Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२८६ साहित्यदर्पणः।
[ दशमःक्रमेण यथा--'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सैधनिपातचूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ २६० ॥' 'विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः। वृककाकशिवास्तत्र धावग्यरिपुरे तव।२६१॥' .
'विसृष्टरागादधरात्रिवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥२६॥" तीत्येकः, अनेकमेकगं भवतीति द्वितीयः, एकमनेकगं क्रियते इति तृतीयः, अनेकमेकगं क्रियत इति चतुर्थोऽयं पर्यायः । एवं चास्य चत्वारो भेदाः । इति ॥ १३३ ॥
उदाहर्तुमुपक्रममाण आह-क्रमेणेत्यादि । स्पष्टम् । 'स्थिता इत्यादि।
'प्रथमोदबिन्दवः प्रथमाः प्रथमं निपतिता उदबिन्दवो वृष्टिजलबिन्दवः, नतु उदधारा इति तथोक्ताः । तस्या घोरतपःकर्मणि । द्रढिलतया प्रसिद्धाया भगवत्याः पार्वत्याः । क्षणं नतु दीर्घकालम् । पक्ष्मस् । स्थिताः पक्ष्मणां श्लक्ष्णत्वेन 'क्षणं घनतयाऽऽधारौचित्येन वा स्थिततया 'स्थिता' इति चोक्तम् । अथ-ताडिताधरास्ताडितोऽधरो यैस्तथाभूताः, एतेनाधरस्य नदिमा द्योतितः, प्रपतनक्रियाखाभाव्यं च दर्शितम् । पयोधरोत्सेधनिपातचूर्णिताः पयो. धरयोः कुचयोरुत्सेध उच्चत्वं तत्र निपातस्तेन चूर्णिताः । एतेन काठिन्यं घोतितम् । अत एव-वलीषु त्रिवलीमध्ये । स्खलिताः स्खलनं प्राप्ताः सन्तः । चिरेण बहोः कालात् । नाभिम् । प्रपेदिरे प्रापुः । कुमारसम्भव. स्येदं पद्यम् । भगवत्याः पार्वत्या 'महेश्वर एव मे पाणिं गृह्णातु'इति तपःप्रवृत्तायाः समाधौ प्रीष्मान्ते कदाचित् निपततां घृष्टिबिन्दूनां पतनक्रमनिर्देशपूर्वकं समाधिसौन्दर्य्यप्रत्यायिका करियमुक्तिः । अत्र बिन्दुरूपमेकं वस्त्वनेकपक्ष्मादिगतत्वेन वर्णितमिति यथोक्तोऽलङ्कारस्त्वस्त्येव, किन्तु-'स्थिता'इत्यनेन पक्ष्मणामविरलत्वं, 'क्षण'मित्यनेन तेषां मसृणत्वं च, 'ताडिताधरा' इत्यनेनाधरमृदुत्वम्, 'पयोधरो.' इत्यादिना कुचयोः काठिन्यम्, वलीषु तेषां स्खलनपातोक्त्या क्लीनां विस्पष्टत्वं, नाभौ प्रवेशोत्तया तस्यातिगभीरत्वं, 'चिरेणेति च तत्र प्रवेशमान्थोक्या बलीनां व्यासश्चेति सौन्दर्य्याभिव्यञ्जनम् , 'नासाऽग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः ॥ इति समाहितानामवस्थानोक्त दिशा तप्तदेहोपरि सुखपारवश्यसम्भ्रमहेतावपि अविहता देव्याः समाध्यवस्था चावेद्यते । तथा हि-तत्र, पक्ष्मसु स्थिता'इत्यनेन नासाऽग्रन्यस्तनयनत्वात्मकमर्धनिमीलनं नयनयोरभिव्यज्यते, सर्वथा निमीलने तेषामधोऽप्रतया, सर्वथोन्मीलने तेषामूख्यतया तेषु जलबिन्दूनां स्थित्यसम्भवात् , आस्ये प्रवेशानुक्त्याऽधरोष्ठे निपत्य ततस्तेषां च्युत्युक्त्या संवृतास्यत्वं व्यज्यते । ततश्च्युतानां तेषां स्तनोत्सेधनिपतनादिवर्णनयोरोविष्टम्भः, अलसवदनावस्थाने हि स्तनयोरन्तःसङ्कुचिताकारतया तदुत्सेधयोश्च्युतिन स्यात् । कथञ्चित्तयोः पतित्वा वलित्रयं प्राप्तानामपि तिर्यगेव गमनं स्यात्, न नाभिदेशप्रतिपत्तिः । नाभौ च संघृतायां प्रवेशो न स्यात् । पक्ष्माधरादिच्युतिक्रमोक्त्या च निश्चलत्वमभिव्यज्यते वदनादिसञ्चलने पक्षमच्युतानां तेषामधर. पयोधरादिपातासम्भवात् ।इति बोध्यम् । वंशस्थविलं वृत्तम्, एतल्लक्षणं चोक्तं प्राक् ॥ २६०॥'
'यत्र यस्मिंस्त्वदरिपुरे। श्रोणिभरालसाः श्रोण्यो भरेणालसाः । विलासिन्यः। विचरन्ति । 'स्मेति शेषः । तत्र तस्मिन् । तव । भरिपुरे शत्रूणां स्थाने । वृककाकशिवा काश्च काकाश्च शिवाः शृगाल्यश्चेति तथोक्ताः। 'शिवा गौरी फेरवयोः' इत्यमरः । धावन्ति । शत्रूणां त्वया समापितत्वात्तनगरं वनीभूतमिति भावः राज्ञः स्तुतिरियम् । अत्र विलासिनीनां वृकादीनां चैकत्र क्रमेण सम्भवो वर्णितः ॥२६१॥'
यथा वा-'मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥' अत्र खलवचसि सुधाहालाहलयोः क्रमेण निर्देशः । 'विसृष्टरागाद विसृष्टस्त्यक्तो। व्रतविरोधितया परिहृतो रागस्ताम्बूलचर्वणेन रजनं यस्य तथोक्तात् । अधरादधरोष्ठात् । तथा-स्तनाङ्गरागात स्तनयोरङ्गरागो गौरवर्णत्वं तस्मात् तं प्राप्येत्यर्थः । अरुणात् । कन्दुकात् । च । निवर्तितः । तया पार्वत्या। कुशाङ्करादानपरिक्षतागुलिः कुशाङ्कुराणांमादानेनोच्चाट्यग्रहणेन परिक्षताः परितः क्षता अगुलयो यस्य तादृशः । करः । अक्षसूत्रप्रणयी, अक्षाणां रुद्राक्षाणां सूत्रं मालारूपं तन्तुस्तत्र प्रणयी प्रेमी। कृतः। कुमारसम्भवस्येदं पद्यम् । एकस्य करस्याधरात् कन्दुकाच निवर्तितत्वे जपमालायां निरतत्वे च विधानमुक्तम् । तर्कवागीशास्तु
Loading... Page Navigation 1 ... 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910