Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२७० साहित्यदर्पणः।
[दशमः १४७ अनूकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ॥ ११७ ॥ । यथा-'कुपिताऽसि यदा तन्वि ! निधाय करजक्षतम् ।।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा ॥ २१९ ॥ अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात् पृथगलङ्कारत्वमेव न्याय्यम्। १४८ वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ॥ ११८ ॥ तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः, क्वचिदंशोक्तावंशान्तरे
लाक्षणिकी प्रतीतिरिति भावः । इति । अत्र प्राञ्चः-हेतुमता सह हेतोरभिधानमभेदतो हेतुः इति हेत्वलङ्कारो न लक्षितः, 'आयुघृत'मित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति, वैचित्र्याभावात् 'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति सम्प्रति लोकोत्कण्ठाकरः कालः ॥' इत्यत्र काव्यरूपता कोमलानुप्रासमहिन्नैव
पुन पुनर्हेत्वलकारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः । इति, नव्यास्त्वाहः-माभूत् 'आयुघृत'मित्यादौ वैचित्र्याभावात्, किन्त्वयं 'अविरला..'इत्यादावस्त्येव, न पत्रानुप्रासेन गतार्थत्वं कल्पनीयम्, अनुप्रासघटकशब्द. परिवृत्तावपि वैचित्र्यस्य सद्भावात् । अत एव तद्वयाख्यातारोऽपि "वस्तुतस्तु 'अविरलकमलविकास'इत्यादिषु वैचित्र्य. मनुभवसिद्धमेवेत्युद्भटादिमतं समीचीनमेवेति नवीनाः ।"इति ।
अनुकूलं लक्षयति-१४७ चेत् । अनुकूलानुबन्धि अनुकूलमभिमतमनुबध्नातीति तथोक्तम्, आनुकूल्येन सम्भवीत्यर्थः । प्रातिकल्यं प्रतिकूलत्वम् । तर्हि-अनुकलमेतदभिधेयोऽलङ्कारः ॥ ११७॥
उदाहरति-यथा-'हे तन्वि ! यदा यदि । कुपिता । असि त्वम् । तदा तर्हि । करजक्षतं करजैनखैः क्षतं तत् । निधाय । अस्य ममेति शेषः । कण्ठम् । दृढं गाढम् । भुजपाशाभ्यां भुजरूपाभ्यां पाशाभ्याम् । बधान । अत्र क्षतस्य पाशबन्धनस्य च प्रतिकूलत्वेऽपि प्रकृतनायकानुकूल्यकरत्वेन युज्यते इत्यनुकूलम् ॥ २१९ ॥
अस्य प्राचीनैरलङ्कारत्वेनानगीकारेऽपि कथं तदङ्गीक्रियते इत्याशङ्कयाह-अस्येत्यादि । स्पष्टम् ।
आक्षेपं लक्षयति-१४८ वक्तुम् । इष्टस्याभिमतस्य । वस्तुनो विषयस्य । विशेषप्रतिपत्तये विशेषेण बैलक्षण्येन प्रतिपत्तिर्बोधनं तस्यै। निषेधाभासो निषेधस्याभासः प्रकाशनम् । आक्षेप आक्षेपणं विवक्षितस्यार्थस्य भर्त्सनमिति तथोक्तः, तन्नामाऽलङ्कारः । स च-वक्ष्यमाणोक्तगो वक्ष्यमाणो वक्ष्यमाणं चोक्तं चेति ते (वस्तुनी) गच्छतीति तथोक्तः। द्विधा । अयम्भावः-विवक्षितं वस्तु वचनानाहमवचनाई वा, तस्य निषेधाभासः (शब्दशक्त्या निषेधोऽप्यर्थशक्त्या विधानम् ) आक्षेपः । स च-विशेषेण विवक्षितमेवार्थ बोधयितुमीप्स्यते, अन्यथा तस्य चमत्काराधायकत्वाभावेनालङ्कारव्यपदेशाहत्वं न स्यात् । तत्सुष्ठक्तं विशेषप्रतिपत्तय इति । वक्ष्यमाणविषयगत उक्तविषयगत श्वायम् । एवं च-'वक्तुमिष्टस्य वस्तुनो निषेधाभास आक्षेप इति सामान्य लक्षणम् , तावन्मात्रत्वेऽलङ्कारत्वोपकारकस्यवैचित्र्यस्यानुदयात् 'विशेष'त्याद्युक्तम् , तेन सति विशेषप्रतिपादकत्व एवेति पर्य्यवसितम् । अस्य भेदद्वयम्-वक्ष्यमाणविषयगतत्वेनोक्तविषयगतत्वेन चेति । तत्र वक्ष्यमाणे प्रकृतोपयोगिनि वस्तुनि विशेषोऽशक्यवक्तव्यत्वरूप, उक्त पुनरतिप्रसिद्धत्वरूप इति बोध्यम् । तथाऽऽहुः-'अवश्यवक्तव्यस्यार्थस्य विधानाभिप्रायकं विशेषप्रतिपत्तये प्रतिषेधनमाक्षेपालङ्कारः । स च वक्ष्यमाणे विषयेऽशक्यवक्तव्यत्वेनोक्त विषयेऽतिप्रसिद्धत्वेन विच्छित्तिं लभत इति द्विविधः ।' इति ॥ ११८॥'
एवमस्य भेदद्वयं निर्दिश्य सूक्ष्मदृशा पुनर्भेदद्वयं वृत्तिकारो निर्दिशति-तत्रेत्यादिना ।
तत्र तयोर्भेदयोर्मध्ये। वक्ष्यमाणविषये वक्ष्यमाणे विषये । क्वचित् कस्मिंश्चिल्लक्ष्ये । सामान्यतः। सुचितस्य । सर्वस्य समुदितस्य अपि । निषेधः क्वचित । अंशोक्तावंशेनोक्तिः कथनं तस्यां सत्याम् । अंशान्तरे
Loading... Page Navigation 1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910