Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
२८७ 'ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः । निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः॥२६३॥'
एषु च-क्वचिदाधारः संहतरूपोऽसंहतरूपश्च, क्वचिदाधेयमपि, यथा-'स्थिताः क्षण'मित्यादावुदबिन्दवः पक्षमादावसंहतरूप आधारे क्रमेणाभवन् विचरन्ति'इत्यादावाधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एवमन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्तोर्वशेषालङ्काराद्भेदः, विनिमयाभावात्परिवृत्तेः ।
- १६८ परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत् । ...क्रमेणोदाहरणम्--
'दत्त्वा कटाक्षभेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ॥२६॥'
अत्र प्रथमेऽधैं सभेन, द्वितीयेऽर्धे न्यूनेन । 'अत्रैकः करस्तपसः पूर्व रागदानार्थमधरे, क्रीडाथै कन्दुके कृतः, तपःकाले तु कुशाङ्कुरेक्षसूत्रे च कृत इत्ययं क्रमः ।' इत्याहुः । वंशस्थं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २६२ ॥' ___ 'ते तव राज्ञ इति यावत् । अरिवधूजनैः शत्रूणां स्त्रीभिः । 'पतिसद्भावे' इति शेषः । ययोः । तारः शुद्धमौक्तिकः । 'तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके।' इति विश्वः । हारः। आरोपितः। तयोः । स्तनयोः। 'पत्यसद्भावे' इति शेषः । स्थूलाः । अश्रुबिन्दवः । निधीयन्ते । राज्ञः स्तुतिरियम् । अत्रैकस्मिन् स्तने हाराद्यनेककारणम् ॥ १६३॥'
यथा वा-प्रथमं श्रितकजकोरकाभावथ शोभामनुभूय कन्दुकानाम् । अधुनाऽऽश्रयितुं कुचौ यतेते दयिते ! ते कारशावकुम्भलीलाम् ॥' इत्यत्र हि कोरकाभाधनेककरणम् ।।
. अस्य प्रकारान्तरं पुनर्निर्दिशति-एषु उदाहृतेषु मध्ये । च । क्वचित् । आधारः । संहतरूपः समुदितरूपः । असंहतरूपः । च । एवम्-क्वचित् । आधेयम् । अपि 'संहतरूपमसंहतरूपं चेति शेषः। यथा । 'स्थिताःक्षण' मित्यादौ उदाहृतपूर्व पद्ये । उदबिन्दवः। 'संहतरूपा आधेया' इति शेषः । असंहतरूपे । आधारे। पक्षमादौ। क्रमेण । अभवन् । 'विचरन्ति' इत्यादौ । आधेयभूताः। 'संहतरूपा आधेया' इति शेषः। वृकादयः । संहतरूपारिपुरे । क्रमेण । अभवन् । एवम् विसृष्टरागादित्यादावसंहतरूपे धरादावाधारे' इति शेषः । अन्यत 'असंहतरूपस्य करस्य संहतरूपस्य हारादेः क्रमेण करण'मिति शेषः । ' ___अस्यालङ्कारान्तराद्भेदं निर्दिशति-अत्रास्मिन् पर्य्यायालङ्कारे । च । क्रमेण । एव । एकस्य । अनेकत्र । वृत्तेः । विशेषालङ्काराद् यौगपद्येनैकस्यानेकत्र वृत्तिमुपजीव्य दर्शिताद्विशेषाख्यादलङ्कारात् । 'अस्येति शेषः । भेदः। विनिमयाभावादेकवस्तुत्यागोपाधिकापरवस्तूपादानरूपस्य विनिमयस्याभावात् । परिवृत्तेस्तदाख्यादलङ्काराद्वेदः । एवं च-पूर्वत्र वस्तुभेदाभावादन्यत्रान्यवस्तूपादानं प्रत्यन्यवस्तुत्यागस्याभावात् तद्विच्छित्तिकात् परिवृत्त्यलङ्काराद्भेद इति भावः। __परिवृत्तिं लक्षयति-१६८ समन्यूनाधिकैः समानि च न्यूनानि चाधिकानि चेति तैः । विनिमयः परिवर्तनम्। परिवृत्तिः। भवेत् । तथा च-समं न्यूनमधिकं वा दत्त्वा समस्यान्यूनस्य न्यूनस्य चादानं परिवृत्तिः । अत एवायं त्रिविध इति फलितोऽर्थः।।
उदाहर्तुमुपक्रमते-क्रमेणेत्यादिना । स्पष्टम् । 'एणाक्षी मृगनयना । कटाक्षम् । दत्वा । मम । हृदयम् । जग्राहाददौ । मया । तु हृदयमन्तःकरणम् । दत्वा । मदनज्वरः कामजनितः सन्तापः । गृहीत आत्त इत्यर्थः ॥ २६४ ॥'
अत्र प्रभेदद्वयं निगमयति-अत्र। प्रथमे । अर्धे। समेन तुल्येन कटाक्षेण समस्य हृदयस्य परिवर्तन'मिति शेषः । द्वितीये । अर्धे। न्यूनेन मदनज्वरेण 'अन्यूनस्य हृदयस्य परिवर्तन'मिति शेषः । यथा वा-'किमहं कथयामि योषितामधर बिम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्त्वरम् ॥' इत्यत्र न्यूनेनाधरेणीतमस्य पुण्यफलस्य परिवर्तनम् ।
Loading... Page Navigation 1 ... 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910