Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 758
________________ साहित्यदर्पणः । [दशमः न चेहोपमेयस्यापि लोपः, 'निनदन्' इत्यनेनैव तस्य निर्देशात् । ८९ उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि । यथा'अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥९३॥' ___ इत्यत्र 'सहस्रायुधमिवारमानमाचरतीति वाक्ये उपमेयस्यात्मनो लोपः। न चेह औपम्यघाचकलोपः, उक्तादेव न्यायात । अत्र केचिदाहः-'सहस्त्रायुधेन सह वर्तत इति सहस्त्रायुधः चरतीति वाक्यात् सपहस्रायुधीयतीति पदसिद्धी विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः। इति, तन्न विचारसहम् कतरि क्यचोऽनुशासनविरुद्धत्वात् । अयम्भाव:-अत्र मनोहरत्वं विधुमुखयोः साधारणो धर्मः, स चोपात्त एव नेति तस्य लोपसदृशत्वाल्लोपः, तत्प्रतिपादकतयोपस्थितस्यापि किपः 'वेरपृक्तस्य ।' ६।१।६७ इति सर्वांपहारी लोपः । तस्मात् स्फुटमनयोर्लोपाद्धर्मवाचकलुप्तास्वम् । इति। परमतेन समाधत्ते-केचित् । तु । अत्र 'विधवति' इत्यत्र । अपि । प्रत्ययलोपम् । आहुः । 'मुखान्जम्' इति । च। समासगा। एषामयमभिप्राय:-अत्र विष्प्रत्ययः एव तुल्याचाररूपसाधारणवाचकः, तस्य च 'वेरपृ. क्तस्य ।' ६।१।६७ इति सूत्रेण नित्यं लोपः, तेनानुषङ्गिको धर्मलोपः, नतु ऐच्छिकः ।' इति । केचिदि. त्यनेनास्वारस्योद्भावनम् । 'विधवति विभया वदन' मित्युक्तौ धर्मोपादानस्यासङ्गत्त्यापत्तः । अत एवाहुः-यद्यपि आचाराथै विपि धर्मलोपो न सम्भवति, तथाऽपि 'वेरपृक्तस्य ।।१।६७ इति सूत्रेण लोपातू धर्मलोपस्यापि । वस्तुतस्तु-अत्रैच्छिको धर्मलोपः।' इति। उपमेयलुप्तां निर्दिशति-८९ उपमेयस्येत्यादिना । ८९ उपमेयस्य । लोपे । तु । 'लुप्तोपमे'ति शेषः। क्यचि । प्रत्यये । एका । स्यात् । क्यच्प्रत्ययगतोपमेयलुप्तकविधैवेति भावः । उदाहरति-यथा-'अरातीत्यादिना । - 'अरातिविक्रमालोकविकस्वरविलोचनोऽरातीनां शत्रूणां विक्रमस्तस्यालोको दर्शनं तेन विकस्वरे ( मदप्रेऽपि शत्रवो विक्रमं दर्शयन्तीति साश्चर्यमुद्रे) विलोचने नेत्रे यस्य तथोक्तः । कृपाणोदग्रदोर्दण्डः पाणन करवालम उदग्रो भयावहो दोर्दण्डो बाहुदण्डो यस्य तादृशः । सः । सहस्त्रायुधीयति सहस्रायुधः कार्तवीर्य्यस्तमिवात्मानमाचरनीति तथा । यथा तं दुर्जयं मन्यते तथाऽऽत्मानमपीति भावः । तथाऽभिमानप्रयोजनं तु निःशवं शत्रुषु प्रवि. श्यैकेनैव कृपाणेनायुधसहस्र सम्पाद्यस्य शत्रूत्सारणस्य सम्पादनम् । अत एवात्र वीररसप्रकर्ष इति विभाव्यम्॥९३॥' उदाहरणसङ्गतये उपमानलोपं दर्शयति-इत्यवेत्यादिना । स्पष्टम् । अयम्भावः-'उपमानादाचारे ।'३।१।१०इत्यनेनोपमानवाचकात् 'सहस्रायुध मिति पदात् आचारार्थे क्यच् । आचारोऽत्र दुर्जयत्वरूपः । तथा च-सहस्रायुधमिवात्मानमाचरतीत्यर्थात् अत्रात्मोपमेयः,तस्य चाप्रयोग इति लोपः। यद्यपि-'स' इति पदेन साक्षादुपात्तः कर्लोपमेय एवाथापि कर्मत्वेन विवक्षित आत्मोपमेयः, तस्य च कर्मत्वेनानुपादानालोप इति । ननु प्रकाशकारेणात्र कथं धर्मवाचकलुप्तात्वमिति चेत् ! मैवं शङ्कीरित्याह-इह । औपम्यवाचकलोपः । च । न । कुत इत्याह-उक्तात । एव । न्यायात । उक्तन्यायश्च क्यजादेः सादृश्यबोधकत्वव्यवस्थापनात्मैव । . अत्र परमतं निराकरोति-अत्र 'अराति' इत्युदाहृते पद्ये । केचित् । आहुः । सहस्त्रायुधेन । सह । वर्तते । इति । ससहस्रायुधः 'सहस्य सः सज्ञायाम् ।'६।३।७८ इति सादेशः । स सहस्रायुध इत्यर्थः। इव । आचरति । इति वाक्यातू । 'स सहस्रायुधी'ति पदसिद्धौ विशेष्यस्या शब्दानुपात्तत्वात साक्षादनुपादानात् । इह । उपमे यलोपः। विशेष्यस्येवोपमेयभूतत्वादिति भावः। इति । तत नाविचारसहम् । कर्तरि । क्यचः । अनुशासनविरुद्धत्वात् । अनुशासनं हि-'उपमानादाचारे ।' ३।१।१० इति, तच्च कर्मण्येव क्यचमनुशास्ते इति फुटं विरुद्धमिति भावः । यथा वा मम-'सहस्रनयनीयन्त्यनिमिषीयन्ति च प्रभो !.अशेषादभुतकणिं त्वां विलोक्य तदा तदा ॥' इति ।

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910