Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२१२ साहित्यदर्पणः।
[दशमः___ मह्ययं निश्चयान्तः सन्देहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयः, नायकादेनिश्चयः। किश्च-न भ्रमरादेरपि संशयः। एककोट्यधिके ज्ञाने तथा समीपगमनासम्भवात् । तर्हि भ्रान्तिमानस्तु । अस्तु नाम भ्रमरादे_न्तिः। नचेह तस्याश्चमत्कारविधायित्वम् । अपितु तथाविधनायकायुक्तरेवेति सहदयसंवेद्यम् । किश्च-अविवक्षितेऽपि भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव सम्भवति तथाविधोक्तिः । नच रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् । नचापहुतिः, प्रस्तुतस्यानिषेधात् । इति पृथगेवायमलङ्कारश्चिरन्तनोतालङ्कारेभ्यः । शुक्तिकाया रजतधिया पतति पुरुष शुक्तिकेयं न रजतमिति कस्यचिदुक्ति - यमलङ्कारो, वैचित्र्याभावात् ।
___एवमुदाहृत्यास्यालङ्कारतो व्यवच्छेदं दर्शयति-अयं निरुक्तलक्षणो निश्चयालङ्कारः । निश्चयान्तस्तत्प्रभेदः । सन्देहस्तन्नामालङ्कारः । नहि नैवेत्यर्थः । हेतुं निर्दिशति-तत्र तस्मिन् सन्देहालङ्कारे । संशयनिश्चययोः। एकाश्रयत्वेनकाधिकरणकत्वेन । अवस्थानात् । अत्र निश्चयालङ्कारे। तु। भ्रमरादेः । आदिना कामदेवादेग्रहणम् । संशयः। नायकादेः। आदिना कविप्रभृतीनां ग्रहणम् । निश्चयः । ननु भ्रमरादेः संशयमूलक एव सोऽस्तु इत्याशङ्कयोक्तमर्थमाक्षिपति-किश्च । भ्रमरादेः। अपि । संशयः। न । हेतुं निर्दिशति-एककोट्यधिके एका कोटिर्विषयस्तस्या अधिकं तत्र, उपचारात्तदवगाहिनीत्यर्थः । अनेककोटिके इत्यर्थः । 'एककोट्यनधिके' इति पाठस्तु न साधीयान् । ज्ञाने । तथा। समीपगमनासम्भवात् । संशयो हि अनेककोटिकं ज्ञानम्, तत्सत्त्वे च मधुकरादेवंदनसरोजयोरुभयोरेव समीपे भ्रमणं युक्तम्, तयोरेकतरस्य सरोजत्वेनानिश्चयात्, अत्र तु वदनादेः सविधे स्पष्टं गमनमभिहितमिति नायं संशय इति भावः । आशङ्कते-तहि। भ्रान्तिमान । अस्तु 'भ्रान्तिमुपजीव्यै वास्य प्रवृत्तत्वा' दिति शेषः । उत्तरयति-अस्तु । नाम यथेष्टम् । भ्रमरादेः। भ्रान्तिः । एवं भ्रान्तिमात्रसत्त्वे न भ्रान्तिमानत्रेत्याह-नच । इह, भ्रमरादौ । तस्या भ्रान्तेः । चमत्कारविधायित्वमलङ्कारत्वाधायकत्वम् । अपितु किन्तु । तथाविधनायकायुक्तस्तथाविधो विरहिसदृशोऽसौ नायकादिस्तस्योक्तिः तस्याः, यद्वा-तथाविधाया नायकायुक्तिस्तस्याः। एव । 'चमत्कारविधायित्व'मिति पूर्वतोऽन्वेति । इति । सहदयसंवेद्यम् । ननु तथाविधोक्तिस्तु भ्रान्तिव्यजिकैवेत्यत आह-किश्च । भ्रमरादेः। पतनादौ वदनोपरि पतने विरहिणं प्रति धावने वा। अविवक्षिते । अपि । भ्रान्तौ । वा । 'अविवक्षिताया' मिति शेषः । भ्रमरादेवंदनाद्युपरि पतनादौ विरहिप्रभृतीन् प्रति वा धावनादौ अविक्षितेऽपि तथा भ्रान्तावविवक्षितायामपीति भावः । नायिकाचाहादिरूपेण नायिकायाश्चादादिः प्रियताऽऽपादनादिस्तद्रूपेण । एव । तथाविधा । उक्तिः। सम्भवति । ननु रूपक ध्वन्यमानमस्तु नामेत्याशङ्कयोत्तरयति-नच । अयम् । रूपकध्वनिस्तदूप इति भावः । हेतुं निर्दिशति-मुखस्य । कमलत्वेन । उपलक्षणेन विरहिणो हरत्वेन चेत्यर्थः । अनिर्धारणात् । नच । अपहृतिः। प्रस्तुतस्योपमेयस्य । अनिषेधात। इति इथम् । अयम् । चिरन्तनोक्तालङ्कारेभ्यश्चिरन्तनाः प्रकाशकारादयस्तैरुक्ता ये अलङ्कारास्तेभ्यः। पृथक् । एव। अलङ्कारः। उपस्कारकत्वस्यैवालङ्कारत्वमिति पुनः प्रकृते दर्शयति-शक्तिकायाम् । रजतधिया रजतमिदमिति भ्रमेण । पुरुषे । पतति लन्धुमिच्छति सतीति भावः । शुक्तिका । इयम् । रजतम् । न । इति । कस्यचित् । उक्तिः। अयं निश्चयाख्यः । अलङ्कारः। न । वैचित्र्याभावात् । वैचित्र्यं हि उपस्कारकत्वापरनामधेयमलङ्कारत्वाधायकं भवति, अतोऽस्याभावात् । इदमवसेयम्-अपहृतिवदस्यापि अपहवपूर्वकत्वादारोपपूर्वकत्वाच्च भेदद्वयम्, तत्राद्य उदाहृतः, द्वितीयो यथा ममः-'कमलं न, किन्तु वदनं, न विकासः किन्तु सुस्मितं तन्व्याः । नेमे त्वदीयगोष्ठी, भृकुटी किमले मुधोपैषि ॥' इति । यदेनमेव भ्रान्त्यपगुतिमन्ये प्राहुः, तन्न रुचिरम् , 'न चापह्नुतिः प्रस्तुतस्यानिषेधात्' इत्यनेन प्रथममेव तमस्यापकरणात् । न चाविषयैष भ्रान्त्यपह्नुतिरास्तामिति वाच्यम्' न वदनमेतत् कमल, न मन्दहसितं, तदीयमुत्स्फुरणम् । 'मधुकर ! किमिति विमुग्धो भ्रमसि परस्यान्तिकं भूयः ॥' इत्यादौ तद्विषयावशेषात् कमलं नायिकाया वदनमिदमिति भ्रमेणापहाय तत्रैवावगाहमानायाः कस्याश्चित् ततोऽपि सुन्दरं मुखं समुपव्रजन्तं मधुकरं प्रति तत्त्वज्ञस्य कस्यापि कवेरुक्तिारयम् । न चात्रापि
Loading... Page Navigation 1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910