Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ।
रुचिराख्यया व्याख्यया समेतः । 'किमाराध्य ? सदा पुण्वं, कश्च सेव्यः? सदागमः।
को ध्येयो ? भगवान् विष्णुः, किं काम्यं ? परमं पदम् ॥ २६७ ॥' अत्र व्यवच्छेद्यं पापादि आर्थम । अनयोः प्रश्नपूर्वकत्वम्। अप्रश्नपूर्वकत्वे यथा--
'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्ने । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥ २६८॥ 'बळमार्तभयोपशान्तये विदुषां सम्मतये बहु श्रुतम् ।
वसु तस्य न केवलं विभोर्गुणवत्ताऽपि परप्रयोजनम् ॥ २६९ ॥ श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा'यस्मिंश्च राजनि जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करा,श्चापेषु गुणेच्छेदाः.'इत्यादि।
१७० उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ॥ १३५ ॥
.. यच्चासकृदसम्भाव्यं सत्यपि प्रश्न उत्तरम् ॥ व्यपोह्यम् । इदं तत्त्वम्-यशःप्रभृतेर्भूषणत्वमागमादिना विदितचरमेवेति न तद्वदनायेदमभिधानम् , अपि तु-तदभिन्नस्य भूषणत्वादिव्यपोहनार्थमिति परिसइख्येयम् । इति ।
'आराध्यम् । किम् ? (इति प्रश्ने)। सदाऽहर्निशम् । अत एव 'कायेन वाचा मनसेन्द्रियैर्वेति शेषः । पुण्यं परोपकारादि 'आराध्य'मिति शेषः (इत्युत्तरम् )। सेव्यः । च । कः ( इति प्रश्ने )। सदागमः सतां महात्मनामागमः सम्मेलनम् । यद्वा-सन् भागवतचरितपरलया श्रेष्ठ आगमः श्रीमद्भागवतादि शास्त्रम् । 'सेव्य' मिति शेषः (इत्युत्तरम्) । ध्येयः स्मरणीयः । कः (इति प्रश्न)। भगवान् । विष्णुः । 'ध्येय'इति शेषः ( इत्युत्तरम् )। काम्यमभिलषणीयम् । किम् । परमं तद्विष्णोः परमं पद ॐ सदा पश्यन्ति सूरयः' इत्याद्युक्तम् । पदं स्थानम्
किम् । परमात प्रश्ने )। भामद्भागवतादि शाखदागमः सतां महाय
(इत्युत्तरम् )
व्यवच्छेद्यं निर्दिशति-अत्रेत्यादिना । आदिपदेन दुःसङ्गपरस्त्रीक्षुदसुखानां ग्रहणम् । स्पष्टमन्यत् । एवं प्रश्नपूर्व कत्वेनोदाहृत्यान्यथोदाहर्तुमाह-अनयोरित्यादि । स्पष्टम् । 'भवे शङ्करे । 'व्योमकेशो भवो भीम' इत्यमरः । भक्तिः प्रेम । विभवे सम्पत्तौ । न । 'भक्ति' रिति शेषः । शास्त्रे वेदादौ । व्यसनं चिन्तनुरागः । युवतिका. मास्त्रे युवतिरेव कामास्त्रं तत्र तच्चिन्तने इति यावत् । न । 'व्यसन'मिति शेषः । यशसि तदुपार्जन इति भावः । चिन्ता। वपुषि शरीरे तद्रक्षण इति यावत् । न 'चिन्ते'ति शेषः । प्रायः। महतां महात्मनाम् । परिदृश्यते । अत्र प्रश्नमन्तरैव भक्त्यादेरन्याधिकरणत्वं व्यवच्छेद्यम् । आख्छन्दः ॥ २६८ ।' ___'आर्तभयोपशान्तये । बलम् । 'न परपीडनाये'ति शेषः । विदुषाम् । सम्मतये सम्यगुपकृतथे । बहु । श्रुतं शास्त्रं ' नतु विवादायेति शेषः । एक्स्-तस्य दशरथस्य । विभो राज्ञः । केवलम् । वसु धनम् । न । किन्तु-गुणवत्ता गुण (विद्याऽऽदि ) शालित्वम् । अपि । परप्रयोजनं तन्निमित्तमिति भावः । 'आसी'दिति शेषः । वैतालीयं वृत्तम् । अत्रापि 'किं तस्य बल'मित्यादिप्रश्नाभावः, अथ-'परपीडनाय नेत्यादिव्यवच्छेद्यमार्थमिति विशेषः ॥ २६९॥'
अस्य श्लेषमूलकत्वे वैचित्र्यमित्याह-श्लेषेत्यादिना । स्पष्टम् ।
उदाहरति-'यस्मिन् शूद्रके । च । राजनि । जितजगति जितं वशीकृतं जगत्संसारो येन तादृशे । महीं पृथिवीम् । पालयति । 'सती'ति शेषः । चित्रकर्मसु । वर्णसङ्करा वर्णानां पीतादीनां सङ्कराः । 'आस'निति शेषः। 'न प्रजासु वर्णानां ब्राह्मणादीनां स्त्रीपुरुषदोषतः सङ्करा मेलना' इति व्यपोह्योर्थः । चापेषु धनुःषु । गुणच्छेदा गुणस्य मौाः छेदाः 'आस'निति शेषः। 'न प्रजासु गुणानां माधुर्य्यादीना'मिति व्यपोह्योर्थः । ...' इत्यादि । . कादम्बा गद्यमिदम् । अत्र वर्णगुणादिपदाना श्लिष्टत्वम् ।
उत्तरं लक्षयति-१७०यदि । उत्तरात् । प्रश्नस्य । 'असत' इति शेषः । उन्नयः कल्पनम्। 'तदैक मिति शेषः । उत्तरम् । यत् । च । प्रश्ने । सति । अपि । असम्भाव्यं सम्भावयितुमशक्यम् । असकृत्पुनःपुनः । उत्तरम्।
३७
Loading... Page Navigation 1 ... 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910