Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
खाहित्यदर्पणः । '
[दशमः'वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः १ ।
प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम् ॥ १६८ ॥ इदं पद्यं मम । अत्र 'मनः कुतो न' इत्यस्य, 'काङ्क्षति वल्लिमन्या' मित्यस्य चैकरूपतयैव पर्यवसानात् प्रतिवस्तूपमैव, तत्र च कर्ण मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् । अत्र सामर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोऽर्थान्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः। . . १३२ सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वाऽपि कुत्रचित् ॥ १०४ ॥
यत्र बिम्बानुबिम्बत्वं बोधयेत् सा निदर्शना ।
अत्र-'इन्दावुदयमाने कुमुदसंहतेलानिनश्यती'त्येवं वैधर्म्यविपर्यये साधर्म्यपर्यवसानमिति कान्तदर्शने-हृदययोर्मदनव्यथा-कुमुदसंहतिग्लान्योश्च बिम्बप्रतिबिम्बत्वम् । मदनव्यथाकुमुदसंहतिग्लान्योरन्तःसन्तापजन्यबहिर्विकारविशेषरूपेण साम्यम् । दूत्याः सख्या वा कमपि खखामिनीवयस्याऽन्यतरेशं प्रति उक्किारयम् ॥ १६७ ॥'
___इत्येवं द्विविधं दृष्टान्तमुदाहृत्य प्रतिवस्तूपमातो व्यतिरेकं दर्शयितुं तामुदाहरति-'वसन्तलेखैकनिबद्धभावं वसन्तलेखायां तदाख्यायां सुरगणिकायामेको मुख्यो निबद्धो भावो वृत्तिविशेषो यस्य तादृशम् । नोऽस्माकम् । मनश्चित्तम् । परासु अन्यासु। कान्तासु। विषये सप्तमीयम् । कुतः। प्रफुल्लमल्लीमधुलम्पटः प्रफुल्ला विकसितपुष्पा या मल्ली मल्लिका तस्या मधु रसस्तत्र लम्पट: समासक्तचित्तः । मधुव्रतो भ्रमरः। अन्याम् । वल्लि लताम् । किम् । काङ्क्षति । उपेन्द्रवज्रावृत्तम् ॥ १६८॥'
परपद्यशङ्कामपहरति-इदमित्यादिना । स्पष्टम् ॥
प्रयोजनं निर्दिशति-अवेत्यादिना । अत्र । 'मनः कुतो नः' इत्यस्य 'वाक्यस्येति शेषः । 'काङ्क्षति वल्लिमन्या' मित्यस्य 'वाक्यस्येति शेषः । च । एकरूपतया । एव । 'खरूपतो भेदेऽपी'ति शेषः । पर्यघसानात् निश्चयात् । प्रतिवस्तूपमा । एव 'नतु दृष्टान्त' इति शेषः । अयम्भावः-'मनः कुतो नः' इति वाक्यं, 'किं काङ्क्षति वल्लिमन्या मिति वाक्यं च तात्पर्येऽन्विष्यमाणे एकमेव, एकस्यैव परत्र मनः प्रतिहतत्वस्य धर्मस्य पृथक्त्वेन प्रतिपादनात् । इति । नन्वत्र किं वैलक्षण्यमित्याह-तत्र 'अविदितगुणे त्याद्युदाहृते। च। कर्णे । जातावेकवचनम् । मधुधारावमनस्य । नेत्रहरणस्य । च । साम्यम् एव । एतद्वयवच्छेद्यं दर्शयति-न तु । ऐकरूप्यम् । अयम्भाव:-धर्मस्यैकरूप्येऽपि भिन्नतयाऽभिधाने प्रतिवस्तूपमा, धर्मस्य साम्यमात्र निर्देशे दृष्टान्तम्, साम्यं च सति द्वयोर्भेद एवेति तत्त्वज्ञाः, अतः पूर्वत्र नेयम् , उत्तरत्र पुनरयमपि न । इति । अथ प्रसङ्गात् अर्थान्तरन्यासाद्भदं निर्दिशति-अवास्मिन् सन्देहनिराकरणप्रस्तावे । सामर्थ्यसमर्थकवाक्ययोः समर्थनीयसमर्थकयोक्ययोः पूर्वापरवाक्ययोरिति यावत् । सामान्यविशेषभावः । अर्थान्तरन्यासः 'इति बोध्य'मिति शेषः । प्रतिवस्तूपमादृष्टान्तयोः। तु । तथा 'यथाऽर्थान्तरन्यासे' इति शेषः । 'समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभाव' इति पूर्वतोऽनुषज्यते । न । इति 'अर्थान्तरन्यासा'दिति शेषः । भेदः। 'इति बोध्य'मिति शेषः । अयम्भाव:-यदपि प्रतिवस्तूपमादृष्टान्तोदाहरणयोर्वाक्यद्वयमिति तत्र पूर्वस्य समर्थनीयत्वमुत्तरस्य समर्थकत्वमित्यर्थान्तरन्यासत्वं संशयितुं शक्यते, तदपि प्रतिवस्तूपमादृष्टान्तयोर्वाक्ययोधर्मस्यैकस्यापि शब्दमात्रेण पृथक्तया तात्पर्य्यतो वा प्रतिरूपतया निर्देशमुखेनैव चमत्कारः, अर्थान्तरन्यासे पुनर्वाक्ययोः सामर्थ्यसमर्थकतयैवेत्येषां भेदोऽवध । अत एवार्थान्तरन्यासे पूर्वापरवाक्ययोः सामान्यविशेषभावः । प्रतिवस्तूपमायां धर्मस्यैकस्यैव पृथकतयाऽभिधातुं वाक्यद्वयावतारः, दृष्टान्ते पुनर्धर्मस्य बिम्बप्रतिबिम्बतया निर्देष्टम : इति । - निदर्शनां लक्षयति-१३२ यत्र । कुत्रचित् । सम्भवन् उपपद्यमानः । वाऽथवा । अपि । असम्भवन अनुपपद्यमानः । वस्तुसम्बन्धो वस्तुनोर्वाक्यार्थयोः पदार्थयोर्वा सम्बन्धोऽन्वयः। बिम्बानबिम्बत्वं बिम्बप्रतिबिम्बभावम् । बोधयेत् व्यञ्जयेत्, 'नतु अभिदध्यात्, न वा लक्षयेत्' इति शेषः । सा । निदर्शना निदर्यते
Loading... Page Navigation 1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910