Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
साहित्यदर्पणः ।
'यदि स्यान्मण्डले सक्त मिन्दोरिन्दीवरद्वयम् । तदोपमीयते तस्या वदनं चारुलोचनम् ॥ १५५ ॥ '
अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः । कार्यकारणयोः पौर्वापर्य्यविपय्र्ययश्च द्विधा भवति, कारणात् प्रथमं कार्य्यस्य भावेन, द्वयोः समकालित्वेन च । क्रमेण यथा'प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाऽऽकुलम् । पश्चादुद्भिन्न बकुळ रसाळ मुकुलश्रियः ॥ १५६॥' 'सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यं मण्डलं च महीक्षिताम् ॥ १५७॥' इह केचिदाहुः - 'केशपाशादिगतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केशपाशा
२२८
[ दशमः -
यद्वा-तेष्वायस्य 'अयी' त्यर्थकतयाऽन्त्ययो 'रभू' दित्यर्थकतया 'अभू' दित्यनाध्याहरणीयं तेषां नूनां सन्देहपरत्वमपहरणी - यम् । एतेन - 'नु' शब्दस्य प्रश्नपरतयाऽध्यवसायकताऽभाव इति दत्तोत्तरम् । इति ।
असम्बन्धेऽपि सम्बन्धमुदाहरति - असम्बन्धे इत्यादिना । स्पष्टम् । 'यदि । इन्दोवन्द्रस्य । मण्डले बिम्बे | इन्दीवरद्वयमिन्दीवर योनीलकमलयोर्द्वयम् । खक्तं संश्लिष्टम् । स्यात् । तदा । तस्या नायिकायाः । चाहलोचनं चारुणी सुन्दरे लोचने यत्र तत्तादृशम् । वदनं मुखम् । उपमीयते नान्यथेति शेषः ॥ १५५ ॥
अत्र सम्बन्ध्यवसायं दर्शयति-अत्र । यद्यर्थबलात् 'यदीत्यस्यार्थसामर्थ्यात् । आहतेनारोपितेन कल्पितेनेति यावत् । सम्बन्धेन । अभेदे तृतीया । सम्भावनयाऽध्यवसायेन । अत्राप्यभेदेऽपि तृतीया । सम्बन्धः । तथा च यद्यपि मुखं निरुपममेव, तथाऽपि यदि चन्द्रमण्डल एवेन्दीवरद्वयमुदियात् तदा तेनेदमुपमीयेतेत्येवं तत्सादृश्यस्य सम्बन्धासत्वेऽपि यद्यर्थसामर्थ्यादारोपितः सम्भावनाऽभिन्नः सम्बन्धोऽध्यवसित इति बोध्यम् । ये तु कल्पितोपमामेनामेवाङ्गीकुर्वन्ति, तन्मते 'धीरध्वनिभिरलं ते नीरद ! मे मासिको गर्भः । उन्मदवारणबुद्धया मध्ये जरठं समुच्छलति ॥ इत्युदाहरणम् । अत्र हि सिंह्या मेघं प्रत्युक्तौ मासिकगर्भस्य समुच्छलना सम्बन्धेऽपि शौर्यातिशायिका समुच्छलन सम्बन्धाध्यवसायरूपाऽतिशयोक्तिः । कार्यकारणयोः पौर्वापर्यात्ययमुदाहर्तुकाम आहकाय्यैत्यादि । स्पष्टम् | 'हरिणाक्षीणां मृगलोचनानां नायिकानाम् । प्राक् प्रथमम् । एव । चित्तम् । उत्कलिकाssकुलमुत्कलिकयोत्कण्ठया रिरंसयेति यावत्, आकुलमिति तथोक्तम् । 'जात' मिति शेषः । ' कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु ।' इति मेदिनी । पश्चात्तदनन्तरम् । उद्भिन्नबकुलरसालमुकुलश्रिय उद्भिन्ना विकसिताश्च ता बकुलरसालमुकुलवियो बकुलानां रसाल (आम्र) मुकुलानां च श्रियः सम्पत्तय इति तथोक्ताः । ' जाता' इति शेषः । बकुलादीनां सम्पत्तयः किल मदनोन्नेत्र्य इति बकुलादिश्रीणामुद्भेदानन्तरं रिरंसोद्भावनाया वाच्यत्वेऽपि अन्यथावचनं रिरंसाया अतिशयं द्योतयितुमिति बोध्यम् ॥ १५६ ॥
'तेन । द्विरदगामिना द्विरदो गजराजस्तद्वद्गन्तुं शीलमस्यास्तीति तेन । 'रघुणा' इति शेषः । सममेकदा । एव । पित्र्यं पितुः प्राप्तम् । सिंहासनं राजासनम् । महीक्षितां राज्ञाम् । 'राज्ञि राट्र्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः।' इत्यमरः । मण्डलं देशः समुदाय वा । 'मण्डलं देशबिम्बयोः । भुजङ्गभेदे परिधौ शुनि द्वादशराजके । सङ्घाते कुष्टभेदे चेति कोशः । च । द्वयम् । समाक्रान्तं सम्यगारुह्याधिकृतं जित्वा वशीकृतं चेति भावः । रघुवंशस्येदं पद्यम् । अत्र राजासनाधिरोहणं कारणं राजमण्डलवशीकरणं च कार्यमित्यनयोरेककालत्वेनाध्यवसानम् । न च ' धुनोति चासि तनुते च कीर्तिम् ।' इत्यादिवत् 'सम' मिति प्रयोगवशात् समुच्चयः शङ्कयः, विरूपशब्दाभ्यामेव क्रियाऽनैक्ये तत्स्वीकारात् ॥ १५७ ॥ '
अलङ्कारसर्वस्वकाराणां धर्ममात्रगतमध्यवसायं स्वीकुर्वतां मतं दूषयितुमाह- इहास्मिन्प्रकरणे । केचित 'आलङ्कारिका' इति शेषः । आहुः । केशपाशादिगतः । आदिपदेन नेत्रादीनां ग्रहणम् । लौकिको लोकप्रसिद्धः । अतिशयः तत्तेषां सादृश्यमूल उत्कर्षः । अलौकिकत्वेन 'कविप्रतिभासमर्पितेने 'ति शेषः । अध्यवसीयतेऽभेदेन प्रत्याय्यते । अयमेषां भावः - केशपाशादीनां कलापादिभिर्भेदेऽपि लौकिकं ( वास्तवं ) सौन्दर्य्यम् ( अतिशयितत्वम् ) कविप्रतिभासमर्पितेन सौन्दर्येण ( अतिशयितत्वेन ) अभेदेनाध्यवसीयते, तदेव तेषां भेदेऽपि अभेदाभिधाने निमित्तम् । तथा च धर्मंगताभेदाध्यवसायो धमिगतभेदस्य तिरोधायकः । इति । एवमखीकारे आपत्तिमुद्भावयति-केशपाशा
Loading... Page Navigation 1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910