Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
२३१ इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः । एवम्'दानं वित्तादृतं वाचः कीर्तिधर्मी तथाऽऽयुषः । परोपकरणं कायादसारात् सारमाहरेत् ॥ १६० ॥'
अब दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः।
चित्ते । मालतीशशभृल्लेखाकदलीनां मालती च शशभृत् ( चन्द्रः ) च कदली चेति तासाम् । कठोरता । न । भासते प्रतीतिं प्रतिपद्यमाना भवतीत्यर्थः । नायिकाया अङ्गमात्रापेक्षया न मालत्यादीनां सौकुर्माय॑मिति स्थूलोऽर्थः, सूक्ष्मस्तु-नायिकाया रदनापेक्षया मालत्याः, मालतीपदस्य च कोकनदेन्दीवरादीनामुपलक्षकत्वेन करचरणनयनाद्यपेक्षया कोकनदादीनां च, मुखापेक्षया शशलाञ्छितत्वेन दूषितस्य चन्द्रस्य, ऊर्वपेक्षया कदल्याश्च न किमपि सुकुमारत्वम् , प्रत्युतात्यतिशयितं कठोरत्वमेव, तां विना नायकस्य मालत्यादिसत्त्वेऽपि विरसत्वावहत्वात् प्रत्युतासह्यमदनानलज्वाल. कत्वात् । इति ॥ १५९ ॥
लक्षणीयं निर्दिशति-इत्यत्रेत्यादिना । स्पष्टोऽर्थः । वर्णनीयतया नायिका प्रस्तुता, मालत्यादीनां तूपमानत्वेनाप्रस्तुतत्वम् ; इति बोध्यम् । क्रियारूपैकधर्मसम्बन्धाऽसावेव यथा-'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीम्नि पाण्डिमनि । न्यश्चति राकाऽधिपतिर्लवलीपुरटं पुण्डरीकं च॥'इत्यत्र न्यञ्चनक्रियारूपस्य धर्मस्य लवल्यादिभिरुपमानभूतैः सम्बन्धः । असौ गुणविशिष्टक्रियारूपधर्मसम्बन्धाचारीयस्तामावहति, तत्र प्रस्तुतानां खयमुदाहर्तुमाह-एवं-'वाची वचनात्(लिङ्गविपरिणामेन 'असारा' दिति 'असाराया' इति विशेषणत्वेन योज्यम् ) । वित्ताहतं वित्तानुकूलं वित्तशाठ्यं विवर्जयेत् । इति निषेधानास्पदभूतमिति यावत् । दानम् । तथा। आयुषो जीवनात् 'असारा'दिति शेषः । कीर्तिधर्मों कीर्तिरूपं धर्मरूपं चेत्यर्थः । असारात् । कायाच्छरीरात् । 'पुनरिति शेषः । परोपकरणं परोपकाररूपमिति भावः । सारं तत्त्वम् । आहरेत् सञ्चिनुयात् ॥ १६० ॥'
अत्र । दानादीनाम् । कर्मभूतानाम् । 'आहरे'दिति क्रियाया इति शेषः । सारतारूपैकगुणसम्बन्धे सारता रूपं यस्य तादृशोऽसावेकगुणस्तस्य सम्बन्धो योगस्तत्र । एकाहरणक्रियासम्बन्ध एकाऽसावाहरणक्रिया तस्याः सम्बन्धः । इदमुक्तम्-पुरुषस्य कर्त्तव्यतायां प्रस्तूयमानायां कर्तव्यत्वेन दानादीनां प्रस्तुतत्वम्, एषां च सारतारूपैकगुणविशिष्टाहरणैकक्रियया सम्बन्धः । इति । यथा वा-'न्यञ्चति वयसि प्रथमे समुदश्चति किञ्च तरुणिमनि सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥' इत्यत्र मधुरिमरूपैकगुणविशिष्टधातिरूपैकक्रियासम्बन्धः । अप्रस्तुतानां यथा-'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीम्नि पाण्डिमनि । धवलीभवत्यनुदिनं लवनी कनकं कलानिधिश्वायम् ॥' इत्यत्र नायिकाया गण्डयोः पाण्डिमोदये प्रस्तुनेऽप्रस्तुतानां धवल्यादीनां धवलीभवनरूपैकगुणविशिष्टक्रियायोगः । इयं लेषानुगुणिताऽपि सम्भवति, यथा-'प्रदीयते पराभूतिमैत्रशात्रवयोस्त्वया ॥ इति । अत्र पराभूतिपदस्यानेकार्थकतया पराभूतिप्रदानक्रियारूपैकधर्मसम्बन्धः । इयं रसनारूपाऽपि, यथा-'दधीचिबलिकर्णेषु हिमहेमाचलाधिषु । अदातृत्वमधैयं च दृष्टे भवति भासते ॥'इति, अर्थान्तरन्यासानुगताऽप्येषा यथा-'दूरीकरोति कुमति, विमलीकरोति, चेतश्चिरन्तनमघं चुलकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति । इति, अत्र ह्यर्थान्तरन्यासानुगता कारकतुल्ययोगिताऽनेकासां क्रियाणामेकत्रान्वयात् । यथा वा'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥' अत्र निपुणत्वरूपैकधर्मयोगः । यथा वा-'केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमावि ! गङ्गे ! भाग्याधिकाः कतिपये भवती पिबन्ति ॥' इति, अत्र स्मरणादिक्रियाणां गङ्गायाः कर्मता. रूपैकधर्मेण सम्बन्धः । व्यङ्गया यथा-'अये लीलाभनत्रिपुरहरकोदण्डमहिमन् कथा यत्रोदश्चत्यतुलबलधैर्य्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहितक्षितिः शेषः श्रीमान् कमठकुलचूडामणिरपि॥' इति, अत्र 'को वा' इत्यनेन वाच्यलक्ष्यताऽनालिङ्गितस्यागणनीयत्वस्य शेषकमठाभ्यां योगः प्रतीयते । इति ।
Loading... Page Navigation 1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910