Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२०३
- साहित्यदर्पणः।
(दशम:
'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः
समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥ १२२॥' अत्र मध्ये मार्तण्डाद्यभावनिश्चयो राजनिश्चये द्वितीयसंशयोत्थानासम्भवात् । यत्रादौ संशयः, अन्ते च निश्चयः स निश्चयान्तः । यथा
'किं तावत् सरसि सरोजमेतदारादाहो स्विन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्वोकैर्वकसहवासिनां परोक्षैः ॥ १२३ ॥'
उदाहरति-यथा-'अयम् । मार्तण्डः सूर्यः । किम् ? ननु नायं मार्तण्डः, यतः-सः मार्तण्डः । खल। सप्तभिः । तुरगैरश्वैः । इतो युक्तः। अतो नायं मार्तण्ड इति भावः । कृशानुरग्निः। किम् ? 'अय'मित्यनुषज्यते । नायमग्निरपि यतः-एष कृशानुः । नियतं खलु । क्रियाविशेषणमिदम् । सर्वाः। दिशः । नैरन्तयें द्वितीयेयम् । न प्रसरति, ऊर्द्धप्रसरणस्यैव निश्चितत्वात् । अतो नायं कृशानुरिति भावः । कृतान्तो यमः । साक्षात् । किम् ? 'अय'मित्यनुषज्यते । ननु नायं कृतान्तो यतः-असौ कृतान्तः । महिषवहनो महिषवाहनः । अतो नायं यम इति भावः । इति । त्वाम् । आजौ सङ्ग्रामे । 'आजौ स्त्री समभूमौ सङ्ग्रामे' इति मेदिनी। समालोक्य । प्रतिभटाः प्रतियोद्धारः शत्रुसैनिकाः । पुनः । विकल्पान् नानासम्भावनाः। विदधति । शिखरिणीवृत्तम् ॥ १२२ ॥'
नन कथमयं निश्चयगर्भः सन्देह इत्याशङ्कथाह-अत्रोदाहृते पद्य इति भावः । मध्ये। मार्तण्डाद्यभावनिश्चयः। नच राजनिश्चय इत्याह-राजनिश्चये। द्वितीयसंशयोत्थानासम्भवात् द्वितीयोऽसौ संशयस्तस्योस्थानं तस्यासम्भवस्तस्मात् । अयम्भावः-अत्र जायमानस्य संशयस्य निराकरणपरायामपि शेमुष्यामन्ततोऽनिवृत्तिरित्यस्य सन्देहोपस्कारकत्वम् । इति । निश्चयान्तं लक्षयति-यत्रेत्यादिना । स्पष्टम् ।
उदाहरति-यथा-'आरात्समीपे पुरोवर्ति इति यावत् । 'आराद्दरसमीपयोः ।' इत्यमरः । एतव । सरसि। 'विकस'दिति शेषः । किम् । तावत् । सरोजम् ? आहो अथवा । 'आहो उताहो किमुत विकल्पे किं किमत च ।' इत्यमरः। स्वित किम् । 'स्वित्प्रइने च वितर्के च' इत्यमरः। तरुण्याः । मुखम् । अवभासते स्फुरति। इति इत्थम् । क्ष क्षणावधि । संशय्य । कश्चित् । वकसहवासिनां वकानां सहवासीति तेषाम्, सरोजानामिति भावः । परोक्षरगोचरैः । विवोकैर्विलासविशेषैः । निश्चिकाय निश्चितं कृतवान् । 'इदं मुखम् , इदं च सरोजम्' इति ज्ञातवानिति भावः । प्रहर्षिणीवृत्तम् । शिशुपालवधस्येदं पद्यम् ॥ १२३ ॥
इदम्बोध्यम्-अत्र संशयस्य जनविशेषनिष्ठस्यान्ते कविना निराकृतौ हेतुनिर्देशं निर्दिष्टायामपि चमत्कारित्वानपायात् सन्देहोपस्कारकत्वम् । यथा वा-'चपला जलंदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वसितैः कविमनीषी निरणैषीदथ तां वियोगिनीति ॥' अयं लक्ष्यो व्यङ्गयोऽपि च सम्भवति, क्रमेण यथा-'साम्राज्यलक्ष्मीरियमध्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा। रामस्य रामामवलोक्य लोकरिति स्म दोलाऽऽरुरुहे तदानीम्॥', 'तीरे तरुण्यां वदनं सहास नीरे सरोजं च मिलविकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धाऽऽलिकिशोरमाला ॥' इति । संशयश्च क्वचिदनाहार्यः, क्वचिदाहायः । स हि यत्र परनिष्ठस्तत्र प्रायशोऽनाहार्यः, यत्र च स्वनिष्ठ एव तत्रा. हार्यः । अत्राद्यो यथा-'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी'त्यादौ संशयानस्य निर्णयाभावात् । 'अयं किम्' इत्यादौ पुनरन्त्यः, अत्र वक्तस्तत्त्वज्ञत्वात् । एवं च -'किमिन्दुः' इत्यादावनाहायं एव । 'गगनाद्गलितो गमस्तिमानुत वाऽयं शिशिरो विभावसुः । मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥' इत्यादावाहार्य एव मुनेधशिष्ठस्य सकलज्ञत्वात् । अयं परम्परितोऽपि सम्भवति यथा-'विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवीदावाग्निः किमहो महोज्वलयश:शीतांशुदुग्धाम्बुधिः । किं वाऽनङ्गभुजङ्गदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥' इति दिक् ।
Loading... Page Navigation 1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910