Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
- ऋषिभाषितानि
णेयव्वं जाव सासतं निव्वाणमब्भुवगता चिट्ठति, णवरं दुक्खाभिलावो ।। १५-४।।
प्राग्वत् । नवरं कर्मस्थाने दुःखाभिलापः कर्तव्यः । अर्थतस्त्वभेद एव । इत्थं च -
पावमूलमणिव्वाणं, संसारे सव्वदेहिणं ।
१६१
पावमूलाणि दुक्खाणि, पावमूलं च जम्मणं । । १५ - ५ ।। संसारे दुक्खमूलं तु, पावं कम्मं पुरेकडं ।
पावकम्मणिरोधाय सम्मं भिक्खु परिव्वए । । १५-६।। प्राग्वत् । पुनरपि प्रतिवस्तूपमया प्रतिबोधयति - सभावे सति कंदस्स, धुवं वल्लीय रोहणं । बीए संवुज्झमाणम्मि, अंकुरस्सेव संपदा ।। १५-७।। यथा कन्दस्य सद्भावे- विद्यमानत्वे सति, ध्रुवम्निश्चितमेव, वल्ल्या : - लतायाः, रोहणम् - पत्राद्युद्गमक्रमेण वर्धनम् । यथा वा बीजे समुह्यमानेऽङ्कुरस्यैव सम्पत् - इति प्राग्वत् । उपनयमाह
सभावे सति पावस्स, धुवं दुक्खं पसूयते ।
णाऽसतो मट्टियापिंडे, णिव्वत्ती तु घडादिणं । । १५ - ८ । । तथैव पापस्य अशुभकर्मणः सद्भावे सति विद्यमानत्वे सति, ध्रुवम् निश्चितमेव दुःखं प्रसूयते,
सद्धेतावन्वयव्यभिचारित्वविरहात् । प्रतिवस्तूपमया व्यतिरेकमाह
-
१. ऋषिभाषिते । । ९/२-३ ।। २. ऋषि० । ।९ / ४, ५ ।। कर्ममात्रस्य पापरूपतापि तत्रैव स्पष्टीकृतेति पापपदार्थोऽपि तदनुसारेणोः । ३. ऋषि० । । २-४ ।।
Ashopnisad_2.p65 2nd Proof
- आर्षोपनिषद् - N मृत्तिकापिण्डेऽसति घटादीनां निर्वृत्तिः स्थासादिक्रमेण निष्पत्तिः, न तु नैव सम्भवति, अपरथा हेतुफलव्यवस्थाविप्लवप्रसङ्गात्, तदाह- नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् - इति । निदर्शनान्तरेण स्फुटीकुरुते
सभावे सति कंदस्स, जहा वल्लीय रोहणं । बीयातो अंकुरो चेव, धुवं वल्लीय अंकुरा ।। १५-९।। यथा कन्दस्य सद्भावे सति वल्ल्या रोहणमिति प्राग्वत्' । बीजात्, अप्रतिबद्धसामर्थ्यात् सहकारिसमवधाने सति, अङ्कुरः
१६२
प्ररोहः, भवत्येव । अङ्कुराच्चाप्रतिबद्धसामर्थ्यात् सहकारिसमवधाने सति वल्ली - लता, ध्रुवम् निश्चितम् भवत्येव । अत्रोपनयो भावितार्थः । प्रतिबद्धसामर्थ्यात्तु नैव कारणात्कार्यप्रसूतिरित्याह
-
पावघाते हतं दुक्खं, पुष्फघाए जहा फलं ।
विद्धाए मुद्धसूईए, कतो तालस्स संभवे ? ।। १५-१०।। पापघाते - कर्मक्षये कृते सति, दुःखम् तत्फलात्मकम्, हतम् - विनष्टमेव । अत्रार्थे दृष्टान्तमाह- यथा पुष्पघाते कुसुमविनाशे कृते सति तत एव सम्भाव्यमानोत्पत्तिकं फलं विनष्टमेव, तदुत्पत्तिसम्भावनोच्छेदात् । निदर्शनान्तरेणाचष्टे मूर्धसूच्याम् - गर्भसूच्याम्, विद्धायाम् - विघातमापन्नायां सत्याम्, कुतस्तालस्य ताडवृक्षस्य सम्भवः - अवस्थानम् ? नैव सम्भव १. ऋषिभाषिते ।।१५-७।।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141