा मम-- 'आमीलितालसविवर्तिततारकाक्षी मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् । प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ॥२१९॥' . अत्र सम्भोगशङ्कारः स्मरणाख्यभावस्याङ्गमास, च विप्रलम्भस्य । ऊों बलम् अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि । यथा
'वनेऽखिलकलासक्ताः परिहत्य निजस्त्रियः।।
त्वरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम् ॥ ३००॥' अत्र शनाराभासो राजविषयरतिभावस्याङ्गम् । एवं भावाभासोऽपि । समाहितं परीहारः। गुणीभूतत्वे रसवत्, भावस्य गुणीभूतत्वे प्रेयः, रसाभासस्य भावाभासस्य च गुणीभावे ऊर्जखि, भावप्रशमस्य गुणीभावे समाहितं चालकारः । इति फलितम् । अत एवालङ्कारसूत्रकारैः-'रसभावा-भास-भावप्रशमानामितरगुणीभावो रसवत्-प्रेय-ऊर्जवि-समाहितानि ।'इति सूत्रयित्वा रसाः शङ्गारादयः । विभावादिभिरपरिपुष्टा देवादिविषया रत्यादयो निर्वेदादयश्च भावाः । अनौचित्येन प्रवृत्ता रसाभावाश्च रसवद्भाववच्चावभासमाना अपि न खल्वपि परमार्थतो रसाभावाश्च भवन्तीति त इहाभासाः । भावस्य कस्यचिदुपशमो भावप्रशमः । ते खल्वमी यदेतरत्र रसादौ वाक्यार्थे वा गुणीभावमायान्ति, तदा यथाक्रमं रसवदादिनामानोऽलङ्काराः । रसस्य गुणीभावो रसवदभिधेयोऽलङ्कारः । भावस्य प्रेयोऽभिधानः । आभासस्योर्जखिनामा। भावप्रशमस्य समाहिताहः । इति विवृतम् ॥ १४८॥१४९॥
सूत्रदुर्बोधशिं परिहरति-तदाभासावित्यादिना । स्पष्टम् ।
क्रमादुदाहत्तमुपक्रमते-तत्र तेषु रसवदादिषु मध्ये इत्यर्थः । रसयोगासशालितया। रसवदलङ्कारः। यथा । 'अयं स'इत्यादि । व्याख्यातपूर्वमिदम् ॥ २९८ ॥ अत्र रसस्यालङ्कारत्वे हेतुं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । नायमत्रैव नियम इत्याशयेनाह-एवमित्यादि । स्पष्टम् । वीरादेः शृङ्गाराद्यङ्गत्वेऽप्येवमूद्यमिति भावः । • भावस्य गुणीभावः प्रेय इत्युक्तं तत्र हेतुं निर्दिशति-प्रकृष्टप्रियत्वात् प्रकृष्टं रसान्तराङ्गत्वेऽपि रसान्तराङ्गत्वेनोत्कृष्ट यत् प्रियत्वं तस्मात् । प्रेयः। तच्च-यथा । मम।
आमीलितालसविवर्तिततारकाक्षीमामीलिते ईषत्सङ्कुचिते अथ च अलसं यथातथा विवर्तिते चालिते रके ययोः, तादृशे अक्षिणी नेत्रे यस्यास्तथोक्काम् । मत्कण्ठबन्धनदरश्लथबाहवल्लीं मम (प्रेयसः ) कण्ठस्तस्य बन्धन बाहुक्षपणालिङ्गनं तत्र दरश्लथेषदलसा बाहुवली बाहुरूपा लता यस्यास्तथोक्ताम् । प्रस्वेदवारिकणिकाचितगण्डविम्बां प्रस्वेदवारिकणिकाभिः सुरतश्रमात्समुद्भूतस्वेदबिन्दुभिराचितं व्याप्तं गण्डस्थलं यस्यास्तथोकाम् । ताम्। संस्मृत्य चिन्तयित्वा । अन्तरन्तःकरणम् । अनिशं निरन्तरम् । शान्तिम । न । एति प्रयाति । सखायं प्रति कस्याप्युक्तिरियम् । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ ९२९ ॥'
भावस्य गुणीभावं निर्दिशति-अत्रोदाहृते पद्ये । सम्भोगशृङ्गारः। स्मरणाख्यभावस्य । अमनुपोष. कम् । स स्मरणनामा भावः। च। विप्रलम्भस्य विप्रलम्भशृङ्गारस्य । 'अङ्ग'मिति पूर्वतोऽन्वेति । रसभावाभासयोर्गुणीभाव ऊर्जस्वीत्युक्तम् , तत्पदार्थ निर्दिशति-ऊर्जः । बलम् । 'ऊर्जः कार्तिके बले।' इति हैमः। तद्बलम् । अनौचित्यप्रवृत्तौ 'रसभावाभासयोः' इति शेषः । अत्र (वाक्ये) अस्ति । इति । ऊर्जस्वि।
उदाहरति-यथा। 'पुलिन्दा वनेचरा म्लेच्छविशेषाः । अखिलकलासक्ता अखिलाः खोचिताः सर्वाः कलाः सुरतविधानानि तत्रासक्तास्ताः । निजस्त्रियः। परिहत्य परित्यज्य । हे राजन् !-त्वबैरिवनितावृन्दे तव वैरिणः शत्रवस्तेषां वनितानां स्त्रीवृन्दं तत्र । वने। रति प्रेम । कुर्वते । कस्यचिद्राज्ञः स्तुतिरियम् ॥३०॥
उदाहृतं निर्दिशति-अवेत्यादिना । स्पष्टम् । अत्र परोढाविषयत्वाच्छृङ्गाराभासः, सोऽपि नीचजनस्सोऽपि पराङ्गमित्यनौचित्यमिति बोध्यम् । द्वितीयोदाहरणं तृह्यमित्याह-एवमित्यादि । स्पष्टम् । तथा च-'बन्दीकृत्य नृप!
Loading... Page Navigation 1 ... 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910