Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छे ] रुचिराख्यया ध्याख्यया समेतः।
१५५ विषयपरिहारेणापि स्थितेः, एतद्विषये श्लेषस्य प्राबल्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं सक्तः, अन्यथा तव्यपदेशस्य सर्वथाऽभावप्रसङ्गाच्च । इति । ___ अबोच्यते-न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता, 'येन ध्वस्तमनोभवेन' इत्यादिना विविक्तविषयत्वात् , न चात्र तुल्ययोगिता, तस्यां च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभा वात् । अत्र हि-माधवोमाधवयोरेकस्य वाच्यत्वनियमेऽपरस्य व्यङ्गयत्वं स्यात् , किश्च-तुल्ययोगितायामकस्यव धमस्यानेकधामसम्बद्धतया प्रतीतिः, इह तु अनकषाधामणा पृथकूपृथग्धमसम्बद्ध
णाम् । च पुनः । श्लेषविषयपरिहारेण षोदाहरणानि परित्यज्येति भावः । अपि । स्थिते: सम्भवात् । श्लेषस्तुत्ययोगितादिबाधक' इति शेषः । एतद्विषये एतेषां तुल्ययेगितायदाहरणे इति भावः । श्लेषस्यानेकार्थवाचनस्यालइकारस्थ । प्राबल्येन प्रबलतया प्रधानतयेति यावतः । चमत्कारित्वप्रतीतेश्चमत्करणशीलतायाः प्रत्यय नेत्यर्थः । च। श्लेषेण श्लेषद्वारा । एव । व्यपदेशोऽभिधानम् । तत्र तत्र श्लिष्टत्वमित्युक्तिः । भवितुम्। शक्तः । अन्यथा तुल्ययोगितादीनां श्लिष्टत्ववत्ताऽनङ्गीकारे इति भावः । तदव्यपदेशस्य तस्य श्लेषस्य व्यपदेशस्तस्य । सवेथा सविधया । अभावप्रसङ्गादभावस्य प्रसङ्गस्तस्मात् । च एतद्विषये (तुल्ययोगितायुदाहरणे ) श्लेषणैव व्यपदेशो भवितुं युक्तः' इति पूर्वेणान्वयः । अयम्भावः-समासोक्त्यादौ श्लेष एवं न, तत्र द्वितीयार्थस्य व्यङ्गयमात्रत्वात् ,रूपकादौ च लषः सन्नपि रूपकादिना वाध्यते, तत्र रूपकादेरेव प्रावल्यातू, तुल्ययोगितादौ पुनः श्लेषो बाधकः, तदपेक्षयाऽस्येव प्राबल्यात् । एवं च-'निरवकाशो विधिः सावकाशं बाधते' इति नयेन तुल्ययोगिताऽऽदिसम्भवस्थले एव श्लेषस्यापि सम्भवोऽभ्युप. गन्तव्यः असो च तत्रापवादस्वरूपेगावतिष्ठते, नच रूपकादावपि तत्रास्य तेन बाधित्वात् । इति । ___ एवं पूर्वपक्ष संदोतरपक्षं दर्शयितुमुपक्रमते-अत्रास्मिन् 'अस्य च....'इत्यादिना प्रदर्शिते पूर्वपक्षे । उच्यते सिद्धान्त। त्वेन प्रतिपाद्यत इति भावः । परमार्थतः सिद्धान्तविचारतः। श्लेषस्य । अलङ्कारान्तराविविक्तविषयताऽलङ्कारा. न्तरेभ्योऽविविक्तोऽभिन्नो विषयो यस्य तदभावस्तत्ता । न नैव । तावत् प्रथम सम्भवतीति शेषः। कुत इत्याह-'येन. ध्वम्तमनोभवन'इत्यादिना । विविक्तविषयत्वाद्विविक्तः पृथगुदाहृतो विषयो यस्य तत्त्वात् । ननु येन...'इत्यादौ तु प्राकरणिकयोर्माधवोमाधवयोरेकधर्माभिसम्बन्धात्तल्ययोगिताऽप्यस्तीति कथमिह तस्य विविक्तविषयत्वमित्याशङ्कयाहअत्र 'येन' इत्यत्र । चन । तुल्ययोगिता। यतः-तस्यां 'येन'इत्यत्र तथाऽभिमन्यमानायां तुल्ययोगितायामित्यर्थः । च। द्वयोः 'प्राकरणिकाप्राकरणिकयो रिति शेषः । अपि । अर्थयोः । वाच्यत्वनियमाभावाद वाच्यत्वेन नियमस्तदभावस्तस्मात् तुल्ययोगितायां द्वावप्यौँ वाच्यौ भवतः, किन्तु 'येन' इत्यादौ तन्नियमाभाव इति हेतोरिति भावः । ननु 'येने'त्यादौ कथं न द्वयोरप्यर्थयोर्वाच्यत्वं, पायेणोभयत्राप्यभिधासञ्चारात्' इत्याशङ्कयाह-अत्र 'येने'त्यादौ । हि यतः । माधवोमाधवयोः । अत्र निर्धारणे सप्तमी । एकस्य माधवोमाधवान्यतरपदार्थस्येत्यर्थः । बाच्यत्व. नियमे वाच्यत्वस्य नियमः 'संयोगो विप्रयोगश्च' इत्यायुक्तदिशा नियन्त्रणमिति यावत् तस्मिन् । अत्र सत्यर्थे सप्तमी । अपरस्य नियन्त्रितत्वविधुरस्य । व्यङ्यत्वं व्यसनयाऽभिनेयत्वम् । स्यात । अयम्भावः-'येने त्यादौ माधवोमाधवान्यतरपरार्थ एवाभिधाया विषयः, 'संयोगी विप्रयोगश्च' इत्याद्यक्तदिशैकत्रास्यानियन्त्रितत्वेऽन्यत्र विषयमभिधातुमशक्यम् , एवं च-यत्र नाभिधासञ्चारस्तत्र व्यञ्जनयोपनीयतेऽर्थ इति सिद्धान्ते माधवोमाधवयोरेकस्य वाच्यत्वेऽपरस्य व्यङ्गयत्वं निर्बाधम् । इति । एवमेकं दोषं प्रदापि असन्तष्यन दोषान्तरं दर्शयति-किश्च दोषान्तरमपीत्यर्थः । तुल्ययोगितायाम् । अत्र विषये सप्तमी। एकस्य । एव नत्वनेकेषाम् । धर्मस्य 'यथा-'स्वच्छोपजातविषयोऽ त्यादौ स्वेच्छोपजातविषयत्वादिरूपस्य तथा' इति शेषः । अनेकामबद्धतयाऽनेके च ते धर्मिण इति तैस्सम्बद्ध स्तद्भावस्तत्ता तया । 'यथा-'स्वेच्छोपजात...'इत्यादौ प्रसनविशिखरूपमिणा मढप्रभुरूपधर्मिणा च सम्वद्धतया तथे' :ति शेषः । प्रतीतिः 'सम्भवतीति शेषः । इह 'थेन'इत्यादौ । त् । अनकेषां 'माधवोमाधवादिरूपाणा'मिति शेषः । अत्र बहुवचनमविवक्षितम् । धर्मिणाम् । पृथक पृथक् । वीप्सायां द्वित्वम् । धर्मसम्बद्धतथा धर्मरनोवंसनाभवत्वादिभि. ध्वस्तमनोभवत्वादिभिश्चेति भावः । सम्वद्धास्तद्भावस्तता तया । 'प्रतीति' रिति पूर्वेणान्वयः । 'न तस्मात्-'येन वस्तम
Loading... Page Navigation 1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910