Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः । रुचिराख्यया व्याख्यया समेतः ।
२५९ अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः ।
'पुंस्त्वादपि प्रधिचलेन यदि, यद्यधोऽपि यायाद् यदि प्रणयने न महानपि स्यात् ।
अभ्युद्धरेत् तदपि विश्वमितीदृशीय केनापि दिछ प्रकटिता पुरुषोत्तमेन ॥ १९८ ॥' अत्र 'पुरुषोत्तमेने ति पदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्धया प्रथमं विष्णुरेव बोध्यते । तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते । सादृश्यमात्रमूळा यथा
'एकः कपोतपोतः शतशः श्येनाः क्षुधाऽभिधावन्ति ।
भम्बरमावृतिशून्यं हरिहरि शरणं विधेः करुणा ॥ १९९ ॥' अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतः प्रतीयते । इयं क्वचिद्वैधम्र्येणापि भवति । यथा-- प्रभूतोत्कलिकाकुलः प्रभूताः प्रचुरा या उत्कलिका उद्गताः कलिकास्ताभिराकुलो व्याप्तः प्रभुता योत्कलिकोत्कण्ठा कान्तासम्भोगविषयाऽभिलाषा तयाऽऽकुलः परतन्त्रः । 'उत्कण्ठोत्कलिके समे।' इत्यमरः । सहकार आम्रविशेषः । 'सहकारोऽतिसौरभः ।' इत्यमरः ॥ १९७ ॥'
लक्ष्यार्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । न चेयं समासोक्तिः, नायकप्रतीतावपि तद्व्यवहारारोपानुदयात् ।
'यदि । पुंस्त्वात पुरुषत्वात् । अपि ( असम्भवद्योतकमिदम् )। प्रविचलेत प्रकर्षेण भ्रश्येत् । यदि । अधः । अपि । यायाद्गच्छेत् । यदि । प्रणयने याचने । महान् । अपि । न । स्यात् । तत् । तर्हि-अपि । विश्वम् । अभ्युद्धरेत् । इतीदृशीत्येवम्भूता । केनापि केनचित् । पुरुषोत्तमेन । इयम् । दिक् नीतिः । प्रकटिता । जगदुपकृतये सर्वमपि स्वमहत्त्वं नश्येत्तदपि तथाऽपि न ततो विरज्येतेति भावः । भल्लटशतकस्येदं पद्यम् । वसन्ततिलकं वृत्तम्, एतल्लक्षणं चोक्तं प्राक् ॥ १९८॥'
उदाहृतमर्थ निर्दिशति-अन । 'पुरुषोत्तमेने ति पदेन तदभिन्नेन । विशेष्येण। अपि न केवलं 'पुंस्त्वा'दित्यादिना विशेषणेनैवेति भावः । श्लिष्टेन । प्रथमम् । प्रचुरप्रसिद्धया भूरिप्रयोगेणातिप्रसिद्धया वा। विष्णुः । एव । बोध्यते प्रतिपाद्यते । तेन । वर्णनीयः प्रस्तुतः । कश्चित् । पुरुषः । प्रतीयते । इदमुक्तम्-'उत्तमः पुरुषस्त्वन्यः' इत्युक्तदिशोत्तमः पुरुष इति पुरुषोत्तम इति व्युत्पन्नोऽयं 'हरिय॑थैकः पुरुषोत्तमः स्मृतः' इत्यभिजनोक्त्या विष्णुमेवाभिधत्ते, पुरुषेषूत्तम इति पुरुषोत्तम इति व्युत्पन्नोऽयं पुनः शब्दः 'परोपकरणे नित्यं यतन्ते ये नरोत्तमाः'इति पुरुषविशेषम् ; इत्येवमेतस्य श्लिष्टस्य विशेष्यस्य महिम्ना 'पुंस्त्वा'दित्याद्यपि श्लिष्टम् , तथा च-पुंस्त्वात् पुरुषचिह्नवत्त्वादपि प्रविचलेत् स्त्रीत्वमपि गृह्णीयात, अधः पातालमपि गच्छेत् , याच्या लघुत्वमपि भवेत्, किन्तु विश्वं यथातथमुद्धरेत् इति मार्गो मोहिनीरूपं धृतवता पृथ्वीमुद्धत पातालं गतवता देवराज्यसमुन्नतये बलेाच्चायां वामनत्वं प्रकटितवता पुरुषोत्तमेन 'अहमिव जगदुद्धरे'दिति मार्गः प्रकटित इत्यभिहितोऽप्रस्तुतोऽर्थः 'कदाचित् पुरुषत्वात् पौरुषार्थतोऽपि (पौरुषं कुर्वाणोऽपि ) भ्रश्येत् ( हतार्थः स्यात् ) नीचतामपि गच्छेत् याचनया यद्यपि महत्त्वं नश्यति तथाऽपि परोपकारम् 'उदारचारतानां तु वसुधैव कुटुम्बकम् ।' इत्युक्तदिशा कुर्य्यात् इति नीतिः केनापि महनीयेन तथा यतमानेन प्रकटित इति प्रस्तुतमर्थमवगमयति । एनयोश्च समत्वात् समेनाप्रस्तुतेन समः प्रस्तुतोऽर्थो व्यज्यते । इति ।
एवं द्विविधां श्लेषमूलामुदाहृत्य सादृश्यमात्रमूलामुदाहर्तुमाह-सादृश्येत्यादि । स्पष्टम् । 'एक इत्यादि ।
'एकोऽशरणः । कपोतपोतः कपोतशिशुः । 'यानपाने शिशौ पोत'इत्यमरः । शतशः 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।' ५।४।४२ इति शस् । श्येना मांसप्रियाः पक्षिविशेषाः । क्षुधा । अभिधावन्ति । अम्बरमाकाशम् । आवृतिशून्यमावरणशून्यमात्मगोपनाश्रयप्रतिद्वन्द्विभूतम् । हरिहरि कष्टंकष्टम् (इदमव्ययम् ) । विधेः परमात्मनः । करुणा दया। शरणम् । आ-छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १९९॥'
उदाहृतमथै निर्दिशति-अवेत्यादिना।
अत्र । कपोतात् । अप्रस्तुतात् । 'अभिधीयमानादिति शेषः । कश्चित् बहुभिहिौदस्युभिर्वा पीज्यमानः शरणमिच्छुः पुरुष इति भावः । प्रस्तुतः। प्रतीयते व्यञ्जनया बुध्यते । नचेयं समासोक्तिः, अत्राप्रस्तुताप्रतीतेः । अत एव नेयं शिवेरुक्तिारति बोध्यम् ।।
एवं साधये॒णोदाहृत्य वैधये॒णोदाहर्तुमुपक्रमते-इयमित्यादिना । स्पष्टम् । 'धन्या इत्यादि ।
Loading... Page Navigation 1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910