Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 114
________________ 7- ऋषिभाषितानि १८३ चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए - इर्ति । इतरथा तु विषयत्यागेऽपि सकृन्नियतसुरायुर्मात्रफलम्, न चैतदर्थं प्रस्तुतोपदेशाभियोग इति भावनीयम् । तदाह - विषयेन्द्रियसंयोगाभावात्के के न संयताः । रागद्वेषमनोयोगाभावाद्ये तु स्तवीमि तानू - इति । इतश्चेन्द्रियविनाशः प्रतिक्रुष्टः, सिद्धिसाधनत्वेनोपादेयत्वादि त्याह वही सरीरमाहारं, जहा जोएण जुंजती । इंदियाणि य जोए य, तहा जोगे वियाणसु ।। १६-५।। यथा वह्निः - तेजस्, शरीरम् - कायः । आनिर्वाणं जीवसम्बद्धौ तेजस्कार्मणशरीराविति सिद्धान्तः । तयोस्तेजःशरीरनिर्देशोऽयम् ।। तद् आहारम् - अभ्याहृतभोजनं योगेन - पाकानुकूलसंयोगेन, युनक्ति - स्वधर्मानुभावभावितं कुरुते । तथा इन्द्रियाणि च योगांश्च ईर्यासमित्यादीन् मोक्षयोजनव्यापारान्, योगे विजानीहि । = - अयमाशयः चक्षुरिन्द्रिययोगादेवेर्यासमितिसमाचारः सम्भवति । दव्वओ चक्खुसा पेहे इत्युक्तेः । श्रोत्रेन्द्रियेणैव ग्रन्थिमोक्षादौ कर्णोपयोगप्रयुक्तयतना सङ्गतिमङ्गति । घ्राणेन्द्रियेणैव कालग्रहणादौ गन्धोपयोगेन शुद्ध्यादिज्ञानं घटाकोटिमाटीकते, इंदियविसए य अमणुण्णे इत्यार्षात् । रासनोपयोगेन - - १. आचाराङ्गे ।।२-३-११५ ।। १३२ ।। २. दृश्यतामीपपातिके ।। सू.३८ ।। ३ अध्यात्मकल्पद्रुमे ।।१४-१८ ।। ४. उत्तराध्ययने । ।२४-७ ।। ५. आवश्यकनिर्युक्तां । ।१३१४ । । Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - चैषणासमितियोगः, यथोक्तम्- अह संकियं भवेज्जा आसाइत्ताण रोयए - इति' । स्पार्शनोपयोगेन चान्धतमसे दीपाद्यन्तरेणैवावश्यक कार्यनिर्वाहयोगः, एवमन्यदपि स्वयमूह्यम् । इन्द्रियाणामहितार्थनिवृत्त्या हितार्थव्यापार उचितोपयोगेनाराधनैव न्याय्या, तदुक्तम्- निहयाणि हयाणि य, इंदियाणि घाएह णं पयत्तेण । अहियट्ठे निहयाई, हियकज्जे पूर्याणिज्जाई इति । एवमिन्द्रिययोगेनाराधितयोगस्य पर्यवसानमाह १८४ - एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंतात णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।। एवमित्यादि प्राग्वत् । इति षोडशसोरियायणनामाध्ययन आर्षोपनिषद् । तत ॥ अथ सप्तदशमोऽध्यायः ।। इन्द्रियसंयमनमपि सज्ज्ञानविरहितं विफलं स्यादिति तदर्थ - - मुपदेष्टि इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा । जं विज्जं साहइत्ताणं, सव्वदुक्खाण मुच्चती । । १७- १ । । इयम् – अनन्तरमेव वक्ष्यमाणत्वेन बुद्धिप्रत्यक्षा, विद्या - सज्ज्ञानम्, महाविद्या, यतः सर्वविद्यानाम् लौकिकानां शिल्पादिज्ञानानाम्, उत्तमा श्रेष्ठा । अत्रापि हेतुमाह यां विद्यां साधयित्वा तत्साधकः सर्वदुःखेभ्यो मुच्यते । का सा विद्येत्याह - १. दशवेकालिके ।।५-१-७७ ।। २. उपदेशमालायाम् । । ३२९ ।। -

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141