Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
२६३
प्रस्तुतप्रशंसा, तुत्र कार्थ्यस्याप्रस्तुतत्वात्, इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन काय्र्यमपि
कारणवत् प्रस्तुतम् । एवं च-
'अनेन पर्थ्यासयताऽश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु | प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ॥ २०६ ॥ * अत्र वर्णनीयस्य राज्ञों गम्यभूतशत्रुमारणरूपकारणवत् कार्य्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्य्यायोक्तमेव ।
'राजन् ! राजसुता न पाठयति मां देग्योऽपि तूष्णीं स्थिताः कुब्जे ! भोजय मां कुमार ! सचिवैर्नाद्यापि किं भुज्यते । इत्थं नाथ ! शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराचित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥ २०७ ॥ '
अत्र 'प्रस्थानोद्यतम्भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् कार्य्यमपि वर्णनात्वेन प्रस्तुतम् इति केचित् अन्ये तु 'राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव' इत्याहुः ।
१
धाय प्रकृतं तत्कायै पारिजातमञ्जरीस्पर्शनरूपमभिहितम्, एतच 'सावज्ञ' मिति साचिव्येन प्रस्तुतस्यानायाससिद्धत्वं प्रत्याययति । इति । नन्वेवं कार्य्यात् कारणप्रतीतिरूपाऽप्रस्तुतप्रशंसैवेयं किं न स्यादित्याशङ्कयाह- इदं कारणं प्रत्याययितुं कार्य्याभिधानमित्यर्थः । च । कार्य्यात् कारणप्रतीतिरूपा । अप्रस्तुतप्रशंसा । न । हेतु निर्दिशति - तंत्र तस्यामप्रस्तुतप्रशंसायाम् । कार्य्यस्य । अप्रस्तुतत्वात् । इह । तु । वर्णनीयस्य स्वर्गविजयरूपस्य प्रस्तुतस्य कारणस्य । प्रभावातिशयबोधकत्वेन । कार्य्यम् । अपि । कारणवत् । प्रस्तुसम् । एतेन सिद्धमर्थ निर्दिशति एवं । च ।
.' शत्रुविलासिनीनां शत्रुस्त्रीणाम् । स्तनेषु । मुक्ताफलस्थूलतमान् मुक्ताफलेभ्यः स्थूलतमा अत्यन्तं स्थूलास्तान् । अश्रुबिन्दून् । पर्यासयता पातयता । अनेन शत्रुहन्त्राऽङ्गदेशाधिपेन । आक्षेपसूत्रेण ग्रन्थनसूत्रेण । विना । हाराः । एव । प्रत्यर्पिताः । रघुवंशस्येदं पद्यम् ॥ २०६ ॥ '
उदाहृते पद्येतत्सद्भावं समर्थयते - अत्रेत्यादिना ।
अत्र । वर्णनीयस्य प्रस्तुतवर्णनस्य । राज्ञोऽङ्गदेशाधीशस्य । गम्यभूतशत्रु मारणरूपकारणवत गम्यभूतं शत्रुन्दन कार्य्यानुमेयं यत् शत्रुमारणं तदेव रूपं यस्य तादृशं यत् कारणं तदिवेति तथोक्तम् । कार्य भूतम् । तथाविधशत्रुस्त्रीक्रन्दनजलम् । अपि । प्रभावातिशयबोधकत्वेन प्रभावातिशयोऽङ्गराजस्य पराक्रमातिशयस्तस्य बोधकं तस्य भावस्तत्त्वं तेन । वर्णनार्ह प्रस्तुतमिति भावः । इति । पर्य्यायोक्तम् । एव 'नत्वप्रस्तुतप्रशंसा' इति शेषः ।
उदाहरणान्तरं दर्शयति- 'राजन्नित्यादिना ।
'हे राजन् ! राजसुता । माम् (शुकम् ) । न । पाठयति । देव्यो राइयः । अपि । तूष्णीम् । स्थिताः । हे कुब्जे ( इदं तथाभूताया भोजिकायाः सम्बोधनम् ) ! माम् (शुकम् ) । भोजय । हे कुमार राजकुमार ! खचिवैर्मन्त्रिभिः । अद्यापि । किम् । न । भुज्यते । इत्थम् । हे नाथ प्रभो ! तव । शून्यवभौ शुन्या त्वदागमनभिया वलभ्युपरिगृहं यत्र तादृशे । अरिभको । अध्वगैः पथिकजनैः । 'शत्रुभिरिति शेषः । पञ्जरात्। मुक्तो निर्मुक्तबन्धनो निर्गत इति यावत् । शुकः । चित्रस्थान् राजादीन् । अवलोक्य । एकैकमेकमेकम् । अभाषते । यत्तु - 'शून्यवलभा' विति' अरिभवने' इत्यस्य विशेषणमस्मरन्तः 'शुन्यायां वलभौ उपरिगृहे' इति विवृण्वन्ति, तन्न साधु; 'शुद्धान्ते वलभी चन्द्रशाले सौधोर्ध्ववेश्मनि । ' इति रभस | तस्य वलभीशब्दस्य गौरादित्वेनीबन्ततया तथा निष्पत्त्यसम्भवात् । कस्यापि कवे राजानं प्रति स्तुतिपरेयमुक्तिः शार्दूलविक्रीडितं वृत्तम् ॥ २०७ ॥'
अत्र मतभेदेन पर्यायोक्तमप्रस्तुतप्रशंसां च निर्दिशति - अत्रेत्यादिना । स्पष्टम् ।
Loading... Page Navigation 1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910