Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
सव्वं च सव्वहिं चेव, सब्बकालं च सव्वहा। निम्ममत्तं विमुत्तिं च, विरतिं चेव सेवते।।१-३।।
सर्वम्- षट्कायविषयम्, न तु ब्राह्मणादिगवादिविषयमात्रमिति भावः, सर्वेऽपि चकाराः समुच्चयार्थाः । सर्वत्र चैव, नियतदेशावच्छिन्नताविरहात्। सर्वकालम्, नियतकालावच्छिन्नताऽभावात्। सर्वथा - रागद्वेषलक्षणसर्वाशुभभावप्रकारैः, न तु रागेण प्रत्याख्यानं द्वेषेण मुत्कलतेति भागाविरतिदूषितमित्याशयः।
निर्गतो ममेति शब्दो यस्मान् निर्ममः, तद्भावः निर्ममत्वम्, विशेषेण-कृत्स्नरूपेण कर्मणां मुक्तिः - विमुक्तिः, देशकर्मक्षयस्य प्रतिसमयभावित्वेन मुक्तिमात्रस्य स्वतः सिद्धत्वात्। निर्ममत्वं विमुक्तिश्च यथा स्यात्तथा विरतिं - प्राणातिपातादिविरमणं चैव सेवते समासन्नसिद्धिको जीवः। अत्र क्रियाविशेषणेन विरतिमात्रस्यासाधकता ज्ञापिता।
यद्वा निर्ममत्वादित्रितयेऽपि सर्वमित्यादि स्वयमूह्यम्। एतदेवातिदेष्टि
सव्वतो विरते दंते, सव्वतो परिनिव्वुडे। सव्वतो विष्पमुक्कप्पा, सव्वत्थेसु समं चरे।।१-४।।
सर्वतो विरतः, उक्तरीत्या, दान्तः- जितेन्द्रियः, सर्वतः परिनिर्वृतः- अत्यन्तं सुखीभूतः, पराशाविनिर्मुक्तत्वात्। सर्वतो
- आर्षोपनिषद् - विप्रमुक्तात्मा, द्रव्यादिप्रतिबन्धविरहात् । सर्वार्थेषु- इन्द्रियनोइन्द्रियविषयेषु, समम्- साम्यानतिक्रमेण चरेत्-विहरेत्। तथा च श्राद्धमनोरथः - शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा - इति । ततः किमित्याह
सव्वं सोयव्वमादाय, अउयं उवहाणवं। सव्वदुक्खप्पहीणे उ, सिद्धे भवति णीरये।।१-५।।
सर्वं श्रोतव्यं सच्छासनमादाय- परिणततदर्थतया तदात्मकीयभूय, यथोक्तम् - से आया - इति । आदायेति गृहीत्वा-इति चेत् ?, सत्यम्, किन्तु तदात्मकतायामेवानुपचरितं ग्रहणम्। तथा चाह- मज्झ परिग्गहो जइ तोऽहमजीवत्तं तु गच्छेज्ज - इति । कियन्तं कालं यावत्तदात्मकीभूयेत्याह- अयुतम्- लौकिकपरिभाषया वर्षदशसहस्रं यावत्, लोकोत्तरपरिभाषितस्य चतुरशीतिलक्षायुताङ्गरूपस्य तस्य तावदायुरभावेनासम्भवात्। दशसहस्रमपि पूर्वाणामुपलक्षणम्, यथोक्तम् - पुनाइ वासाइ चरऽप्पमत्तो तम्हा मुणी खिप्पमुवेइ मोक्खं - इति । यद्वाऽयुतं - असम्बद्धं यथा स्यात्तथा, क्वापि रागादिकृतसम्बन्धविरहादित्यप्यर्थः । उपदधाति - पुष्णाति श्रुतमित्युपधानम् - कालिकाद्यनुयोगोद्देशादिप्रयोजनं तपः, तद्वान्, इतरादानस्य निषिद्धत्वात्। यद्वोपदधाति ज्ञानादिगुणानित्युपधानम् - गुरुकुलवासः, यतःणाणस्स होइ भागी थिरयरओ दंसणे चरिते य। धन्ना आवकहाए १. न च विमुक्त्यर्थविरोधः, अर्थतोऽभिन्नत्वात्, भावमोक्षरूपत्वादिति भावनीयम् । आह च - भावमोक्षस्तु तदेतु- रात्मा रत्नत्रयान्वयी।। अध्यात्मसारे ।।११-१७९।। २. योगशास्त्रे ।।३-१४५ ।। ३. नन्दीसूत्रे ।।३२ ।। ४. नियमसारे।। ५. उत्तराध्ययने ।। ४-८।। ६. सम्भाव्यतेऽत्र - अउलं (अतुलम्), अउव्वं (अपूर्वम्) बा पाठः ।
१. यावन्तश्चकारास्तावन्तः समुच्चय इति न्यायात् । २. समासन्नताभिधानहेतुर्योगबिन्दा चरमावर्तवर्तिनोऽप्यासन्नसिद्धितोक्तिः। ३. (निर्ममत्वेन) निश्चयशुद्धा विमुक्तियोनिरिति विशिष्टेव विरतिः सिद्धिसाधिकेति भावः।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141