Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेद ।
रुचिराख्यया व्याख्यया समेतः। १३५ सहार्थस्य बलादेकं यत्र स्यावाचकं द्वयोः ।
सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ॥ १०८॥ अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला, कार्यकारणपौर्वापर्यविपर्ययरूपाचा अभेदाध्यय. सायमूलाऽपि श्लेषभित्तिका, अन्यथा च । क्रमेणोदाहरणम्___ 'सहाधरदलेनास्या यौवने रागभाक् प्रियः।' । रुपमानस्योत्कृष्टत्वम् , तव्यतिरेकेणोपमेयस्य नलस्यापकृष्टत्वं च प्रतीयते । अत्र दूतयोरुपमानोपमेयभावविलक्षणत्वेऽ. प्युपमानस्यैवाधिक्यम्, नतपमेयस्य ।' इति ।
अयं पालोक:-क्षीणःक्षीणोऽपी'ति पद्यमुपमानाधिक्यव्यतिरेकानुगृहीतमित्यलङ्कारसर्वस्वकाराणां सिद्धान्तः, एते हि-शशिनः क्षैण्येऽपि पुनर्वृद्धिरित्यस्योपमानस्योत्कर्षः, यौवनस्य क्षैण्येऽसत्त्वमेव, किं पुनस्तस्योत्थानम् ; इत्यस्योपमेयस्यापकर्षः। एवं सत्युपमानापेक्षयोपमेयन्यूनत्वमुपमेयापेक्षयोपमानाधिक्यं चेति तद्पोऽत्र व्यतिरेकः । इत्याहुः । प्रकाशानुयायिनां पुनः-उपमेयादुपमानाधिक्यरूपो व्यतिरेक एव न, का पुनस्तत्सत्त्वासत्त्वचर्चा ? 'क्षीणः क्षीणोपी' त्यपि पधमुपमेयाधिक्यव्यतिरेकानुगृहीतमेवेति सिद्धान्तः, एते हि-अत्र न शश्यपमानभूतः, न वा यौवनमुपेमेयभूतम् , उभयोः सादृश्यस्यैवाविवक्षितत्वात् । किन्तु तत्तदोः क्षीणत्वे उपमानोपमेयभूते, शशिक्षीणत्वस्योपमानत्वेन यौवनक्षीणत्वस्यो. पमेयत्वेन च विवक्षितत्वात् । एवं यौवनक्षीणत्वस्यापुनरावर्तनशीलतयाऽऽधिक्य, शशिक्षीणत्वस्य पुनर्निवर्तनीयतया न्यूनत्वम् । इत्युपमेयस्यैवोपमानापेक्षयाऽऽधिक्यम् । इत्याहुः । क्षीणत्वं दोषस्तस्याधिक्यमपकर्षावहत्वेन स्वानुगृहीतस्य न्यूनत्वकृते एवेत्युपमेयस्य यौवनस्य न्यूनत्वम्, नचात्र यौवनमुपमेयभूतमेव नेति वाच्यम् , क्षीणत्वस्य यौवनसम्बन्धित्वेन पृथनिर्देशाभावात् , क्षीणत्वशालितयैव यौवनस्य च निर्देशात् । अत्रैवापित्वोरप्यानुकूल्यम् । इति कविराजानुसारिण आहुः । वयं तु ब्रूमः-अस्तु वा तत्र सर्वत्रानैकान्त्यम् , किंतु-'असौरभं मुखं तस्या नाजवत् सुरभि श्रितम् ।' 'सुचारुरूपं वदनं मृगीदृशां सुधानिधित्वेन कलाऽधिरभ्यभूताकुचौ सुवर्णावपि नामलाननौ सुवर्णकुम्भाविव हन्त सर्वतः॥" 'सुरम्यमपि ते वकं चन्द्रश्चन्द्रः सुविश्रुतः ।' इत्यादौ न कथमपि सहृदयेतरेणोपमेयाधिक्यमभिधातुं शक्यते । इत्युपमेय. मात्राधिक्येऽस्य स्वीकारः सर्वथाऽऽग्रहमूलः । इति दिक् ।
सहोक्तिं लक्षयति-१३५ यत्र । सहार्थस्य सहार्थकस्य शब्दस्य सह समं साध साकमित्याद्यन्यतमस्य पदस्येति यावत् । बलात् सामर्थ्यात् । एकं 'पद'मिति शेषः । द्रयो रथयो'रिति शेषः । वाचकं लक्षणया बोधकम् । तेन-एकस्यार्थस्य वाचकम् अपरस्यार्थस्याक्षेपकमिति फलितोऽर्थः । यद्वा-एकं 'वस्तु'इति शेषः, द्वयोः प्रधानाप्रधानयोः, वाचकं लक्षणयाऽनुबन्धि । अन्यत्पूर्ववत् । इत्यर्थः । स्यात् । सा ।यदा मूलभूतातिशयोक्तिर्मूलभूता विच्छित्तिविशेषाधायकतयोपस्कारिकातिशयोक्तिर्यस्यास्तादृशी । तदा-सहोक्तिः । 'अलङ्कृतिरिति व्यपदिश्यत'इति शेषः । भवेत् ॥१०८॥
अस्या उपस्कारिकामतिशयोक्तिं विशिष्य निर्दिशति-अतीत्यादिना । स्पष्टम् । अत एवोक्तं पण्डितराजैः-'गुणप्रधानभावावच्छिन्नसम्बन्धः सहोक्तिः।' इति सूत्रयित्वा 'हृद्यत्वं चालङ्कारसामान्यलक्षणगतं सकलालङ्कारसाधारणमेवेत्य. सकृदुक्तम् । तच्चात्र-'कार्यकारणपौर्वापर्य्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्याऽनुप्राणने भवतीति वदन्तीति । एवं च-अत्रातिशयोक्तिमूलक एव चमत्कार इति सूचितम् । अत्रेदं तत्त्वम्-'सहयुक्तेऽप्रधाने ।' २।३।१९ इति सूत्रेण यत्र तृतीया विधीयते, यत्र वा वृद्धो यूना...।' १।२।६५ इति निर्देशात् तत्रास्य सम्भवः, गुणप्रधानभावावच्छिन्नयोः शाब्दार्थमादयैकधर्माभिसम्बन्धस्य तत्रैवावस्थितेः । एतेन'शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः । पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥ मणिना वलयं वलयेन मणिर्मणिना वलयेन विभाति करः । भवता च सभा सभया च भवान् भवता सभया च विभाति गृहम् ॥ इत्यादौ नायं । तेन तृतीयाया अनुपपत्तेः, 'हैतौ' । २।३।२३ इति सूत्रेण उपपत्तेः । 'पुत्रेण सहागतः पिता'इत्यादौ पुनश्चमत्काराधायिकाया अतिशयोक्तेरभावान्नायम् । 'चैत्रमैत्री सह गच्छतः' इत्यादी अपि नायम् , सहार्थसामर्थ्याभावेऽपि उभयान्वयित्वोपपत्तेः । इति दिक् ।
उदाहरति-क्रमेणेत्यादिना । स्पष्टम् । 'सहेत्यादि । व्याख्यातपूर्वमिदम् ॥'
Loading... Page Navigation 1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910