Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२०५
परिच्छेदः ] . चिराख्यया व्याख्यया समेतः । क्रमेणोदाहरणम्-'प्रिय इति गोपवधूभिः, शिशुरिति वृद्धैरधीश इति देवैः।।
नारायण इति भक्त, ब्रह्मेत्यग्राहि योगिभिर्देवः ॥ १२७ ॥' अत्र एकस्यापि भगवतस्तत्तहणयोगादनेकत्वोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः । यदाहुः
'यथारुचि यथाऽर्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ॥ इत्यत्र भगवतः प्रियत्वादीनां वास्तवत्वाद्, ग्रहीतभेदाच्च न मालारूपकम् , न च भ्रान्तिमान् । न चायमभेदे भेदः इत्येवंरूपाऽतिशयोक्तिः । तथा हि
'अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः । तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्॥१२८॥' - उदाहर्तुमुपक्रान्तः प्राह-क्रमेणेत्यादि । स्पष्टम् । प्रिय इत्यादि ।
'देवः श्रीकृष्णचन्द्रः । गोपवधूभिर्गोपीभिः । प्रियः। इति । वृद्धैनन्दाद्यैर्वसुदेवायैर्वा । शिशुर्बालकः । इति । देवैरिन्द्रादिभिः । अधीशः। इति । भक्तरुद्धवादिभिः । नारायणः । इति । योगिभिर्गर्गादिभिः । ब्रह्म । इति । अग्राहि अज्ञायि । आउछन्दः ॥ १२७ ॥'
नन्वेकस्यानेकधोल्लेखः किनिमित्तक इत्याशङ्कयाह-अत्रोदाहृते पद्ये इत्यर्थः । एकस्य । अपि । भगवतः । तत्तहणयोगात् तस्यतस्य प्रियत्वादेर्गुणस्य सम्बन्धात् । अनेकत्वोल्लेखेऽनेकत्वेनोल्लेखस्तस्मिंस्तथोक्ते । गोपव. धूप्रभृतीनाम् । प्रभृतिपदेन वृद्धादेर्ग्रहणम् । रुच्यादयः । आदिपदेनार्थित्वव्युत्पत्त्योहणम् । यथायोगं यथासम्भवम् । प्रयोजकाः कारणानि । भगवति यावद्णसत्त्वेऽपि तस्यतस्य ग्राहकस्य रुच्यादिभेदे विविधप्रकारेणैव स्फुरणमिति बोध्यम् । प्राचां संवादेनोक्तमर्थ सिद्धान्तयति-यत् । आहः । 'यथारुचि रुचिमभिलाषमनतिक्रम्य । यथाऽ र्थित्वमर्थित्वमर्थः प्रयोजनापेक्षाऽस्यास्तीति तस्य भावस्तत्त्वं, तदनतिक्रम्य । यथाव्युत्पत्ति व्युत्पत्तिर्भावना तामनतिक्रम्य । 'यथाऽसादृश्ये ।' २।१।७ इति सूत्रेणाव्ययीभावः । एकस्मिन् । अपि 'किं पुनरनेकविधे इत्यर्थतोऽवगम्यते । अर्थे पदार्थे । आभासः प्रत्ययविशेषः । अपि (इदमुभयत्रानुयोगि)। अनुसन्धानसाधितोऽनुसन्धानं भावना तेन साधितः सम्पादितः । भिद्यते । एकस्मिन्नपि विषये व्यक्तिभेदेन विविधप्रकारकभाबनासम्पत्तौ तत्तद्विशेषणकप्रत्ययविशेषसहकृतं रुच्यादिकं कारणमिति भावः ॥ इति । अतः-अत्र । भगवतः । प्रियत्वादीनाम् । वास्तवत्वात् आरोपितत्वाभावात् । ग्रहीतृभेदात्प्रत्येतृणां नानात्वात् । च । न । मालारूपकम् । तथा च-पिता प्रजानां, शमनो रिपूणां, वनीपकानाममरद्रुमश्च । कविः कवीनां, सुहृदां सुधांशुः, सतां गुरुभूमिपतिः प्रतीतः ॥' 'यमः खलु महीभृतां हुतवहोऽसि तन्नीवृतां सतां प्रति 'युधिष्ठिरो धनपतिर्धनाकाक्षिणाम् । गृहं शरणमिच्छतां कुटिलकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' इत्यादौ पितृत्वादीनां यमत्वादीनां च वास्तवत्वे सति ग्रहीतृभेदादेव न मालारूपकमित्यपि सूचितं वेदितव्यम् । न । च । भ्रान्तिमान् । 'कपाले मार्जारः पय इति कराँल्लेढि शशिनस्तरुच्छिद्रप्रोतान् बिसमिति करी सङ्कलयति । रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इत्यादौ तु भ्रान्तिमानेव, तत्तद्रूपतायाः सादृश्यमूलकत्वात , कराणां चानेकत्वात्तेषु जात्यभिप्रायेणैकत्वारोपेऽपिः श्वेतत्वैक्येन भेदमूलकताया अनुपपत्तेश्चेत्यपि बोध्यम् । ननु तदयमभेदाध्यवसायिकायामतिशयोक्तावन्तर्भाव्यतामित्याशङ्कयाह-न। च। अयं निरुक्तलक्षण उल्लेखः । अभेदे । भेदः । इत्येवंरूपाऽतिशयोक्तिः । ननु कथं नेत्याशङ्कय-उपपादयति, तथाहि । 'तस्याः। पद्मपलाशाक्ष्याः पद्मस्य पलाशे ते इव विशाले चारुणी चाक्षिणी नेत्रे यस्यास्तस्यास्तथाभूतायाः । अलावण्यमङ्गस्य शरीरस्याङ्गानां मुखादीनां वा लावण्यं सौन्दर्यविशेषः । अन्यत् लोकेऽनुभूयमानेभ्यः पृथक् । एव । सौरभसम्पदः सौरभस्य सौगन्ध्यस्य सम्पदः सम्पत्तयः । अन्याः 'एवेति पूर्वतोऽनुषज्यते । तथासरसत्वं रसिकत्वं शृङ्गारपात्रत्वं वेति भावः । अलौकिकम् । न लोके सम्भवीति भावः ॥ १२८ ॥
Loading... Page Navigation 1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910