Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
३३८ साहित्यदर्पणः।
[ दशम:अवान्यस्य धर्म कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुदलयमाकाऽऽदिगतललितादीनां कलनमसम्भवत्तल्ललितादिसदृशं ललितादिकमवगमयत् कटाक्षविक्षेपादेः कुवलयमालाऽऽदेश्व बिम्बप्रतिबिम्बभावं बोधयति । यथा वा--
'प्रयाणे तव राजेन्द्र! मुक्तावैरिमृगीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः॥१७॥'
अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कलप्यते, स चासम्भवन राजहंसगतिमिव गतिं बोधयति । भनेकवाक्यगा यथा--
'इदं किलाव्याजमनोहरं वपुस्तपालमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेनुमृषिय॑वस्यति ॥ १७२ ॥ अत्र यत्तच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपालमत्वसाधनेच्छा नीलोत्पलपत्रधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्य्यवस्यति ।
अत्र सम्बन्धासम्भवं दर्शयन् लक्षणं सङ्गमयते-अत्रेत्यादिना । स्पष्टम् ।
उदाहरणान्तरं निर्दिशति-यथा वा-'हे राजेन्द्र ! तव । प्रयाणे विजययात्रायां सत्याम् । वैरिमृगीदृशां वैरिणां या मृगीदृशस्तासाम् । पद्भयां चरणाभ्याम् । राजहंसगतिः। तथा-आननेन मुखेन । शशिधुतिश्शशिनो धुतिश्शोभामुक्ता परित्यक्तात्विामायान्तं श्रुत्वैव म्लानवदनाभिः शत्रुस्त्रीभिः सर्व परित्यज्य पलायितमिति भावः॥१७१॥'
उदाहृतमर्थ निर्दिशति-अत्रोदाहृते पद्ये । पादाभ्यां 'वरिमृगीदृशा'मिति शेषः। असम्बद्धराजहंसगतेरसम्बद्धाऽनुपपन्ना परधर्मस्य परत्रासम्भवात् असौ राजहंसगतिस्तस्याः । त्यागः। अनुपपन्नो न युक्त्या सिद्धः । इति । तयोः पदयोः । तत्सम्बन्धस्तस्या राजहंसगतेः सम्बन्धः । कल्प्यते । सः वैरिमृगीदृशां पदयोः राजहं. सस्य गतेः सम्बन्धः । च । असम्भवन् । राजहंसगतिम् । इव । गति 'वरिमृगीदृशां पदयो'रिति शेषः । बोधयति । अयम्भावः-अन्यस्य धर्ममन्यः कथं वहतु इति वैरिमृगीदृशां पद्भयां राजहंसगतिर्वोढुमसम्भवन्ती तद्गतिसदृशी गतिमवगमयति । पूर्वत्र ललितादेधर्मस्य कुवलयादेश्च धर्मिण औपम्यम् । अत्र तु गतेधर्मस्य, गतेधर्मस्य च3; इत्यत एवेदमुदाहरणान्तरमिति बोध्यम् । एवम्- आननेन शशिातेस्त्यागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् शशिद्युतिमिव द्युतिं बोधयति । इत्यपि बोध्यम् ।
द्वितीयामेनामुदाहरति-अनेकेत्यादिना । स्पष्टम् । 'किल ( इदमरुचौ) 'किल सम्भाव्यवार्तयोः । हेत्वरुच्योरलीके चेति हैमः । अव्याजमनोहरमव्याजेन व्याज कपटं (कृत्रिमताम् ) विना मनोहरं रमणीयम् , स्वभावसुन्दरमिति भावः । इदम् । वपुः शरीरम् 'शकुन्तलाया' इति शेषः । यः। तपःक्लमं तपसा क्लमं दुःखानुभवपरम् इति तत्तथोक्तम् । काम्यतीति क्रमम् । पचादित्वादच् । 'तपःक्षम'मिति पाठान्तरम् । साधयितुं सम्पादयितुम् । इच्छति । सः। ऋषिः ( कण्वः ) । नीलोत्पलपत्रधारया नीलं च यदुत्पलं कमलं तस्य पत्रं तस्य धाराऽप्रभागस्तया । ध्रुवं नूनम् । शमीलतां शमी वृक्षम् । कोमलत्वातिशयं दर्शयितुं लतात्वारोपेणाभिधानमिदम् । छेत्तुम् । व्यवस्यति उद्यतते कमलपत्रधारया शम्याइछेदनं यथाऽसम्भवम् , तथाऽनेन वपुषा तपसे प्रवर्त्तनमित्यसम्भवन् वस्तुसम्बन्धः । तपखिनीमिव वने शकुन्तलां निरीक्ष्य दुष्यन्तस्य 'असाधुदर्शी खलु भगवान् कण्व' इत्युक्तं समर्थयमानस्थयमुक्तिः । शाकुन्तलस्येदं पद्यम् । वंशस्थवृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ १७२ ॥'
उदाहृतमर्थ निर्दिशति-अत्रोदाहृते पद्य इत्यर्थः । यत्तच्छन्दनिर्दिष्टवाक्यार्थयो 'स्तपःपरतासाधक-शमीलताछेदकरूपयोरुपमेयोपमानभूतयोषितक्षकविशेषयो'रिति शेषः । अभेदेन 'अभिन्नत्वा (एकत्वा) भावात्' इति शेषः । अन्वयः। अनुपपद्यमानः। तादृशवपुषः तादृशमच्याजमनोहरं यत् वपुस्तस्य । तपालमत्वसाधनेच्छा । नीलोत्पलपत्रधारया। शमीलताछेदनेच्छा । इव । इति । बिम्बप्रतिबिम्बभावे । पर्यवस्यति । इदं तु बोध्यम्-यत्तद्वाक्यार्थयोरनेकत्वात् अनेकवाक्यार्थगतत्वमेतस्याः । इति ।
१ तपः क्लमसाधनताऽनौचित्ये केवलस्य सुन्दरत्वस्यासम्भवादव्याजेत्युपादानम् , तेन कोमलताया अप्युपादानं बोध्यम् । २ नीलविशेषणं त्वपुष्टार्थमेवेति विभाव्यम् ।
Loading... Page Navigation 1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910