Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
૪૮
साहित्यदर्पणः।
(दशमःलिङ्गसाम्येन यथा'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः।अनाक्रम्य जगत् कृत्स्नं नोसध्यां भजते रविः१८४' अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययो यकनायिकाव्यवहारः। विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन,ौपम्यगर्भत्वेन च विधा। तत्र श्लिष्टतया यथा, मम'विकसितमुखी रागासङ्गाद्गलत्तिमिरावृति दिनकरकरस्पृष्टामैन्द्री निरीक्ष्य दिशं पुरः। जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त प्राचेतसी तुहिनातिः॥१८५॥'
अब मुखरागादिशब्दानां श्लिष्टता। अत्रैव च तिमिरावृति मित्यत्र तिमिरांशुका मिति पाठे एकदेशस्य रूपणेऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम् । तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्र विश्रान्त
लिङ्गसाधारण्यमूलामुदाहरति-लिडेत्यादिना । स्पष्टम् । असमाप्तेत्यादि।
असमाप्तजिगीषस्य न समाप्ता पूर्णा जिगीषा जेतुमिच्छा यस्य ताशस्य । मनस्विनो नीतिज्ञस्य । का स्त्रीचिन्ता स्त्रीविषयिणी चिन्ता । 'श्रीचिन्ता' इति पाठान्तरे 'लक्ष्मीप्राप्तिकामना' इत्यर्थः । कृत्स्नं समस्तम् । 'विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निश्शेषम् ।' इत्यमरः । जगत् । अनाक्रम्य । रविः सूर्यः । सन्ध्याम्। नो। भजते सेवत इति भावः । राजतरङ्गिण्याः पद्यमिदम् ॥ १८४ ॥'
लिङ्गसाम्येन व्यवहारारोपं निर्दिशति-अत्र । पुंस्त्रीलिङ्गमात्रेण रवेः पुंस्त्वेन सन्ध्यायाः स्त्रीत्वेन चेति भावः । रविसन्ध्ययोः। नायकनायिकाव्यवहारः। 'आरोपित' इति शेषः । 'दृष्टान्तत्वेनाप्रकृतयोरपि रविसन्ध्ययो: प्रकृताङ्गत्वेनैव प्रकृतत्वमवधेयम् ।' इति विवृतिकाराः । यथा वा-'मनस्त्वया न गन्तव्याः सङ्कल्पनविकल्पनाः । किं करिध्यसि गत्वाऽपि ततस्तूष्णी क्षणं भव ।' इति, नपुंसकस्त्रीलिङ्गाभ्यां मनोविकल्पनानां क्लीबत्वनायिकात्वप्रत्ययः ।
विशेषणसाम्यस्य त्रैविध्यं ब्रुवन्नाद्यमुदाहरति-विशेषणेत्यदिना । स्पष्टम् । 'विकसितेत्यादि।
'तुहिनद्युतिश्चन्द्रः । पुरोऽग्रतः । रागासड़ादागस्य रत्तिनोऽनुरागस्य वाऽऽसङ्गः शालित्वमावेशो वा तस्मात् । विकसितमुखी विकसितं सप्रकाशं प्रसन्नं वा मुखमेकदेशो वकं वा यस्यास्तां तथोक्ताम् । गलत्तिमिरावृतिं गलन्ती नश्यन्ती संवलन्ती वा तिमिरावृतिस्तिमिरकृतमावरणं तिमिररूपं वावरणं यस्यास्तां तथोक्ताम् । दिनकरकरस्पृष्टां दिनकरः सूर्यस्तस्य करः किरणः पाणिर्वा तेन स्पृष्टा तां तथोक्ताम् । ऐन्द्रीं पूर्वाम् । दिशम् । निरीक्ष्य । जरठलवलीपाण्डुच्छायो जरठा पक्का लवली 'हरफारेवड़ी'ति प्रसिद्ध फलं तद्वत् पाण्डः छाया यस्य स इति तथोक्तः । भृशमत्यन्तम् । कलुषान्तरः कलुषं कलङ्किततयेाषायिततया, वा मलिनमान्तरं मध्यदेशश्चित्तं वा यस्य तथोक्तः । 'स'निति शेषः । हन्त । प्राचेतसी पश्चिमाम् । हरितं दिशम् । श्रयति । हरिणीप्लुतं छन्दः, तलक्षणं चोक्तं प्राक् ॥ १८५॥'
समासोक्किं निर्दिशति-अवेत्यादिना । स्पष्टम् । अयम्भाव:-एषां श्लिष्टानां प्रस्तुताप्रस्तुतोभयानुकूलत्वेनैन्द्रया बन्धकीत्वं, चन्द्रस्य च नायकत्वं चाप्रस्तुतमारोप्यते। इति ।।
अत्र समासोक्ति स्थूणनिखननन्यायेन द्रढयितुमाह-अत्रैवेत्यादि ।
अत्रोदाहृते पद्ये । एव । च । 'तिमिरावृति' मित्यत्र 'अशे'इति शेषः । 'तिमिरांशका मिति पाठे। 'परिवर्तिते'इति शेषः । एकदेशस्य । रूपणे शाब्दे'इति शेषः। अपि । समासोक्तिः । एव । नतु 'यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत्'इत्युक्तदिशेति शेषः । एकदेशविवार्त। रूपकम। कोऽत्र हेतुरित्याशङ्कयाह-हि यतः। तत्रोदाहते पद्ये। तिमिरांशुकयोः। रूप्यरूपकभावो रूप्यमारोपविषयः (तिमिरम्) च रूपकमारोप्यमाणम्(अंशुकम् च तयोर्भाव इति तथोक्तः । द्वयोस्तिमिरांशुकरूपयो रूप्यरूपकयोः । आवरकत्वेन । एफटसादृश्यतया स्फुटं सादृश्यं ययोस्तयोः (तिमिरांशुकयोः)भावस्तत्ता तयेति तथोक्तया । परसाचिव्यं परस्य दिशि नायिकाऽऽरोपस्य (आर्थस्य रूपणस्य)साचिव्यं साहाय्यं तत् तथोक्तम् । अनपेक्ष्य । अपि । स्वमात्रविश्रान्तः स्खमात्रे तिमिरांशुकयोः रूप्यरूपकत्वरूपे शाब्दे रूपणे विश्रान्तः । मात्रपदेन दिशि नायिकात्वारोपस्यार्थस्य
Loading... Page Navigation 1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910