Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।.
२२५ 'विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः । अध:कस्यामात्रेण निगीर्णत्वं प्रचक्षते ॥' इति । १२७ भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ।
पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ॥ १० ॥ तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः । सातिशयोक्तिः । अत्र भेदेऽभेदो यथा मम
'कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्॥ १५२ ॥'
एवं विषयनिगरणस्योभयत्र साधारण्येनोपात्तप्रस्तुतात्वसाधारण्येऽपि विषयनिगरणस्य साध्यत्वसिद्धत्वाभ्यां प्रानिर्दिष्ठाभ्यामेव भेदः, उत्प्रेक्षायां च विषयनिगरणं यदि, तर्हि शब्देन तस्योपादानेऽपि विषयिणाऽधःकरणमात्रेण; अथातिशयोक्तौ यदि, तर्हि शब्देन तस्योपादानेऽनुपादानेऽपि चेत्युभयथेत्यपि एनयोभदः । अत एवास्या अनुपात्तविषयात्वमपि सङ्गच्छते । इति निष्कृष्टोऽर्थः । विषयनिगरणस्य विषयाधःकरणमात्रत्वस्वीकारं प्राचां संवादेन द्रढयितुमाह-यत् यतः कारणात् । आहुः । 'सूरयो विद्वांसः । 'धीमान् सूरिः कृती...' इत्यमरः । विषयस्य । अनुपादाने 'शब्देने'ति शेषः । अपि । उपादाने । अपि । अधःकरणमात्रेण विषयिणा विषयस्य न्यूनत्वप्रत्यायनमात्रेणेति भावः । निगीर्णत्वं निगरणम् । प्रचक्षते ब्रुवते ॥' इति ।
अस्याः प्रभेदाँल्लक्षयति-१२७ भेदे । 'विषयविषयिणो'रिति शेषः । अपि । अभेदः। तथा-सम्बन्धे । 'अपी'ति शेषः । असम्बन्धः। तथा-तद्विपर्यायौ तयोर्भदेऽप्यभेदस्य सम्बन्धेऽप्यसम्बन्धस्य च विपर्ययो विपरीतौ। एवमू-कार्यहेत्वोः कार्यकारणयोः । पौर्वापर्यास्ययः पौर्वापर्य्यस्य पूर्वपश्चाद्भावस्यात्यय उल्लङ्घनम् । 'यतोऽस्या' मिति शेषः । ततः । साऽतिशयोक्तिः । पञ्चधा ॥ १०॥ .
कारिकायाः काठेनांशं सुगमयति-तदित्यादिना । स्पष्टम् । इदं बोध्यम्-अध्यवसायस्य सिद्धत्वमतिशयोक्तिः, सा च पञ्चविधा, भेदेऽप्यभेदप्रतिपत्तिरूपा, सम्बन्धेऽप्यसम्बन्धप्रतिपत्तिरूपा, अभेदेऽपि भेदप्रतिपत्तिरूपा, असम्बन्धेऽपि सम्बन्धप्रतिपत्तिरूपा, कार्यकारणयोः पूर्षपश्चाद्भावत्वेऽपि पूर्वपश्चाद्भावस्य विपर्ययस्तत्त्वप्रतिपत्तिरूपा चेति । अध्यवसायस्य सिद्धावस्था च विषयिणा विषयस्य निगरण, तच्चाधःकरणम् । अथ-यत्र विषयस्य विषयिणा भेदेऽप्यभेदप्रतिपत्तिस्तत्र विषयस्य विषयितया पर्यवसाने विषयस्य निगरण स्पष्टम् , एवम्-यत्र विषयस्य विषयिणाऽभेदेऽपि भेदप्रतिपत्तिस्तत्र विषयस्य विषव्यभिन्नत्वेऽपि विषयितो भेदप्रत्यायनं विषयस्य निगरणम् । यत्र च यस्य कस्यापि वस्तुनो येन केनापि वस्तुना यस्मिन् क्लस्मिंश्चित्सम्बन्धसद्भावेऽपि तस्य वस्तुनस्तेन वस्तुना तस्य सम्बन्धस्याप्रत्यायनं, तत्र यस्य सम्बन्धस्य यद् गोपनं तस्य तदेव निगरणमिति स्फुट विषयनिगरणम् । एवम्-यत्र यस्य कस्यापि वस्तुनो येन केनापि वस्तुना यस्य कस्यचित्सम्बन्धस्याभावेऽपि तस्य तेन तस्य सम्बन्धस्य प्रत्यायनम् , तत्र तस्याभावस्य निगरण विषयनिगरणम् । अथ-यस्य कार्य्यस्य यत् कारणं तस्य तत् पूर्वभावि, अस्य च तत् पश्चाद्भावीति नियमः, अस्य च यत्र विपर्यायः कारणात् प्राक कार्य्यस्य, कारणस्य समकाले वा कार्य्यस्य सद्भावः, तत्र तादृशनियमभङ्ग एव विषयनिगरणम् । इति सर्वेष्वप्येषु पञ्चसु भेदेषु सामान्यलक्षणानुगतेनं काऽपि अनुपपत्तिः, तथा च-यत् पञ्चधैव लक्षणलक्षण, तज्झटित्यवयोधार्थमेव । अत एव तत्तद्वयाख्यातार:-अतिशया उक्तिरित्यतिशयोक्तिारीत्येवं सामान्य लक्षणं व्याच. क्षाणा आसामन्योऽन्यं सजातीयत्वं समादधते । इति दिक्। . . उदाहर्तुमुपक्रमते-अत्रैषु पञ्चसु भेदेषु मध्ये इति यावत् । भेदे । अभेदः। यथा। मम । 'कलापिनो मयूरस्य । कलापो बर्हमस्यास्तीति कलापी । 'अत इनिठनौ ।' ५।२।११५ इतीनिः । उपरि शिरसीति भावः । कलापो बर्हम् । 'कलापो भूषणे बर्हे तूणीरे संहतेऽपि च ।' इत्यमरः । कथम् । विलसति ! मयूरस्य बहे पुच्छवत्येव दृष्टचरम् , अस्य च कथमुपरिभागे.इत्याश्चर्यमिति भावः । तस्य कलापस्य । तलेऽधोभागे । अष्टमीन्दुखण्डमष्टम्या इन्दुश्चन्द्रस्तस्य (अष्टकलस्यात एवार्द्धपूर्णस्य चन्द्रस्य) खण्डम् । 'कथं विलसती'ति पूर्वतोऽनुषज्यते । अर्द्धश्चन्द्रः शिवस्य भाले दृष्टचरः, अथ कथं बर्हस्याधोभाग इत्याश्चर्यमिति भावः । ततस्तस्याष्टमीन्दुखण्डस्येति
Loading... Page Navigation 1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910