Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२४६ साहित्यदर्पणः ।
[ दशमः'विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः। विना ग्रीष्मोमणा मञ्जुधनराजिरजायत१८०' असाधु यथा--
'अनुयान्या जनातीतं कान्तं साधु त्वया कृतम् । का दिनश्रीविनाऽर्केण का निशा शशिना विना ॥ १८१ ॥' 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥ १८ ॥ अत्र परस्परविनोक्तिभङ्गया चमत्कारातिशयः। विनाशब्दप्रयोगाभावेऽपि विनाऽर्थविवक्षायां विनोक्तिरेवेयम् । एवं सहोक्तेरपि सहशब्दप्रयोगाभावेऽपि सहार्थविवक्षया भवतीति बोध्यम् ।
१३७ समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः॥ १०९ ॥
___व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः। . 'जलदकालेन वर्षाकालम् । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ।' २।३।३२ इति तृतीया । विना। चन्द्रः। निस्तन्द्रतां निरालस्यमुपचारादुज्ज्वलप्रकाशत्वम् । गतः । ग्रीष्मोष्मणा ग्रीष्मधर्मेण । विना । वनराजिवनानां राजिः पक्तिः । मजः सुन्दरा । 'मनोझं मञ्जु मजुलम् ।' इत्यमरः । अजायत । अत्र स्वतः सुन्दरयोश्चन्द्रवनराज्योमेघग्रीष्मोष्मसन्निधानरूपदोषापगमेन साधुत्वसिद्धिः ॥' यथा वा-'निशयेव विना सरोजिनी सरसी प्रावृषमन्तरा यथा । विशदत्वमुपैति भारती जडभावेन विना विपश्चिताम् ॥' इति ॥ १८० ॥'
एवं साधुत्वप्रत्यायिकां विनोक्तिमुदाहृत्यासाधुत्वप्रत्यायिकामुदाहरति-असाध्वित्यादिना।
असाधु अशोभनमुपचारात्तत्प्रत्यायिका विनोक्तिरित्यर्थः । एतेन-विनोक्ते दद्वयं दर्शितम् । यथा-'अनुयान्त्येत्यादि । व्याख्यातपूर्वमिदसू । पतिमन्तर योषितो व्यर्थत्वं सूचयितुमिदमुक्तम् । अत एवात्र असाधु ( अशो. भन ) त्वम् ॥ १८१॥
. उदाहरणान्तरं निर्दिशति-'यया । तुहिनांशबिम्बं तुहिनांशुश्चन्द्रस्तस्य बिम्बं मण्डलम् । न । दृष्टम् । तस्याः-नलिन्याः पद्मिन्याः । जन्म । निरर्थकं व्यर्थम् । गतं व्यतीतम् । चन्द्रदर्शनं विना नलिनीसमुत्पन्नाऽपि व्यर्थेति भावः । येन । विनिद्रा विकाशवती। नलिनी। न । दृष्टा । तस्य-इन्दोश्चन्द्रस्य । उत्पत्तिर्जन्म । अपि । निष्फला। एव । विहण-राजकन्ययोरुक्तिप्रत्युक्तिपरमिदं पद्यम् । उपेन्द्रवजेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक ॥ १८२॥
ननूदाहरणान्तरनिर्देशस्य किं निमित्तमित्याशङ्कयाह-अत्रेत्यादि । . अत्रोदाहृते पद्ये । परस्परविनोक्तिभड्रया परस्परं विनोक्तिर्दर्शनाभावाभिधानविशेषस्तया । चमत्कारातिशयः। यथा चन्द्रदर्शन विना कमलिन्या जन्म निरर्थ, तथा विकसितकर्मालनीदर्शनमन्तरा चन्द्रस्यापि जन्म व्यर्थमिति परस्परजन्मनिरर्थकत्वाभिधानद्वारा चमत्कारातिशय इत्यर्थमुदाहरणान्तरमिदमिति भावः ।
ननु विनाशब्दप्रयोगाभावात् कथमियं विनोक्तिरित्याह-विनेत्यादि । स्पष्टम् । अयम्भावः-नायं शब्दालङ्कारः, किन्तु अर्थालङ्कारः; अत एवात्र विनाशब्दप्रयोगाभावेऽपि विनाऽर्थकस्य नन एव प्रयोगात् तुहिनांशुदर्शनं विना नलिनीजन्मनः, नलिनीविकासदर्शनमन्तरा तुहिनांशुजन्मनोऽशोभनत्वप्रतिपत्तेः । इति । उक्तमर्थमन्यत्राप्यतिदिशति-एव. मित्यादिना । स्पष्टम् । अतः-'प्राणैश्च कोशैर्द्विषतां नरेन्द्र ! मौर्व्याः समाकृष्टिमुदाहरन्ति । टङ्कारपूर्त्यां सुहृदां जनानां प्रमोदपूर्ति च तव प्रविज्ञाः ॥' इत्यादावपि सहोक्तिः, सहप्रयोगाभावेऽपि 'वृद्धो यूना..।' १।२।६५ इति निर्देशेन सहार्थे तृतीयाया एवोपपत्तरिति स्थितम् ।
समासोक्तिं लक्षयति-१३७ यत्र यस्मिन् काव्ये। समैः प्रस्तुताप्रस्तुतसाधारणैः । कार्यलिङ्गविशेषणैः कार्याणि (व्याधुवनादीनि ) च लिङ्गानि (पुंस्त्रीनपुंसकत्वद्योतकानि चिह्नानि ) च विशेषणानि ( विकसितमुखीप्रभू तीनि) चेति तैस्तथोक्तैः, तद्वारेति भावः । प्रस्तुते प्रकृतधर्मिणि । अन्यस्याप्रकृतमिणः । वस्तुनः। व्यवहारसमारोपो व्यवहारस्य ( व्यवह्रियते विशेषेण प्रतीयतेऽनेनेति तस्य ) अवस्थाविशेषस्य समारोपः सम्यगारो.
Loading... Page Navigation 1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910