Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
वाङ्गीकर्नुमुचिता। अन्यथा--
'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । .
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रखेरभ्यधिकं चकार ॥ १८९ ॥' - इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः । नायिकापयोधरेणार्द्रनखक्षताभशकचापधारणासम्भवात् । ननु अत्र 'आर्द्रनखक्षताभ'मित्यत्र स्थितमप्युपमानत्वं वस्तुपथ्योलोचमया ऐन्द्रे धनुषि सञ्चारणीयम् । यथा-'दना जुहोती' त्यादौ हवनस्यान्यथा सिद्धेर्दधि सञ्चार्यते विधिः । एवं च--इन्द्रचापाभमानखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत् ! न एवंविधानिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्तिन्युपमाऽङ्गीकारस्यैव ज्यायस्त्वात् । अस्तु वाऽत्र यथाकथञ्चित समासोक्तिः, किन्तुरीता' इत्यत्र चेति यावत् । समासोक्तिः। द्वितीयो रूपकगर्भितत्वरूपः । तु । प्रकारो भेदः । एकदेशविवर्तिरूपकविषयः । एव । एवकारेण समासोक्तेढुंदासः । तदेवाहुः मुखे मध्वाद्यन्वयस्यासम्भवात् प्रथमत एव पद्माध्याहारेण प्रतीतिः, कुतो व्यजनामात्रप्राणासमासोक्तिरिति भावः । इति । पालोचने परितः सिद्धान्तत्वेनालोचनं विचारस्तस्मिन् सति । तु । आद्य प्रकारे । 'दन्तप्रभा...सुवेशा...' इत्युदाहरण इति भावः । एकदेशविवर्तिनी। उपमा । एव । एवकारेण समासोक्तयुदासः अङ्गीकर्तुम् । उचिता । अन्यथा प्रकृते तदनङ्गीकारात्
'पाण्डुपयोधरेण पाण्डुनीलतया श्वेतः, अन्यत्र दुग्धसम्भूततया श्वेतपीतः, असौ पयोधरो मेघः, अन्यत्र कुचस्तेन । 'पाण्डः कुन्तीपतौ सिते ।' इति हैमः, 'हरिणः पाण्डुरः पाण्डु'रित्यमरः, 'पयोधरः कोषकारे नारिकेले स्तनेऽपि च । कशेरुमेघयोः पुंसि'इति मेदिनी । आईनखक्षताभमानखक्षतसदृशम् । ऐन्द्रमिन्द्रसम्बन्धि । धनुश्वापम् । दधाना । सकलडूंचिह्नविशेषशालिनं परस्त्रीगामिताऽपवाददूषितं वा । इन्दुम् । प्रमोदयन्ती 'प्रसाधयन्तीति पाठान्तरम् । शरत रवेः सूर्यापेक्षया सूर्यस्य वा। अभ्यधिकम् । तापमूचकार । अनेन्द्रवज्रोपैन्द्रवज्रयोरुपजातिश्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १८९ ॥
इत्यत्र । शरदि। नायिकाव्यवहारप्रतीतिः। कथम् । शरदो नायिकासहशत्वेन सहृदयहृदयाभ्यनुमता प्रतीतिन स्यात्, किन्तु अस्ति; तस्मात्तत्राप्यत्रेव सङ्गतिर्बोद्धव्येति भावः । ननु किमिह कारणमित्याशक्य तनिर्दिशतिनायिकापयोधरेण नायिकावत् (नायिकाया इव) पयोधरस्तेन । 'शरद'इति शेषः । आर्द्रनखक्षताभशक्रचापधारणासम्भवात् । इदमुक्तम्-नायिकेव यदि शरनाङ्गीक्रियेत ! तदा तथाऽभिधानं न सङ्गच्छेत । अतः-नायिकायाः शरदश्च, पयोधरस्य पयोधरस्य च, इन्दोर्जारस्य च, नायकस्य सूर्य्यस्य च यत्सादृश्यं तदार्थम् , आर्द्रनखक्षतस्यन्द्रधनुषश्च सादृश्यं शाब्दमित्येकदेशविवर्तिन्युपमा यथा प्रकृतेऽङ्गीक्रियते तथा 'दन्तप्रभापुष्पचिते'त्यत्रापीति निधिोपपत्तिः । इति । एतदेव स्थूणानिखननन्यायेन द्रढयति-ननु । अत्र 'आर्द्रनखक्षताभ'मित्यत्र । स्थितम् । अपि । उपमानत्वम् । वस्तुपालोचनया वस्तुनोऽभिप्रेतार्थस्य पालोचना तात्पर्य्यान्वेषणं तया। ऐन्द्र। धनुषि । सञ्चारणीयम् । 'याचितमण्डनन्यायेनेति शेषः । तदेवागमसिद्धं दृष्टान्तेन स्पष्टयति-यथा। 'दना । जहोति । इत्यादौ'आगमवाक्ये' इति शेषः । हवनस्य होमस्य । अन्यथा अग्निहोत्र जुहुयात्'इत्यागमपचनद्वारा । सिद्धेः। दनि दधिपदे । विधिरप्राप्तप्रापकत्वरूपाऽऽगमोपदेशशक्तिः । सश्चार्य्यते । 'तथाऽऽनखक्षताभमित्यत्र स्थितमप्युपमानत्वं वस्तुप-लोचनया ऐन्द्रे धनुषि सञ्चार्यते इति प्रकृतः सम्बन्धः । फलितमवगमयति-एवम । च । ऐन्द्रचापाभम् । आर्द्रनखक्षतम् । दधाना। शर'दिति शेषः। इति । प्रतीतिः। भविष्यति । इदमुक्तम्-'अग्निहोत्रं जुया'दित्युत्पत्तिवाक्यम्, एतेन हवनं विहितम्, विहितस्यास्य च 'दना जुहोती'त्यादिना पुनर्विधानमनुपयुक्तम् , तदिति तत्रादग्धदहनन्यायेन दधिपदे याचितमण्डनमिव सञ्चार्य्यते, तथा प्रकृते नायिकाया आईनखक्षतामैन्द्रधनुर्धारणोपयोगिताऽनुपपत्तौ ऐन्द्रे धनुषि उपमानत्वं याचितमण्डनन्यायेन सञ्चारणीयम् । एवं च-'ऐन्द्रधनुराभमानखक्षत'मिति प्रत्ययोपपत्तौ नायिकाया उपमानत्वप्रत्ययो निर्बाधं सम्पत्स्यते । एतेन ऐन्द्र'मित्यादौ कथं शरदि 'नायिकाव्यवहारप्रतीतिरिति दत्तोत्तरम् । इति । आक्षिपति-इति । चेत् 'समाधत्से'इति शेषः । न। 'एवं समाधेय'मिति शेषः । हेतुं निर्दिशति-एवंविधानिर्वाहे । कष्टसृष्टिकल्पनात् कष्टाया सृष्टिः
Loading... Page Navigation 1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910