Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः । अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः। १५४ गुणौ क्रिये वा चेत् स्यातां विरुद्ध हेतुकार्ययोः ।
यद्वाऽऽरब्धस्य वैकल्यमनर्थस्य च सम्भवः ॥ १२३ ॥
विरुद्धयोः सङ्घटना या च तद्विषमं मतम् ।। क्रमेण यथा-'सद्यः करस्पर्शमवाप्य चित्रं रणेरणे यस्य कृपाणलेखा।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ॥ २३६ ॥' भघ्र कारणरूपासिलतायाः 'कारणगुणाः कार्यगुणानारभन्ते'इति स्थितेविरुद्धा शुक्लयशस उत्पत्तिः।
अत्र तर्कवागीशा:-"केचित्तु ( काव्यप्रकाशकारादयः) 'कार्यकारणभावयोधर्मयोरत्यन्तं भिन्नदेशतया युगपदुत्पन्नत्वेन ख्यातिरसङ्गतिः । एकधर्मिण्यवच्छेदकभेदेन भिन्नदेशतावारणायात्यन्तमिति । तेन 'दष्टो भुजङ्गेन पदेऽक्षिण घूर्णना' इत्यत्र नातिव्याप्तिः । दंशनघूर्णनयोरेकस्मिन् शरीरे सङ्गतिसत्त्वात् । कालभेदेन तदुभयख्यातिवारणाय युगपदिति । तेन-'क्रियाशरीरेऽत्र परत्र भोगः' इत्यत्र नातिव्याप्तिः ।' इत्याहुः । तन्न, 'दन्तक्षतं कपोले वध्वा, वेदना सपत्नीनाम्।' इत्यत्र खोक्तोदाहरणे बोधकाभावेन कार्यकारणयोर्युगपदुत्पन्नत्वख्यातिविरहात् । 'सा स्त्री वयं कातरः' इत्यत्र स्त्रीत्वस्य कारणत्वस्योत्पन्नत्वाभावादेव कार्योत्पत्तियुगपदुत्पन्नत्वख्यातिविरहात् । न च स्त्रीत्वस्योत्पन्नत्वमारोप्यमिति वाच्यम्, तस्य वैचित्र्यानावहत्वेन तदङ्गीकारस्यान्याय्यत्वात् । 'दष्टो भुजङ्गेन पदेऽक्षिण घूर्णना' इत्यादौ युगपदुत्पन्नत्वख्यातिविरहादेवातिप्रसङ्गभङ्गेन तद्वारणार्थमुपात्तस्यात्यन्तपदस्यानर्थकत्वाच । अस्मन्मते तु । कार्यकारणयोवैयधिकरण्यस्यैव यत्र विच्छित्तिविशेषजनकत्वं तत्रैव तस्यालङ्कारत्वखीकारः । 'दष्टो भुजङ्गेन पदेऽक्षिण घूर्णना' इत्यादौ कार्यकारणयोरवच्छेदकभेदसत्त्वेऽपि अधिकरणस्यैकत्वेन वैयधिकरण्याभावात् । 'क्रियाशरीरेऽत्र परत्र भोगः' इत्यादौ वैयधिकरण्यस्य सत्त्वेऽपि तस्य विच्छित्तिविशेषानाधायकत्वादेव नातिप्रसङ्गः । इत्याहुः ।" ननु कार्यकारणयोः सहानवस्थानलक्षणो विरोध एवात्राङ्गीक्रियतां किमस्या अङ्गीकारगौरवेणेत्याह-अस्या असङ्गतेः । च । अपवादकत्वात कार्यकारणयोभिन्नदेशवर्तित्वेन विलक्षणविच्छित्त्याधायकतया विशेषत्वात् । एकदेशस्थयोः। विरोधे । विरोधालङ्कारः। 'भिन्न' इति शेषः । एवं च-सामानाधिकरण्ये विरोधः, वैयधिकरण्येऽसङ्गतिरित्येतयोर्भेद इति फलितम् ।
विषमं लक्षयति-१५४ चेत् । हेतुकार्ययोः कारणस्य कार्य्यस्य चेत्यर्थः । गुणौ । 'विरुद्धौ' इति शेषः । वाऽथवा । क्रिये । विरुद्धे । स्याताम् । यद्धा । आरब्धस्य । 'कार्यस्य'ति शेषः । वैकल्यम् । अनर्थस्या. नभिमतस्य फलस्य । च । सम्भवः। च । यद्वा विरूद्धयोरेकत्र वस्तुन्यत्यन्तमसम्भवतोः । या । सङ्कटना मेलनम् । तत् । अत्र-सर्वनाम्नां पायेणोद्देश्यविधेयलिङ्गभाक्त्वेन विधेयलिङ्गत्वम् । विषमं तदाख्योऽलङ्कारः । मतम् । तथा च-कार्यकारणयोर्गुणविरुद्धत्वे एकम् , क्रियाविरुद्धत्वे द्वितीयम्, आरब्धस्य वैकल्यानर्थक्ययोस्तृतीयम्, विरूपयोमलने चतुर्थं विषमं च, तत्त्वं समविरुद्वत्वम्, एतच्च तत्रानुगतमित्यन्वथै सामान्य लक्षणम् । इति फलितम् ॥ १२३ ॥
उदाहर्तमुपक्रमते-क्रमेण । यथा । 'तमालनीला तमालवृक्षवन्नीला । कृपाणलेखा कृपाणस्य लेखा रेखा धारेति यावत् । तद्रूपा काऽपि नायिकेति भावः। रणरणे प्रतिसङ्ग्रामम् । यस्य। करस्पर्शम् । अवाप्यासद्यः।
लोक्याभरणम् । यशस्तद्रूपं पुत्रम् । प्रसते जनयति । चित्रम। 'स राजे'ति शेषः । पद्मगुप्तरचितस्य नवसाहसाचरितस्येदं पद्यम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दस्तल्लक्षणं चोक्तं प्राक् ॥ २३६ ॥'
उदाहृतमथै निर्दिशति-अत्र । कारणरूपासिलतायाः 'तमालनीलाया'इति शेषः । 'कारणगुणाकार्यगुणान् । आरभन्ते उत्पादयन्ते ।' इति । स्थितेः । विरुद्धा । शकुयशलः। उत्पत्तिः । अत्र विवृतिः-'यद्यपि अवयवविरूपकार्यगुणक्रिययोरेकावयवरूपकारणगुणक्रियाजन्यत्वनियमस्तथाऽपि तत्र तथादर्शनादन्यत्रापि तथात्वं कविसृष्टौ कल्प्यत इति नानुपपत्तिरिति भावः ।' इति ।
Loading... Page Navigation 1 ... 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910