Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः । रुधिराख्यया व्याख्यया समेतः।
२८३ अब नायकैन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम्, नायिकया प्रत्युत सहगमने • ततोऽपि सौकर्येण हेतुतयोपन्यस्तम् ।
१६२ परंपरं प्रति यदा पूर्वपूर्वस्य हेतुता ॥ १२९ ॥
तदा कारणमाला स्यात् यथा-'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । ___ लोकानुरागो विनयान किं लोकानुरागतः॥ २५३ ॥'
१६३ तन्मालादीपकं पुनः ।
धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् ॥ १३० ॥ यथा-'स्वयि सङ्गरसम्प्राप्ते धनुषाऽऽखादिताः शराः। शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः२५४'
___ अत्रासादनक्रिया धर्मः। विरहकृतं तवे'ति शेषः । आयासं परिश्रमम् । मृद्धी मृदुला । 'अहमिति शेषः । न । सोढा शक्ता । तत्-मे मम । मृदुत्वम् । भवता त्वया सह । गन्तुम्। अधिकमतिशयितं यथा स्यात्तथा । हेतुः। इति तं प्रति प्रवत्स्यन्नायकाय नायिकाया उक्तिः.)। अत्र शिखरिणीवृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २५२ ॥'
उदाहतस्य सङ्गतिं निर्दिशति-अत्रेत्यादिना। स्पष्टम् ।
कारणमाला लक्षयति-१६२ परम्परमुत्तरमुत्तरं कारणं काय वेति भावः । प्रति । पूर्वपूर्वस्य पूर्वस्य पूर्वस्य कार्य्यस्य कारणस्य वेति भावः । यदा । हेतुता कारणत्वमुपचारात् कार्यत्वं चेति भावः । तदा। कारणमाला कारणानां मालेति तदाख्योऽलङ्कार इत्यर्थः । स्यात् । तथा चेयं द्विविधा, परम्परं कारणं प्रति पूर्वपूर्वस्य कार्य्यस्य कारणत्वरूपैका, परम्परं कायें प्रति पूर्वपूर्वस्य कारणस्य कार्य्यत्वरूपाऽपरा । अत्र कारणानामिव कार्याणामपि मालेति कार्यमालेत्यपि सुवचम्, अथायं व्यपदेशः 'विपक्षापूर्विका हि शब्दार्थप्रतिपत्ति'रिति न्यायेन कारणगुणवर्णनमपेक्ष्यैव कवे. रुयोगात् । अत एव गङ्गाधरकाराः 'सैव शङ्खलाऽऽनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला।' इति सूत्रयित्वा 'तत्र पूर्वं पूर्व कारणं परं परकार्यमित्येका, पूर्वं पूर्व कार्य परम्परं कारणमित्यपरा' इति विवृतम् ॥ १२९ ॥ '
उदाहरति-यथा-'कृतधियां कृता निपुणतां प्रापिता धीर्बुद्धिर्विज्ञानमिति यावत् यस्तेषां तथोक्तानाम्, निपुणताभाषितात्मना विदुषामिति भावः । सङ्गात् प्रसङ्गात् । श्रुतं शास्त्रं लक्षणया तज्ज्ञानम् । जायते । श्रुतात् शास्त्रज्ञानात् । विनयोऽनुद्धतत्वम् । 'जायत' इति पूर्वतोऽन्वेति । विनयात् । लोकानुरागो लोकस्यानुराग: प्रेमा। 'जायत' इति पूर्वतोऽन्वेति । लोकानुरागतो लोकप्रीतेः । किम् । न 'जायते' इति पूर्वतोऽन्वेति । अत्र श्रुतादिकं प्रति कृतधीसङ्गादिकारणत्वेन वर्णितम् ॥ २५३ ॥' द्वितीया यथा-वर्गापवौं खलु दानलक्ष्मीनं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागधेयं भाग्यं च शम्भो ! तव पादभक्तिः ॥' इति, अत्र हि स्वर्गादिकं प्रति दानलक्ष्म्यादेः कारणत्वं निर्दिष्टम् ।।
मालादीपकं लक्षयति-१६३ यत् । यथोत्तरमुत्तरोत्तरम् । अत्र वीप्सायां यथाशब्दः । धर्मिणां नतु धर्मिणो धर्मिणोति शेषः । बहूनां धर्मिणामिति भावः । एकधर्मेण । सम्बन्धः। तत् । पुनः । मालादीपकं मालायां यथाऽनेकेषां पुष्पाणामवस्थानं, तथा बहूनां धर्मिणामवस्थानं माला, तस्या दीप इव धर्मेक्येन प्रकाशनमिति तथोक्तम्, तनामालङ्कार इति भावः ॥ १३०॥
उदाहरति-यथा-'त्वयि । सङ्गरसम्प्राप्ते सगरे सङ्ग्रामे सम्प्राप्ते सतीत्यर्थः। धनुषा। शराः।आलादिता गृहीताः। शरैः। अरिशिरः । लिङ्गवचनविपरिणामेन 'आसादित'मित्यनुषञ्जनीयम् । तेनारिशिरसा | भूः। अत्रापि पूर्ववत् 'आसादिते'ति । तया भुवा । त्वम् । (राजा)। अत्रापि पूर्ववत् । 'आसादित इति । त्वया। यशः । अत्रापि पूर्ववल्लिङ्गवचनविपरिणामेन 'आसादित' मित्यनुषञ्जनीयम् ॥ २५४ ॥'
अत्र धनुरादीनामेकधर्माभिसम्बन्धं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । यथा वा-'आखादेन रसो, रसेन कविता,
Loading... Page Navigation 1 ... 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910