Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
साहित्यदर्पणः।
- (दशमःअत्र दूतीत्वस्य वस्तुनो निषेधः। 'विरहे तव सन्वङ्गी कथं क्षपयतु क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम्॥३२३॥'
अत्र कथनस्यैव निषेधः। प्रथमोदाहरणे सख्या'अवश्यम्भावि 'मरण'मिति विशेषः प्रतीयते, द्वितीयेऽशक्यवक्तव्यत्वादि, तृतीय दूतीत्वे यथाऽर्थवादित्वम्, चतुर्थे दुःखस्यातिशयः । न चायं विहितनिषेधः, अब निषेधाभासत्वात् ।
१४९ अनिष्टस्य तथाऽर्थस्य विध्याभासः परो मतः । तथेति पूर्ववद्विशेषप्रतिपत्तये । यथा
'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ २२४ ॥' दूलन्तरवन्मिथ्यावादिनी'ति प्रत्याययितुं खवैलक्षण्यं सूचितम् । आर्याछन्दः । दूतीत्वेन कथितात्मनः कस्याश्चित् खाभिधित्सितं द्योतयितुं निषेधोक्तिरियम् ॥ २२२ ॥'
अत्र यस्य वस्तुनो निषेधस्तनिर्दिशति-अत्रेत्यादिना । स्पष्टम् । 'अत्र सतोऽपि खस्मिन् दूतीत्वस्य निषेधेन दूत्यन्तरवन्नाहं मिथ्या वदामीति स्ववैलक्षण्यं व्यज्यते । निषेधस्यारोप्यमाणत्वादाभासत्वम् ।' इति विवृतिकाराः ।
'तव | विरहे वियोगे । तन्वङी कृशोदरी । कथम् । क्षपारात्रिम् । क्षपयतु व्यपनयतु । अथवा-दारुणव्यवसायस्य दारुणः परप्राणान्तकारकत्वेन नितुरो व्यवसायो निश्चयो यस्य तादृशस्य । ते तव । पुरः । भणितेन कथनेन । किम् । दूत्या नायकं प्रत्युक्तिरियम् । यत्ततं 'वर्षाssरम्भे प्रवसन्तं नायकं प्रति सख्या वचनमिद'मिति, तन; तादृशप्रकरणोपयोगिनोऽर्थस्यानुपलम्भात् ॥ २२३ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना ।
अत्र । कथनस्य विवक्षिताभिधानस्य । एव । निषेधः। अयम्भाव:-'कथं क्षपयतु क्षपा'मित्यनेन 'तत्सवि. धेऽवश्यं रात्रौ त्वया गन्तव्य'मित्यर्थस्य प्रत्यायनम् , अतोऽस्य कथनम् । अनन्तरं तस्यैव 'पुरस्ते' इत्यादिना प्रतिषेधः । अयं चाभासमात्रेण ।
एवं चतुरो भेदानुदाहृत्य तत्र क्रमेण बोद्धव्यं विशेष निर्दिशति-प्रथमोदाहरणे 'स्मरशर...' इत्यादा' वित्यर्थः । 'सख्याः । अवश्यम्भावि । मरणम ।' इति। विशेषः 'अशक्यवक्तव्य' इति शेषः । प्रतीयते । द्वितीये 'तव विरह' इत्यादौ । अशक्यवक्तव्यत्वादि अशक्यं यद्वक्तव्यत्वं तदादिर्यस्य तत् 'मरिष्यती'त्येवम्भूतं वस्तु । 'प्रतीयत' इति शेषः । तृतीये 'बालअ' इत्यत्र । दृतीत्वे 'सत्यपि' इति शेषः । यथाऽर्थवादित्वम् 'विशेषः प्रतीयते' इति शेषः । चतुर्थे 'विरहे' इत्यत्र । दुःखस्य । अतिशयः 'नायिकाया' इति शेषः । विशेषः प्रतीयत' इति शेषः । अयम्भावः-नायिकाया नायकविरहे राज्यपयामनं दुःशकमित्यतिप्रसिद्धत्वरूपो विशेषः प्रतीयते । इति । नच 'निषेधो वक्तमिष्टस्य यो विशेषामिधित्सया।' इत्यायुक्तदिशा वास्तवनिषेध आक्षेपघटक इति न चिन्त्यम् , तस्य वैचित्र्यानाधायकत्वात् इत्यभिप्रायेणाह-न । च । अयम् । विहितनिषेधः। 'येन वैचित्र्यन्न स्यात्' इति शेषः । कुत इत्याह-अत्र । निषेधाभासत्वात् निषेधस्याभासमात्ररूपत्वात् ।
अस्यैव प्रकारान्तरं लक्षयति-१४९ तथा विशेषप्रतिपत्तये। परोऽन्य आक्षेपः । अनिष्टस्यानभिमतस्य । अर्थस्य विषयस्य । विध्याभासो विधेराभासः नतु वास्तविकत्वम् । मतः।
तथेत्यस्य दुर्बोधता परिहरति-तथेत्यादिना । स्पष्टम् ।
उदाहरति-यथा-'हे कान्त ! चेत् । गच्छसि प्रयासि 'परदेश'मिति ईषः। तर्हि-गच्छ। ते तव । पन्थानो मार्गा गन्तव्याः प्रदेशा इति यावत् । शिवाः । सन्तु। यत्र । भवान् । गतः प्राप्तः स्यादिति शेषः । तत्र। एष नान्यत्रेति भावः । मम । अपि । जन्म। भूयात् । प्रवसन्तं नायकं प्रत्युक्तिरियम् । दण्डिनः पद्यमिदम् ॥ २२४ ॥'
Loading... Page Navigation 1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910