Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
• साहित्यदर्पणः।
[ दशमः'मय्येव जीर्णतां यातु यत्त्वयोपकृतं हरे !। नरःप्रत्युपकारार्थी विपत्तिमभिकाङक्षति ॥२४९॥" ...'अखिलेषु विहङ्गेषु हन्त ! स्वच्छन्दचारिषु। शुकः! पञ्जरबन्धस्ते मधुराणां गिरां फलम्२५०॥'
यथा वा-'नरत्वमेव साधीयो धिगस्तु सुरसम्पदम्।।
नरा मुक्तिं प्रपद्यन्ते सुरा नीचैश्युतिं बलात् ॥ २५१॥') - १६० व्याघातः सतु केनापि वस्तु येन यथा कृतम् ।
तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा ॥ १२८ ॥ यथा-'दृशा दग्धं मनसिज'मित्यादि।
१६१ सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि । व्याघात इत्येव । 'इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागता कान्ते ! मृदुरसि न चायाससहना ।
मृदुत्वं मे हेतुः सुभग! भवता गन्तुमधिकं न मृद्धी सोढा यद्विरहकृतमायासमसमम्॥२५२॥' शमटम्या ।लब्धो गोपकिशोर्या मध्ये रथ्यं महेन्द्रनीलमणिः ॥' इति, अत्र हि तकविक्रयणकार्यकरणेन महेन्द्रनीलमण्यु. पार्जनस्य सम्पादनम् ।
(चतुर्थमुदाहरति-'हे हरे हनुमन् ! यत् । त्वया। उपकृतम् । तत्-मयि रामे । एव । जीर्णताम् । यातु । यत्-प्रत्युपकारार्थी 'एतेन ममैतदुर्पकृतमिति मयाऽप्येतस्य यदि विपत्स्यात्तदोपकारः कर्तव्य'इत्यभिलाषी। नरः। उपकर्तुः-विपत्तिम् । अभिकाङ्क्षति । रामचन्द्रस्य हनुमन्तं प्रत्युक्तिरियम् । अत्र प्रत्युपकारस्य गुणस्य दोषत्वेन बोधनम् ॥ २४९ ॥
पञ्चममुदाहरति-'हे शुक ! अखिलेषु समस्तेषु । विहङ्गेषु पक्षिषु । स्वच्छन्दचारिषु । सत्यर्थेय सप्तमी । हन्त कष्टम् । ते तव । पञ्जरबन्धः पञ्जरे बन्धः । मधुराणाम् । गिरां वाचाम् । फलम् । अत्र मधुराणां वाचा दोषरूपेण बोधनम् ॥ २५० ॥' __ प्रकारान्तरेणोदाहरति-यथा। वा-नरत्वं मनुष्यत्वम् । एव । साधीयो वरम् । सुरसम्पदं दैवताना
भूतिम् । धिक् । अस्तु । नरा मनुष्याः । मुक्तिम् । प्रपद्यन्ते । सुराः। नीचैरधः । च्युतिं पातम् । बलात् पारतन्येण । 'प्रपद्यन्ते' इति पूर्वतोऽन्वेति । अत्र देवसम्पदि दोषोद्भावनम् ॥ २५१ ॥')
व्याघातं लक्षयति-१६० येन । केनापि केनचिदुपायन । यथा येन प्रकारेण । कृतमुत्पादितम् । वस्तु । 'यदिति शेषः । तेन । एव न त्वन्येन । उपायेन । चेत् । अन्यस्तद्भिन्नो जनः । तत'कार्य'मिति शेषः । अन्यथा प्रकारान्तरेण । कुरुते । तदा-सः। तु। व्याघातः। यः कश्चिद् यं कञ्चिदुपायमालम्ब्य येन केनापि प्रकारेण विशेषितं यत् किञ्चित् कृतम्, तदन्यः तमेवोपायमालम्ब्य तद्भिन्नविशेषणविशेषितं तत् कर्म कुरुते तदा तस्यान्यथाभूतत्वेन व्याहन्यमानत्वात् तद्वर्णनोपस्कृतोऽयं व्याघातनामाऽलङ्कार इति भावः । व्याहननं व्याघात इति चास्यान्वथैयं सज्ञा ॥ १२८ ॥ ___ उदाहरति-यथा-'दृशा..' इति । व्याख्यातपूर्व पद्यम् । अत्र महेश्वरेण दशा दाहितस्य स्मरस्य कान्ताभिर्दशैव तस्य जीवनम् ॥
__प्रकारान्तरेण लक्षयति-१६१सौकर्येण सुकरतया आयासेनेति यावत् । यदि । कार्यस्य । विरुद्धम् । क्रियते लक्षणथा क्रियमाणं वर्ण्यत इति भावः । च 'व्याघात'इति पूर्वतोऽन्वेति।
आकाङ्क्षापूर्तय आह-व्याघातः । इत्येव पूर्वतोऽध्याहृत्य योजनीयमिति शेषः ।
उदाहरति-हे कान्ते ! इह । एव । 'गृहे 'इति शेषः । त्वम् । तिष्ठ । अहम् । कतिपयैः । अहोभिदिनैः । द्रतं शीघ्रम् । समागन्ता समागमं का भविष्यामि प्रत्यावृत्त्य त्वया सङ्गमिष्यामीति भावः । त्वम्मृदः कोमलाङ्गी। असि। भायाससहना क्लेशसहनयोग्या । च। न 'असीति पूर्वतो'देहलीदीपक'न्यायेनानुयुज्यते । (इति प्रवत्स्यतः कान्तस्योक्तिः)।.हे सुभग ! यत् यस्मात् । असमं विषमं भयङ्करमिति यावत् ।
Loading... Page Navigation 1 ... 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910