Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 73
________________ Re-ऋषिभाषितानि - -१०१ तथाहि मद्याद्विवेकविनाशादयः, दोषाद्व्याधिः, विषान्मरणान्ता विपत्, वह्नः परितापादयः, ग्रहावेशाद्विचेष्टितानि, ऋणान् निरन्तरं वर्धमानादृद्धिक्षयादयः, अरिसकाशाच्छारीरनिग्रहादयः, धनात् - क्रेयक्रयणादयः, धर्माच्च सर्वार्थसिद्धयो भवन्त्येवेति स्वजन्यफलसम्पादकतैव सर्वेषाम्। सर्वत्र सामग्रीसमवधानप्रतिबन्धकाभावसहकृतानामेवैषां कार्यजनकत्वविवक्षणाद् व्यभिचारो निरस्तव्यः। तदेवं दोषादाननिरोधे पूर्वायुक्तविकारविलये च सच्छास्त्रप्रयुक्तेऽवश्यं व्याधिक्षय इति निदर्शनं संसाध्य प्रस्तुते योजयति कम्मायाणेऽवरुद्धम्मि सम्मं मग्गाणुसारिणा। पुवाउत्ते य णिज्जिण्णे खयं दुक्खं णियच्छती।। ॥९-२५॥ कर्मादाने - आश्रवद्वारे, अवरुद्ध - संवृते सति, सम्यक् भावसारम्, मार्गः-आगमनीतिः संविज्ञबहुजनाचरितं वा, यदाहमग्गो आगमणीई अहवा संविग्गबहुजणाइण्णं - इति । तदनुसारिणा विधिना, एतच्च देहलीदीपन्यायेन पूर्वापरोभयत्र सम्बध्यते। पूर्वायुक्ते च - जन्मजन्मान्तरसञ्चिते च कर्मणि निर्जीर्णे - तत्तन्निर्जरोपायप्रयोगेणात्मप्रदेशात् परिशाटिते, दुःखम् संसारः, दुक्खरूवे - इत्यार्षात् । क्षयं नियच्छति - एकान्तिकात्यन्तिकतया विलयमुपयाति। एतदेव दृष्टान्तेन स्फुटीकरोति १०२ - आर्षोपनिषद् - पुरिसो रहमारूढो जोग्गाए सत्तसंजुतो। विपक्खं णिहणं णेइ, सम्मद्दिट्टी तहा अणं।।९-२६।। पुरुषः - पौरुषातिशयालङ्कृतः शूरः, तमेव विशेषयति - रथमारूढः प्रस्तावात् साङ्ग्रामिकस्यन्दनं युद्धोद्यततयाऽध्यारूढः सन् योग्यया - प्रतिपक्षनिग्रहप्रत्यलमात्रयेत्याशयः, सत्त्वेन सम्यग् युक्त:-असम्भवद्वियोगतया सहितः, विपक्षम् - स्वारातिम्, निधनम् - समापनम्, नयति - प्रापयत्येव, उक्तविशेषणविशिष्टस्य सुकरप्रतिपक्षपराजयत्वात्। उपनयमाह - तथा सम्यग्दृष्टिः- रत्नत्रयीवीर्यातिशयसम्पन्नः, जं सम्म ति पासहा तं मोणं ति पासहा - इत्यागमात्, पूर्वद्वयलाभ: पुनरुत्तरलाभे भवति सिद्धः - इत्यार्षाच्च सम्यग्दर्शनाद्रलत्रयीवीर्याक्षेपः। अणम् - कर्म कषायादि। यद्वा सम्यग्दृष्टिरिति यथाश्रुतार्थः, अणम् - अनन्तानुबन्धिकषायः, सद्दष्टेस्तदुदयनिरोधकतया कर्मशास्त्रसिद्धत्वात्। निदर्शनान्तरमाह वन्हिमारुयसंयोगा जहा हेमं विसुज्झती। सम्मत्त-नाणसंजुत्ते तहा पावं विसुज्झती।।९-२७।। वह्निमारुतसंयोगात् - अग्निपवनयोः सम्यग् योगेन, यथा हेम - सुवर्णम्, विशुध्यति- अत्यन्तं मलकलङ्कविमुक्तीभवति। तथा सम्यक्त्वम् - चारित्रम्, सम्यक्त्वमेव तन्मौनं मौनं १. आचाराङ्गे। २. प्रशमरतौ ।।२३१ ।। ३. आचाराङ्गे, उत्तराध्ययने । ।अ.१ ।। ४. विशेषावश्यकभाष्ये । ।१२८७ ।। ५. कर्मस्तवे ।।५।। १. कर्मादानप्रक्रियातद्वीजमिथ्यात्वादेश्च प्राग् निर्वर्णिततया तमुपेक्ष्य सामान्यतोऽत्र व्याख्येत्यवधेयम्। २. धर्मरत्ने ।।८।। ३. पञ्चसूत्रे । 19 ।।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141