Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२९२
साहित्यदर्पणः ।
[दशम:एवं युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः।' 'अत्र श्लेषावष्टम्भन चारुत्वम् । 'दीयतामर्जितं वित्तं देवाय ब्राह्मणाय च ।' इत्यत्र चातुर्याभावान्नायमलङ्कारः।
१७३ समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके ॥ १३७ ॥
खले कपोतिकान्यायात्तत्करः स्यात्परोअपि चेत् ।
गुणौ क्रिये वा युगपत् स्यातां यद्वा गुणक्रिये ॥ १३८ ॥ यथा मम--'हंहो धीरसमीर ! हन्त ! जननं ते चन्दनक्षमाभृतो
दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः। प्रत्यङ्गं दहसीह मे त्वमपि चेदुद्दामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः ॥२७४॥'
त्वात् । चातुर्य वैचित्र्यम् । च । औपम्यगर्भवेन 'धनूंषीव शिरांसि नम्यन्ता मिति विच्छित्तिविशेषशालि. त्वेन । अभेदार्थयं तृतीया ।एवम् । 'कर्णपूरीक्रियन्ता' मित्यत्र । अपि । एतेन 'मौर्यो वा' इत्यस्य ग्रहणम् ।
एवमुदाहरणं सङ्गमयान्यत्राप्येवं सङ्गमनीयमित्याह-एवमित्यादिना । स्पष्टोऽर्थः । 'भक्तिप्रहविलोकनप्रणयिनी
ठस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैनीते हितप्राप्तये । लावण्यस्य, महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' इति समस्तं पद्यम् । अत्र द्विवचनैकवचनश्लेषः । 'अत्र तनुनेत्रयोर्भ: वार्तिशमनसाधनक्षमत्वेन तुल्यबलत्वम् । तयोरेकतरस्यैव भवार्तिशमनरूपे प्रकृतकार्य हेतुत्वेनान्वयो, नतु समुच्चयवदुभयोरिति विरोधः।' इति विवृतिकाराः । यथा वा-'पतत्यविरतं वारि नृत्यन्ति शिखिनो मुदा । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥' इत्यत्र विप्रलम्भानुगुण्येन वैचित्र्यम् । यथा वा-'प्राणानर्पय सीतां वा, गृध्रांस्तर्पय वा द्विजान् । यमं भजस्व रामं वा यथेच्छसि तथा चर ॥' इत्यत्र त्वौपम्यगम्येन चातुर्यम् ।। . समुच्चयं लक्षयति-१७३ चेत् । एकस्मिन् । कार्यस्य प्रस्तुतार्थस्य । साधके । सति स्थिते सतीति भावः। खलेऽन्नोत्पत्तिस्थानविशेषे। कपोतिकान्यायात् कपोता इवेति सैव न्यायस्तस्मात् । 'इवे प्रतिकृतौ।' ५।३।९६ इति कन् । खले यथा कपोतामां युगपत् भक्षणरूपैककार्यार्थ पतनं तथेति भावः । परोऽन्यः । अपि । तत्करस्तस्य कार्यस्य करः साधकः । स्यात् । तदैकः' इति शेषः । अयम्। समुच्चयः। अथ चेतू-गुणौ गुणद्वयम् । युगपदेककालम् । स्यात् 'तदा द्वितीयः' इति शेषः । वा यद्वा । क्रिये क्रियाद्वयम् । युगपत। स्याताम् 'तदा तृतीय' इति शेषः । यद्वा । गुणक्रिये । एको गुण एका च क्रियेति भावः । युगपत् स्याताम् । 'तदा चतुर्थ'इति शेषः । 'अयं समुच्चय' इति पूर्वतोऽनुषज्यते । तथा च-समुच्चयनं कारणयोर्गुणयोः क्रिययोगुणक्रिययोर्वा युगपदुपस्थानमिति समुच्चय इति साधारण लक्षणम् । अत्र द्वित्वं चाविवक्षितम् । चतुर्विधोऽप्ययं सद्योगेऽसद्योगे सदसयोगे चेति त्रिधा भिन्नो द्वारशविधः ॥ १३७॥ १३८॥
उदाहरति-यथा। मम । 'हंहो विस्मयः । हे धीरसमीर धीरवायो ! ते तव । चन्दनक्ष्माभूतश्चन्दनः प्रधावात् पर्वतात् । जननमुत्पत्तिः । हन्त ! जगदुत्तरं जगत्युत्तरं विलक्षणम् , अलौकिकमिति भावः । तवदाक्षिण्यं चातुर्य्य परसन्तोषकत्वमिति यावत् । गोदावरीवारिभिः । परिचयः सङ्गः । अत एवंविध:-अपि । त्वम् । चेत् । उद्दामदावाग्निवदुद्दामा प्रचण्डोऽसौ दावाग्निस्तद्वत् । इह । मे । (अनागसः) । प्रत्यङ्ग सर्वाङ्गम् । दहसि । तत्-अयम् । मत्तः प्रमादं प्राप्तः । मलिनात्मको मलिन आत्मा स्वभावो देहो वा यस्य तथोक्तः । वनचरः। कोकिलः । किम् । वक्ष्यते न किमपि वक्तुं शक्य इति भावः । यदि साधुतया सर्वथाख्यातोऽपि धीरः समीरस्त्वं मां दहसि, तदयं मलिनः कोकिलस्त्वत्साहाय्यं कर्त्तमुपस्थितः केन प्रतिषेध्य इति निष्कर्षः। विरहिणः कोकिलखनेन पीडयमानस्य दक्षिणानिलं प्रत्युक्तिरियम् । शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ २७४ ॥'
Loading... Page Navigation 1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910