Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
पारच्छेदः ]
. रुचिराख्यया व्याख्यया समेतः। इति नसमासोक्तिबुद्धिं व्याहन्तुमीशः । यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादिति । शाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्ति रूपकमेव । यथा
'जस्त रणंतेउरए करे कुणंतस्त मंडलग्गलों ।
रससंमुही वि सहसा परम्मुही होइ रिउसेणी ॥ १८६ ॥” इति, अब रणान्तःपुरयोःसादृश्यमस्फुटमेवाक्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनांरूपणंशाब्दमेकदेशस्य चार्थ तत्रैकदेशविवर्ति रूपकमेवरूपकप्रतीतेापितया समासोक्तिप्रतीतितिरोधायकत्वात् । व्यपेक्षाव्यवच्छेदः । इति शाब्दार्थयो रूपणयोः परस्परमनसेक्षित्वेनेति भावः । समासोक्तिबुद्धिम्। व्याहन्तुम् एकदेशविवर्तिरूपकनिश्चयं प्रतिपादयितुम् । न । ईशः । ननु 'लावण्यमधुभिरित्यत्रापि तत्समासोक्तिरेवास्तामित्याशङ्कयाह-यत्र लावण्यमधुभिरित्यादौ । तु। रूप्यरूपकयोः(यथा-लावण्यमधुनोः)। सादृश्यम् । अस्फुटम् । तत्र। एकदेशान्तररूपणमेकदेशान्तरं यस्मिन् शाब्दं रूपणं तदपेक्षयाऽऽर्थम् , यस्मिन् वांऽशे आथै तदपेक्षया शाब्दं रूपणमिति भावः । विना । तत् आर्थ शाब्दं वेति भावः । असङ्गतम् । स्यात् । इति'अत्र शाब्दार्थथोरन्योऽन्यं सापेक्षत्वेने ति शेषः । शान्दम् ( कर्तृ) एकदेशान्तररूपणं तदभिन्नम् । आर्थम् । अपि । अपेक्षते । एव । इति । तत्र'लावण्यमधुभिरित्यत्र । एकदेशविवर्तिरूपकम् । एव । अत्र 'यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवार्ति रूपकमेवेति पाठान्तरं सुगमम् ।। 'शाब्द'मित्यत्रा शाब्द'मिति त्वपपाठ एव, असङ्गतत्वापत्तः । अतः 'तिमिरांशुकयो रित्यत्रेव'लावण्यमधुभिरित्यत्र सादृश्यताया अनुपलम्भात् शाब्दार्थयोश्च परस्परमनपेक्षिताया असम्भवान समासोक्तिः किन्तु एकदेशविवार्ति रूपकमेव । अथ-'तिमिरांशुका'मिति पाठेऽपि सादृश्यस्फुटताया उपलम्भात् शान्दार्थयोश्च परस्परमनपेक्षित्वान्नैकदेशविवर्ति रूपकं, किन्तु समासोक्तिरेवेति भावः ।
एकदेशविवर्ति पुनरप्युदाहृत्य समासोकिं व्यवच्छिनत्ति-यथा-जस्लेत्यादि ।
'रणंतेउरए रणान्तःपुरे रणः ( सङ्ग्रामः) एवान्तःपुरं तत्र । करे पाणौ । मंडलग्गलअं मण्डलामलता मण्डलामः खड्ग एव लता ताम् । कौक्षेयको मण्डलानः करवाल: कृपाणवत् ।'इत्यमरः । कुणंतस्स कुर्वाणस्य । जस्स यस्य । रससंमुही रससंमुखी रस उत्साहोऽनुरागो वा तेन सम्मुखी। वि अपि । रिउसेणा रिपुसेना । परम्मुही पराङ्मुखी । सहसा । होइ भवति । अत्रा-छन्दः, तल्लक्षणं चोक्त प्राक् ॥'इति ॥ १८६ ॥'
हरणसङ्गतिसूचनाय रूपकहेतुं निर्दिशति-अत्रेत्यादिना । स्फुटम् । इदम्बोध्यम्-अत्रापाततः समासोतः प्रतीयमानत्वेऽपि सादृश्यास्फुटत्वेन शाब्दार्थयोरमपेक्षित्वेनैकदेशविवर्ति रूपकमेव । इति । अत्र विवृतिकाराः 'अत्र यद्यपि लिङ्गसाम्येन मण्डलाग्रलतायां नायिकाव्यवहारः, पराङ्मुखत्वकार्यसाम्येनापि रिपुसेनायां प्रतिनायिकाव्यवहारः प्रतीयते, तथाऽपि तदुभयं रणेऽन्तःपुररूपणस्यासङ्गतिप्रसङ्गसापेक्षमित्येकदेशविवर्ति रूपकमेवेदमिति भावः ।' इत्याहुः ।
ननूदाहृते पद्येऽस्फुटसादृश्यानां शाब्दरूपणभूयस्त्वं दृश्यते,तत् किं स्फुटसादृश्याना शाब्दरूपणभूयस्त्वे रूपणं सर्वथैव न सम्भवति? इत्याशङ्कय कचित्सम्भवतीत्याह-क्वचिच्चेत्यादिना । स्पष्टम् । अयम्भाष:-'विकसितसुरुचिरवदना परितो लावण्यवारिणा पूर्णा । शितधम्मिल्लमधुव्रतजुष्टा कान्तातरङ्गिणी जयति ॥' इत्यत्र स्फुटसाम्यानामपि लावण्यवा.
र्य्यादीनां रूप्यरूपकत्वं शाब्दं वदनारविन्दयोश्चार्थमिति "विकसितमुखी'मित्यादाविव समासोक्तिरिति सुक्चत्वेऽपि,अत्र कान्तायां तरङ्गिणीत्वारोपेण रूपकप्रतीत्या समासोक्तिबुद्धर्बाधः, तत्र पुनर्विशेष्ये शाब्दारोपस्याभावात् समासोक्तिरेव । एवं च-यत्र स्फटसादृश्याना शाब्दरूपणभूयस्त्वेऽपि विशेष्यपदार्थस्य न शाब्दं रूपणं तत्र समासोक्तिः, यत्र च विशेष्यपदार्थस्य शाब्दं रूपणं तत्रैकदेशान्तररूपणस्यार्थत्वेऽपि स्फुटसादृश्यानामन्येषां भूयप्ता शाब्दत्वेन रूपकमेव । अथास्फुटसादृश्यानां शाब्दरूपणभूयस्त्वेन विशेष्यपदार्थस्य शाब्दरूपणानालिङ्गितत्वे रूपकमिति स्थितम् । इति ।
१ 'यस्य रणान्तःपुरे करे कुर्वाणस्य मण्डलाग्रलताम् । रणसम्मुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ॥' इति संस्कृतम् ।
३०
Loading... Page Navigation 1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910