Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
१६०
साहित्यदर्पणः।
[दशम:१२४ अलङ्कारान्तरोत्था सा वैविध्यमाधकं भजेत् ॥ ९८ ॥ . तत्र सापहवोत्प्रेक्षा यथा मम'अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः। अप्राप्य मानमते विगलति लावण्यवारिपूर इव ॥ १७ ॥' श्लेषहेतुगा यथा-मुक्तोत्करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः।
जानीमहे स्याः कमनीयकम्बुग्रीवाऽधिवासाद्गुणवत्त्वमाप ॥ १४८॥" कर्तृकाजनकर्मकवर्षणत्वेनोत्प्रेक्षितो 'विषयः । उभयोरप्यनुपादानमिति अनुपात्तविषयो (प्रस्तुतो) त्प्रेक्षेयमुभयत्र । अत एवोक्तम्-'अत्र..तमः । सम्पातः'इति । तमःकर्तकं सम्भाव्यमानं लेपनं च तमसो भूयस्त्वनिमित्तकम्, तमोभूयस्त्वे हि तमःकर्त्तकेन लेपनेन भुवनमलिनीकरणत्वोपपत्तिः । नभःकर्तृकमन्ननवर्षणं च सम्भाव्यमानं तमसोऽधःप्रसारनिमित्तकम्, तमसोऽधःप्रसारे हि नभःकर्तृकाजनकर्मकवर्षणसम्भावनाया उपपत्तिः । अत एवोक्तम्-अनयोरित्यादि । परमतेन समाधत्ते-केचित्त्वित्यादिना । स्पष्टम् । अयम्भावः-अचेतनं तमः, तस्य लेपनकर्तृत्वमसम्भवम्, अथाप्येतदुत्प्रेक्षितम्, इति तमसो लेपनाकतत्वेऽपि तमोलेपनकर्तकत्वोत्प्रेक्षणे तमसो व्यापनं विषयः, स च नोक्तः । तथा-नभसी वर्षणक्रियाकर्तत्वम्, अञ्जनस्य च वर्षणक्रियाकर्मत्वमसम्भवम्, अथाऽप्येतदुभयमुत्प्रेक्षितम्, इति नभसोऽअनावर्षकत्वेऽपि अञ्जमवर्षकत्वोत्प्रेक्षणे तमसोऽधः संयोगो विषयः, स च नोक्तः । एवम्-अञ्जनस्य नभःकर्त्तकवर्षणकर्मकत्वासम्भयेऽपि नभःकर्तकवर्षणकर्मकत्वोत्प्रेक्षणे तमसो निबिडीभवनं विषयः, सोऽप्यनुपात्तः । अत एवात्रानुफप्रस्तुतो(विषयो)त्प्रेक्षा । इति । अत्र विवृतिकारा आहुः-'नभसोनवर्तत्वेन सम्भावनायां प्रकृतस्योपमेयस्य तमसो बोधो दुर्घट इत्यखरसः 'केचि'दित्यनेन सूचितः । अपरे तु-'तमोऽजनत्वेनोत्प्रेक्षितम्, नीलत्वमत्रोत्प्रेक्षितम्'इत्याहुः ।' इति ।
अस्यां चमत्कारातिशयाधानायोपायं निर्दिशति-१२४ सा निरुक्तोत्प्रेक्षा । अलङ्कारान्तरोत्थाऽलङ्कारा. न्तरादुत्थोत्थितेति तथोक्ता । अलङ्कारान्तरमाश्रित्योत्पादितेति भावः। अधिकम् । वैचित्र्यं विच्छित्तिम्।भजेतावहे' दिति पाठान्तरम् । एवं च-अस्या यदि चमत्कारातिशयोऽभिमतो भवेत् , तर्हि अलङ्कारान्तरेणैनां संमिश्रयेत् । इति फलितोऽर्थः ॥
उदाहरति-सत्र तासूत्प्रेक्षासु मध्ये । सापह्नवा । उत्पेक्षा । यथा । मम। हुतपावकधूमकलुषाक्ष्या हुतः कृतहोमो यः पावकोऽमिस्तस्य धूमस्तेन कलुषे आविले अक्षिणी यस्यास्तस्या इति तथोक्तायाः ।सुदृशः। अश्रुच्छलेन जलोद्गममिषेण । लावण्यवारिपूरो लावण्यमेव वाार तस्य पूरः प्रवाहः । 'पूरो जलप्रवाहे स्याद्रणसंशुद्धिखाद्ययोः ।' इति मेदिनी। अङ्गे शरीरे । 'अझं गात्रे...त्रिष्वङ्गवति चान्तिके' इति मेदिनी । मानमियत्ताम् । अप्राप्यालब्ध्वा । इव।विगलति । अत्रोद्गीतिश्छन्दः ॥ १४७ ॥
__ अत्रेदम्बोध्यम्-छलशब्दस्य कैतवार्थकतया तेनाश्रूणामपह्नवश्चेति कैतवापहृतिः, नेत्रयोः कलुषाभिधानेन अभ्रद्मयोग्यतायाश्च समर्थनमिति परिकरः, लावण्यस्य वारिपूरत्वेन परिणामोक्तेः परिणामश्चेत्येवं यद्यपि केवलया नापद्धत्येयमुत्प्रेक्षा सङ्कीर्णा, किन्तु परिकरपरिणामाभ्यामपि, अथापि अUण्यपह्वय लावण्यवारिपूरत्वेनोत्प्रेक्षणे एव परिकरपरिणामयोरन्तः. साचिव्यम् । इति सापहवा (अपत्यलकारमूला) एधोत्प्रेक्षा चमत्कुरुते । इति यथोक्तं ज्यायः ।
एवमपह्नुतिमूलीमुदाहृत्यश्लेपहेतूभयमूलामुदाहरति-श्लेषहेतुगा श्लेषहेतू गच्छतीति तथोक्ता । श्लेषहेतुमूलोत्प्रेक्षति भावः । यथा । सङ्कटशुक्तिमध्यात्सङ्कटं सङ्कीर्णे यत् शुक्तिमध्यं शुक्तिगर्भभागस्तस्मात् तदध्युध्येति भावः । विनिर्गतः। 'कारागारमनुभूय निस्तीर्णप्रत्यवायक्लेश' इति तु ध्वन्योऽर्थः । मुक्तोत्करो मुक्तानां मौक्तिकानामुत्करः समूहः । 'मुक्तानां बन्धनतो निस्तीर्णाना मिति तु ध्वन्योऽर्थः । अस्याः । सारसलोचनायाः कमलनेत्रायाः । (अत्रार्द्धान्तरैकपदत्वम्)। कमनीयकम्बुग्रीवाऽधिवासात् कमनीयो रमणीयो यः कम्बुः शङ्खस्तद्रीवा (तस्य ग्रीवेति तु ध्वन्योऽर्थः ) तस्या अधिवास आश्रयः, तस्यामधिवासो निवास इति वा तस्मात् । गुणवत्त्वं सुकतफलभूत. यशस्विताऽऽदिशालित्वम्' सूत्रवत्त्वं वा । भाप प्राप्तवान् । इति-जामीमहे वयं भावयाम इति भावः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः ।। १४८ ।।'
Loading... Page Navigation 1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910