Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२५४
साहित्यदर्पणः। पस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्दा। तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम्, शास्त्रीयमपि तर्कायुर्वेदज्योतिःशास्त्रादिप्रसिद्धतयेति बहुप्रकारा समासोक्तिः। दिङ्मात्रं यथा-व्याधूय यद्धसनम्...' इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकस्य व्यवहारादेः समारोपः।
'येरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरध्ययमसङ्ख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्तेस्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥ १९१॥'
अघ्रागमशास्त्रमसिद्ध वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः। एवमन्यत्र, रूपके ऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति, इह तु स्वावस्थासमारोपेणावच्छादितसमारोपः । शास्त्रीये 'वस्तुनि' इति शेषः । वा। लौकिकवस्तुव्यवहारसमारोपः । इति । चतुर्दा । तत्र तेषु चतुष्षु प्रकारेषु मध्ये । लौकिकवस्तु । अपि । रसादिभेदात् । अनेकविधम् । एवम्-शास्त्रीयम् । अपि 'वस्त्वि'ति शेषः । तर्कायुर्वेदज्योतिशास्त्रादिप्रसिद्धतया 'अनेकविध मिति पूर्वेणान्वेति । इति । बहुप्रकाराऽनेकविधा। समासोक्तिः।
उदाहरति-दिङ्मात्रम् । यथा । 'व्याधूय । यद्धसनम्...' इत्यादौ । लौकिके । वस्तुनि । लौकिकस्य । हठकामुकस्य । व्यवहारादेः। समारोपः।
'हे भगवन् ! (इदमध्याहार्यम् ) । अखिलासु समस्तासु । अपि । वृत्तिषु वस्तुषु पदार्थान्वयेषु वा। अव्ययमविनाशिनं निपातविशेषं वा । असंख्यतयाऽनन्तरूपतया सख्याविशेषप्रतिपादकतया वा। प्रवृत्तम् । त्वाम् । एकरूपम् । पश्यद्धिः।यः। परत्वजुषः परत्वस्योत्कर्षस्य पुरोवर्तित्वस्य वा । विभक्त दाहस्य प्रत्ययविशेषस्य वा । लोपो निरासः । किलाकृतः। तैः। तव । लक्षणं विशिष्टज्ञानं सूत्रं वा । कृतम् । इति-ध्रुवं निश्चितम् । एव । मन्ये । वसन्ततिलकं वृत्तम्, एतल्लक्षणं चोक्तं प्राक् ॥ १९१ ॥'
उदाहाय्य निर्दिशति-अत्रेत्यादिना ।
अत्रोदाहते पद्ये । आगमशास्त्रप्रसिद्ध आगमा वेदाः शास्त्राणि न्यायादीवि तेषु प्रसिद्धस्तत्र । आगमानां शास्त्रत्वेऽपि ततो विभज्याभिधानं तेषामपौरुषत्वेन वैलक्षण्यद्योतनार्थम् । वस्तुनि 'भगवद्पे'इति शेषः । व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपो व्याकरणप्रसिद्ध वस्तु अव्ययरूपं तस्य व्यवहारसमारोपः। एवम् । अन्यत्र लौकिके शास्त्रीयस्य शास्त्रीये वा लौकिकस्य व्यवहारस्य समारोप ऊह्य इति भावः । तत्र लौकिके शास्त्रीयव्यवहारसमारोपो यथा-'सीमानं न जगाम यन्नयनयोनान्येन यत्सङ्गतं न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत् तत् किश्चिदेणीदृशा लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥' शास्त्रीये लौकिकव्यवहारसमारोपो यथा कृत्वा सूत्रः सुगूढाथैः प्रकृतेः प्रत्ययं परम् । आगमान भावयन् भाति वैयाकरणपुङ्गवः ॥' इति दिक् । अत्र रसगङ्गाधरकाराः-'इयं चालङ्कारान्तरेषु बहुष्वानुगुण्येन स्थिता, यथा-"स्थितेऽपि सूर्ये पभिन्यो वर्तन्ते मधुपैः सह । अस्तंगते तु सुतरां स्त्रीणां कः प्रत्ययो भवेत् ॥' अत्र समर्थ्यत्वेन स्थिताऽर्थान्तरन्यासानुगुण्यमाधत्ते । "उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः कैरविण्यो रमन्ते मधुपैः सहः ।" अत्र समर्थकत्वेन"व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतान्याकर्ण्य स्तुतिमुदयत्रपाऽतिरेकात् । आभूमीतलनतकन्धराणि मन्येऽरण्येस्मिन्नवनिरुहां कुटुम्बकानि ॥" अत्र हि परकृतनिजस्तुत्याकर्णनकन्धरानमनादिविशेषणसाम्योत्थापितया समासोक्त्या सज्जनव्यवहाराभिन्नतया स्थित एब तरुव्यवहारे भूशाखासम्बन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूपहेतूत्प्रेक्षा सम्भवति,अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकताऽऽपत्तेः । इत्युत्प्रेक्षाऽनुगुणा समासोक्तिः । एवम्-“राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्य लिम्पतीव सुधाकरः ॥" इत्यत्रापि स्वामिसेवकव्यवहारमूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसम्बन्धिखरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् ।' इत्यप्याहुः । - अलङ्कारान्तरादस्या भेदं निर्दिशति-रूपके इत्यादिना।।
रूपके । अप्रकृतमुपमानरूप । वस्तु । आत्मस्वरूपसन्निवेशेनात्मखरूपारोपणेन । प्रकृतस्योपमेयस्य । रूपं स्वरूपम् । अवच्छादयति तिरोधत्ते । इहास्यां समासोक्तौ । तु । स्वावस्थासमारोपेण खस्याप्रकृतस्य
निश्चितम् । एकाति-अत्रेत्यादिना
आगमा वेदाः
Loading... Page Navigation 1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910