Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२७८ - साहित्यदर्पणः।
[ दशमः'भानन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३७ ॥' अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः।
य रत्नाकरोम्भोधिरित्यसेवि धनाशया। धनं दूरेऽस्तु वदनमपरि क्षारवारिभिः ॥२३८॥' अब केवलं काशितधनलाभो माऽभूत् , प्रत्युत क्षारवारिभिर्वदनपूरणम् ।
-'क वनं तरुघल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता।।
नियतं प्रतिकूलवर्तिनोबत धातुश्चरितं सुदुःसहम् ॥ २३९ ॥' अत्र वनराज्यश्रियोर्विरूपयोः सङटना। इदम्मम । यथा वा--
'विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ २४०॥' द्वितीयमुदाहरति-'हे कुवलयदललोचने कुवलयस्य नीलकमलस्य दले तद्वलोचने यस्यास्तत्सम्बुद्धौ तथोक्ते! त्वम् । इमं मया सम्प्रत्यनुभूयमानमित्यर्थः । अमन्दम् । आनन्दम् । ददासि विदधासीति भावः । त्वया । एव । जनित उत्पादितः। विरहः। मे मम। शरीरम् । तापयतितराम् । नायिका प्रति नायकस्योक्तिरियम् । रुद्रटालङ्कारस्येदं पद्यम् । अत्रार्याछन्दस्तल्लक्षणं चोकं प्राक् ॥ २३७ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत्र विवृतिकाराः-'अत्र कारणस्य नायिकायाः क्रिया आनन्ददानं नायिकाकार्य्यस्य विरहस्य क्रिया शरीरतापनं तद्विरुद्धम् । यद्यपि-आनन्दतापौ गुणौ तथाऽपि अत्र द्वयोर्धात्वर्थघटकत्वेन क्रियात्वेनैव व्यवहारः ।' इति ।
तृतीयमुदाहरति-'अयम् । अम्भोधिः समुद्रः । रत्नाकरो रत्नानामाकरः । इति । धनाशया। असेवि । 'मयेति शेषः । धनम् । दरे। अस्तु । किन्तु-क्षारवारिभिः। वदनं मुखम् । अपूरि 'तेने'ति शेषः । अत्र यद्यपि अप्रस्तुतप्रशंसाऽथाप्येतदविरुद्धति विभाव्यम् ॥ २३८ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अयम्भाव:-धनलाभाशयाऽऽरब्धं रत्नाकरस्य सेवनम्, तस्याभिमतलाभाभावेन न केवलं वैकल्यं जातं, किन्तु क्षारवारिभिर्मुखपूर्तेरनिष्टं फलं च जातमिति स्फुटो लक्षण. समन्वयः । इति ।
__ चतुर्थमुदाहरति-'तरुवल्कभूषणं तरूणां वृक्षाणां वल्कं वल्कलम् , तदेव भूषणं यत्र तथोक्तम् । वनम् । क्व । महेन्द्रवन्दिता महेन्द्रेण देवराजेन वन्दिता प्रशंसितेति तथोक्ता । नपलक्ष्मी राजलक्ष्मीः। क्व।बत कष्टम् । प्रतिकूलवर्तिनः प्रतिकूलतया स्थितवतः । धातुर्विधातुः । चरितं चरित्रम् । नियतं नूनम् । सुदुःसहमत्यन्तं दुःसहम् । वैतालीयं बृत्तम् , तल्लक्षणं चोकं प्राक् ॥ २३९॥' .
उदाहृतमर्थ निर्दिशति-अत्र । विरूपयोः। वन-राज्यश्रियोः । सङ्घटना मेलनम् । अत्रेदम्बोध्यम्श्रीरामे यौवराज्येनार्यमाणे कैकय्या वनवास नीयमाने तदानीं तं दृष्टवतः कस्याप्युक्तिरियम् । एवं च-तस्मिन् राजलक्ष्म्या वनवासस्य च सम्मेलनं सङ्गच्छते । एतेन-“वस्तुतस्तदानीं श्रीरामस्य राजश्रीलाभ एव नास्तीति न विरुद्धयोः सङ्घटनम् । किन्तु दशरथप्रयत्नस्य रामस्य राज्यलाभरूपफलानवाप्तिः, प्रत्युतानिष्टस्य रामवनवासस्य सम्भव इति तृतीयप्रकार एवेति पय॑वस्यति। एवं च-'शरीरादपि मृद्वङ्गी केयमायतलोचना। अयं कच कुकूलाग्निकर्कशो मदनानलः ॥' इत्युदाहरणमस्य वेदितव्यम् । अत्राङ्गमार्दवमदनानलसहनयोरेकत्र नायिकायां मेलकम् ।" इति विवृतिकारोक्तं दत्तोत्तरम् । अस्य स्वकीयत्वं सम्भावयति-इदमुदाहृतं पद्यम् । मम।
उदाहरणान्तरं निर्दिशति-यथा। वा। 'यस्य । सागरशयस्य सागरे महासमुद्रे शेते योगनिद्रां नाटयतीति तादृशस्य । श्रीकृष्णस्येति भावः । विपुलेन विस्तृतेन । कुक्षिणोदरेण । युगक्षये प्रलयकाले। भुवनानि भूर्भुवःस्वःसज्ञका लोका इत्यर्थः । पपिरे पीतानीत्यर्थः । स तथाभूतः श्रीकृष्णः । पुनः। एकतमया (कयाचित्)। पुरस्त्रिया । मदविभ्रमासकलया मदेन मदस्य वा विभ्रमो हावः शोभा वा तेनासकलाऽसम्पूर्णा तया तथाभूतया । एकया। दृशा। पपे सादरं दृष्ट्र इति भावः । शिशुपालवधस्येदं पेद्यम् । मजुभाषिणीछन्दः, तल्लक्षणं
Loading... Page Navigation 1 ... 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910