Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
रुचिराख्यया व्याख्यया समेतः ।
यथा वा
'जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया । काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ॥ १७३ ॥ अत्र भवभोगलोभेन जन्मनो व्यर्थताऽऽनयनं काचमूल्येन चिन्तामणिविक्रय इवेति पय्यैवसानम् । एवम् -
'क सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ १७४॥' अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्य्यवसानम् । इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा
परिच्छेदः ]
२३९
'योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे । समास्वादि स मृद्वीकारले रसविशारदैः ॥ १७५ ॥१ अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसम्भवात् पूर्ववत्साम्ये पर्यवसानम् । मालारूपाप्येषा, यथा मम --
'क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने ॥ १७६ ॥ '
.
प्रकारान्तरेणोदाहर्तुमाह-यथा । वा - ' इदम् । जन्म । भवभोगोपलिप्सया भवः संसारस्तस्य भोगस्तस्य उपलिप्सा लम्पटता तया । वन्ध्यतां निष्फलताम् । नीतम् । हन्त । मया तथा जन्म वन्ध्यतां नीतवतेति भावः । काचमूल्येन | चिन्तामणिस्तदाख्यं मनोरथपूरकं रत्नम् । हन्त कष्टम् । विक्रीतः । वीतरागस्येयमुक्तिः ॥ १७३॥' उदाहृतमर्थं निर्दिशति - अत्रेत्यादिना । स्पष्टम् । इदं तु बोध्यम् - पूर्वत्र यद्वाक्यार्थस्य तद्वाक्यार्थस्य च सत्त्वेनानेकवाक्यगतत्वम्, अत्र पुनर्यत्तदोरभावेऽपि पूर्वार्धोत्तरार्द्धयोर्वाक्ययो रेवानैक्यम् । इति ।
प्रसिद्धोदाहरणमपि स्मारयति - एवम् -'सूर्य्यप्रभवः सूर्यः प्रभव उत्पत्तिस्थानं यस्य तादृशः । वंशः । क? अल्पविषयाऽल्पो विषयो ज्ञेयोऽर्थो यस्याः सा । मतिर्बुद्धिः । च । क ? ( क्कशब्दद्वयमिदं महदन्तर सूचकम् ) । दुस्तरम् । सागरम् । मोहात् अज्ञानात् । उडुपेन चर्मावनद्धवंशपात्रेण 'चर्मावनद्धमुडुपं लवः काष्ठकरण्डवत् ।' इति सज्जनः । तितीर्षुस्तरितुमिच्छुः । अस्मि । रघुवंशस्येदं पद्यम्, स्वौद्धत्यमपहर्तुकामस्य कालिदासस्येयमुक्तिः ॥ १७४ ॥'
उदाहृतमर्थ निर्दिशति - अत्रेत्यादिना । स्पष्टम् । इदं तत्त्वम् - सूर्यप्रभवस्यास्य रघुवंशस्यातिविस्तृततया सर्वथा गणनमपि न सम्भवति, तत्पुनः तस्य मदीययाऽनया सुकुमारया बुद्धया वर्णनं नितान्तमसम्भवम्; इत्येवं प्रस्तूय 'तितीर्षु' रित्यादि प्रस्तुतम् अनयोश्च परस्परमसम्बद्धत्वमेव उडुपेन सागरतरणमिव मदीयया बुद्ध्या सूर्यप्रभव ( रघु ) वंशवर्णनमसम्भवमिति बिम्बप्रतिबिम्बत्वं कल्पयति । इति ।
एवं प्राचां निदेशानुसारं भेदद्वयमुदाहृत्य नव्यसिद्धान्तेन भेदान्तरमुदाहर्तुकामस्तावदाह - इयं निदर्शना । च । क्वचित् । उपमेयवृत्तस्योपमेयस्य वृत्तं धर्मस्तस्य । उपमाने । असम्भवे । अपि । भवति सम्भवति । यथा'तस्याः । कुरुङ्गाक्ष्या मृगलोचनायाः कान्तायाः । अधरे । यः । मधुरिमा माधुर्य्यम् । अनुभूतः । स 'मधुरिमे 'ति शेषः । रसविशारदै रसे आखादने विशारदाश्चतुरास्तै, रसमर्मज्ञैरिति भावः । मृद्वीकारसे मृद्वीकाया द्राक्षाया. रसस्तत्र । 'मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ।' इत्यमरः । समास्वादि ॥ १०५ ॥
उदाहृतमर्थं सूचयति - अत्र । प्रकृतस्योपमेयस्य । अधरस्य ' तत्सम्बन्धिन' इति शेषः । मधुरिमधर्मस्य । द्राक्षार से 'प्रस्तुते ( उपमाने )' इति शेषः । असम्भवात् । पूर्ववत् पूर्वमुदाहृते पद्य इव । साम्ये बिम्बप्रतिबिम्बत्वकल्पने । पय्र्यवखानम् । इदं तत्त्वम्-अधरद्राक्षामधुरिम्णोर्भिन्नत्वेनाधरमधुरिम्णो द्राक्षारसमधुरिमरूपेणासम्भवेऽपि रसानुभवितृ सूचितरीत्या सम्भवसूचनमसम्बद्धं माभूदित्यनयोः साम्यं कल्पयति । इति ।
उपमेयवृत्तस्यैव तूपमेयेऽसम्भवे नेयं, किं तूपमैव; यथा- 'मुखं ते चन्द्रम;स्पर्धि पङ्कजद्वेषि लोचनम् ॥' इति । अत्र हि स्पर्द्धाद्वेषयोश्चेतनविशेषधर्मत्वान्मुखलोचनयोरसम्भवादुपमायां पय्र्यवसानम् ।
भेदान्तरं दर्शयितुं प्रवृत्त आह-एषा | मालारूपा । अपि 'इय मिति शेषः । यथा । मम-भोगविताने भोगानां विषयाणां वितानं विस्तारस्तत्र । चेतः । निदधत् । 'त्व' मिति शेषः । शुकं तदाख्यं पक्षिणम् । वृषदंशक
Loading... Page Navigation 1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910