Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
३८०
साहित्यदर्पणः।
[देशम:१५७ आश्रयायिणोरेकस्याधिक्येऽधिकमुच्यते ॥ १२५ ॥ आश्रयाधिक्ये यथा-'किमधिकमस्य बूमो महिमानं वारिधेर्यत्र।
. अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ २४३ ॥' आश्रिताधिक्ये यथा-'युगान्तकालप्रतिसंहतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः॥२४४॥
१५८ अन्योऽन्यमुभयोरेकक्रियायाः करणं मिथः । 'त्वया सा शोभते तन्वी तया त्वमपि शोभसे । रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी॥२४५॥'
१५९ यदाधारमनाधारमेकं चानेकगोचरम् ॥ १२६ ॥
किश्चित् प्रकुर्वतः कार्यमशक्यस्येतरस्य वा।
कार्यस्य करणं दैवात् (गुणे दोषेऽपि वाऽन्यथा । अधिकं लक्षयति-१५७ आश्रयाश्रयिणोराधाराधेययोर्मध्ये इति भावः । एकस्यैकतरस्याश्रयस्याश्रयियो वेति यावत् । आधिक्ये। अधिकम् । तन्नामाऽलङ्कार इति भावः । उच्यते । तथा च-आश्रयाधिक्यनिबन्धनमाश्रय्याधिक्यनिबन्धनं चेति द्विप्रभेदमेतदिति फलितम् ॥ १२५ ॥
तत्राद्यमुदाहरति-आश्रयाधिक्ये । यथा-'कुक्षौ । भुवनानि भूर्भुवःस्खलाकान् । निक्षिप्य । हरिविष्णुः । यत्र यस्मिन् । अज्ञातोऽविदितमहत्त्वः । एव । शेते । अस्य तस्येति शेषः । वारिधेः सागरस्य । अधिकम् । महिमानं महत्त्वम् । किम् । ब्रूमः। इत्येवास्य महत्त्वम् , यत् 'येन कुक्षौ भुवनानि निक्षिप्तानि, सोऽपि (एवम्-अत्यन्तं महनीयोऽपि)हरियस्यैकांशे स्थितो न ज्ञायते, कुत्र विलीन' इति । स्फुटं चैवाधेयाधिक्यापेक्षयाऽऽधारा. धिक्यम् । आ-छन्दः ॥ २४३ ॥'
द्वितीयमुदाहरति-आश्रिताधिक्ये । यथा-'युगान्तकालप्रतिसंहतात्मनो युगान्तकाले प्रतिसंहृताः खोदरं प्रवेशिता आत्मानः समस्ता जीवा येन तथोक्तस्व । कैटभद्विषः कैटभनिहन्तुः श्रीकृष्णस्य । यस्याम् । तनौ शरीरे । जगन्ति लोकाः । सविकासं सावकासम् (क्रियाविशेषणमेतत् )। आसताविद्यन्त । तत्र तस्यां तनौ । तपोधनाभ्यागमसम्भवास्तपोधनस्य नारदस्याभ्यागमः स सम्भव उत्पत्तिस्थानं यासां तास्तथोक्ताः । मुदो हर्षाः । न । ममुरवकासं लब्धवन्तः । अवकासालाभादाश्रितानो मुदामतिमहत्त्वं व्यज्यते। शिशुपालवधस्येदं पद्यम् । वंशस्थविलं छन्दः ॥ २४४ ॥'
अन्योऽन्य लक्षयति-१५८ उभयोयोर्वस्तुनोरित्यर्थः । एकक्रियाया एकस्याः क्रियायाः, उपचाराद् गुणस्य च। मिथः। करणं सम्पादनम् । 'विच्छित्तिविशेषेणे'ति शेषः । अन्योऽन्यं तन्नामाऽलङ्कार इत्यर्थः ।
उदाहरति-'त्वया कान्तेन । सा। तन्वी। शोभते । तया तन्व्या। त्वं (कान्तः) । अपि । शोभसे । रजन्या रात्र्या। चन्द्रः। शोभते । चन्द्रेण| निशीथिनी रात्रिः । अपि शोभते'इति शेषः । अत्र परस्परं शोभनक्रियायाः समुत्पादनम् ॥ यथा वा-'परपूरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता। अविशत् परकामिनीभुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र सीतारामयोः परस्परं प्रवेशनक्रियाया उत्पादनम् । गुणस्य विशेषाधायकत्वं यथा-'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेन च हेमकान्तिना विदधे काऽपि रुचिः परस्परम् ॥ इति । अत्र हि रुचिरूपस्य गुणस्योत्पादनम् । नच विधानरूपायाः क्रियाया उत्पादनं वाच्यम्, भावनासामान्यरूपस्य विधानस्याचमत्कारितयाऽविशिष्टत्वात् । मिथ इत्यनेन 'दुदोद गां स यज्ञाय सस्याय मघवा दिवम् ।' इत्यादौ नातिप्रसङ्गः । अत्र हि स्वस्वं दोहनं प्रति स्वस्वमेव साधनम् ॥ २४५ ॥'
विशेष लक्षयति-१५९ यत् । आधारम् । अनाधारमीषत् ( अप्रसिद्धः) आधारो यस्य तत्तथोक्तम् (प्रतिपायेत तदकः) च । एकम् । अनेकगोचरमनेकेऽनेकविधा गोचरा विषया एककाले यस्य तथोक्तम् ( एक वस्तु एकस्मिन्समयेऽनेकगोचरं प्रतिपाद्येत तदा द्वितीयः) । किश्चिदनिर्दिष्टम् । कार्यम् । प्रकुर्वतः साधयतो जनस्य ।
Loading... Page Navigation 1 ... 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910